SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ देवभइसरिकिरहओ कहारयणकोसो । विसेसगुमाहिगारो। ॥२५५॥ KARAN स्थूलादचविरतौ फरुसरामकथानकम् ३६॥ एवं च सो पिउणाऽणुसासितो वि पुलपय; मग्गमचयंतो सल्लं व मंतिणो दुक्खकारणं जाओ। तह वि गंभीरयाए गरुयावच्चसिणेहवसओ य मंती न किं पि जंपित्था। अनया नरवइसंतियं वच्छत्थलाभरणमणेगमणिखंडमंडियं महामुलं महप्पभावं च घेत्तूण उवागतो रायपुरिसो । ततो तं आभरणं सक्खा करयले ठविऊण मंतिणो तेण भणियं-'इमं भंडागारे सुनिहियं कराविऊण सिग्घमागच्छसु' त्ति देवस्स आएसो । अह तप्पएसवत्तिणो कि पि नायसस्थत्थं विमरिसंतस्स फरसुरामस्स तं समप्पिऊण 'वच्छ ! सिग्घमिमं हाणे करेञ्जसु' त्ति भणिऊण य गतो राउलं मंती। परसुरामो वि तदेगचित्तयाए सबिंदियपसरं पडिकैमिऊण अत्थपयमबुज्झंतो जाव सम्मं विभाविउमारद्धो ताव 'निप्पच्चूह' ति कलिय कालियासुतो नाम दासो तं गहाय अवकंतो वेगेण । इयरो वि तदत्थमवयुज्झिय आभरणमपेच्छंतो सवत्थ पलोइउं पवत्तो । विद्यालसमए समागतो मंती, जाणिया तबिप्पणासवत्ता, सोगं च कोवं च परमुवागतो सो परसुराम साहिक्खेवं फैरुसक्खरेहिं भणिउमाढत्तो-रे रे दुरायार ! पुत्तच्छलेण अम्हकुलकवलीकरणाय कोणासो निच्छिय तुममवइन्नो सि, कहमनहा गहा वारितो वि वेरिभूयांतो नोबरमसि सत्थपढणातो ? इयाणि च रे दुह! कहं राया दट्टयो ? को वा एत्तो नरिंदपारद्धाणं सरणमग्गियो ? अहो ! अतकियमावडणं आवयाणं ति । एवं च सोगसंरंभनिभरं जपतो भणिओ पहाणजणण-भो मंतिवर ! किमेवं गंभीरिममवहाय कायरीहवसि? किंवा न नयसस्थपरमत्थं विभावेसि ? जहा १ अजल्पत् ॥ २ न्यायशास्त्रार्थ विमृशतः ॥ ३ कलयित्वा ।। ४ परुषाक्षरः ॥ ५ यातो नाव" खं० प्र० ॥ ॥२५५॥ अर्थनाशं मनस्तापं गृहे दुचरितानि च । वचनं चापमानं च मतिमान् न प्रकाशयेत् ॥१॥ तथा जइ नर्से वररयणं ता किं बोलेण लोयमज्झम्मि । हैल्लोहलेण केवलमवणिजइ अप्पणो गरिमा ॥१॥ 'एवमेयं ति मोणमल्लीणो अमचो । फासरामो वि अप्पणो पमाएण बाद संतप्पंतो 'अलं जणणी-जणगाइसंतावकारिणा इह निवासेणं' ति विणिच्छिऊण मज्झरत्तसमए निग्गओ गिहातो, पट्ठिओ उत्तरावहं । अविलंबियं च वच्चंतो पत्तो उत्तरावहतिलयभूय इंदपत्थाभिहाणं पुरवरं । वुत्थो बहिया उजाणे । रयणीए य सुतो तद्देससमीववत्तिककेल्लिसाहिणो हेट्टडियस्स धम्मजसनामधेयसाहुणो विजियवीणा-वेणुरवो सज्झायज्झुणी । तं च अवक्खित्तचित्तो परिभावितो परमवेरग्गोवगओ कह कहवि रयणिं अइवाहिऊण पभायसमए गतो मुणिसमीवे, वंदिऊण सव्वायरेण आसीणो तयंतिए । अच्चंतकिसियकायत्तणेण संभात्रियदुकरतवोबिसेसं, वणदवझामियतरुसरिच्छसरीरच्छवित्तणेण य उप्पेक्खियायावणं च तं भणिउमाढत्तो-भयवं! को एयस्स महादुक्करस्स तवोविसेस[स्स] करणे हेऊ ? जेण तुम्भे एवंविहं कहावड़कंतकट्ठाणुट्ठाणट्ठाणं घोरासम पवन ति । साहुणा भणियं-जह कोऊहलं ता कहेमि___ अहं हि तगरानगरीए पुरदत्तसेट्टिणो सुओ संवडिओ दोगॅच्चसमुचियदुक्कयनिवहेण सरीरेण य, तरुणभावमणुपत्तो य परिणाविओ य एग कुलवालियं, निउत्तो दबोवजणाईसु । मह दुकम्मोवकमियाउगो गतो पिया पंचतं । तमणुगंतुं पयर्ट्स सर्व धणाइ पलाइउं । तहा हि १ भाकुलतया ।। २ अधःस्थितस्य ॥ ३ अत्यन्तकृशितकायलेन ॥ ४ उत्प्रेक्षितातापनम् ॥ ५ दौर्गत्यसमुचितदुष्कृतनिवहेन । KASISEMESSAKCER+KAMANARRIOR धर्मयशोमुनेश्वरितम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy