________________
C
इति निरवधिदोषासारसन्तापभीतापसतमुगुणराजीराजहंसीसमूहः ।
वितथवचनयोगः कोऽपि सदुद्धिरोगस्तदपि हृदयहारी ही ! कथं चालिशानाम् ? ॥इति श्रीकधारत्नकोशे द्वितीयाणुव्रतचिन्तायां सागरकथानकं समाप्तम् ॥ ३५॥
॥४॥
देवभरि विरइओ कदारयणकोसो॥ विसेसगुगाहिगारो। ॥२५॥
स्थूलादत्त
विरतौ फरुसरामकथानकम्
३६। अदत्तविरते स्वरूपम्
अणलियवयणो वि गिही परदवं चोरिउं समीहंतो। न हु जाइ सुहाभागी ता तचिरई अओ वोच्छ दवं धण-कणगाई सचित्ता-ऽचित्त-मीसयं जाण । पैरसंतियं हि हेयं रेणं विसतरुवणं व तग्गहणवासणा विहु विसिडचेट्टाविघायणं कुणइ । किं पुण सक्खा तम्गहणगोयरो कायवावारो
॥ ३॥ सोक्खलवमेत्तमुद्धा लुद्धा अविभाविउं महाणथं । पररित्थं गिण्हंता लहंति गुरुदुक्खदंदोलिं
॥ ४ ॥ रुक्खुल्लंचण सूलाधिरोवर्ण तिक्खखग्गघायं च । केन्न-ऽच्छि-नासनिबासमासु पार्वति परवसगा कुंभीपागं कर-चरणलुंपणं बंधणं च गुत्तीसु । गामा-ऽऽगराइनिवासणं च चोरिकफलमाहु इह जम्मे चिय जइ वि हुन कोड पाउणइ चोरियाए फलं। परजम्मम्मि तहा वि य सविसेसं तफलमवस्सं ॥ ७॥ जे पुण तबिरयमणा मणागमे पि लिंति नादत्तं । ते तविडंबणाए न भायणं फरुसरामो छ। ॥८ ॥ १ सत्यवचनः ।। २ परसस्कम् ॥ ३ 'पररिवर्थ' परद्रव्यम् ॥ ४ गुरुदुःखद्वन्द्वावलिम् ॥ ५ कर्णाक्षिनासिकानिनशिम् आश ॥
॥२५४॥
+C+CAKANIANRAIHONOCEN+SASARA%A5%%
AA%EC%ANASIRAHASASARAMEANAKAN REMEDIES
जीववह-असच्चवयणाणं नियम जावजीवं ति । एवं च दो वि ताई जिणपूयापरायणाणि पडिवनाभिग्गहरक्खणपराणि कालं वोलंति । सविसेसं च पेतोसमावभो अग्गिसिहो उल्लवइ जहिच्छं-एयाणि बंभणकुलविरुद्धकारीणि सुदाण वि पाएसु पडन्ति, वेयविहियं च मग्गं नाभिनंदति ति । ___इतो य तनयरराइणा पारद्धो जागोवकमो, पउणीकया पसुपमुहा सामग्गी, 'जनकजकुसलो' ति निउत्तो जागकरणथं
अग्गिसिहो, ठावितो अणिच्छतो वि तस्स समीवे सागरो ति । अह रत्तचंदणचचिकियकाएसु गलावलंबियकुसुममालेसु होमकरणथं सञ्जिएसु अजेसु तदणुकंपातरलियहियएण विन्नत्तो राया सागरेण-देव ! किं न सुयमिमं तुम्भेहिं जं 'अजसद्देण तिवारिसिगा वीहिणो भन्नंति न उण छागा' ? एत्थ य अत्थे नारय-पव्वयगाणं विसंवातो संयुत्तो, पब्वयगो य छागवह पडिजाणतो तमणुमचंतो य वसू वसुमईनाहो निहणं गतो ति, ता देव ! सम्ममालोचिउं अहिं वि वेयवियक्खणेहिं समं इमं काउमुचियं, सुनिच्छिया हि धम्मविहिणो वंछियफलसाहगा सुवेजविहियचिगिच्छ ब्व हवंति त्ति । राइणा भणियं-एवमेयं, सम्ममुवइ8, अम्हेहिं वि पुर्व सुयमिममासि, जहा-महाराओ वसू असचवयणातो आसणातो पीडितो परलोयं गतो, तप्पयवीवत्तिणो अन्ने वि अट्ठ भूवइणो परुडकुलदेवयानिहया मय त्ति, परं इमं न नायं जं छागवहाणुनामूलगमेयं ति । सागरेण भणियं-महाराय ! निस्संसय ऐयपुवगमेयमवगच्छसु त्ति ।
ततो जायचित्तचमकारेण राइणा आहओ अग्गिसिहो अन्ने य अज्झावगा, सुहासणत्था य पुच्छिया सवे-किमहो! १ व्यतिकाम्यन्ति ॥ २ प्रदेषमापनः ॥ ३ सुपैयविहितचिकित्सेव ॥ ४ पडि प्र. ॥ ५ एतत्पूर्वकमेतदवगच्छ ।
%