________________
देवमसूरि निरहओ| कद्दारयणकोसो॥ विसेसगुमाहिगारो।
स्थूलमृषाविरतौ सागरकथानकम् ३५।
जुत्तं छागेहिं जागो कायद्यो? वीहीहिं वा । अज्झावगेहिं भणियं-देव ! कनपरंपराए सुयमिमं नारय-पब्वयगाणं विसंवायपयं, तविणिच्छियाणुसारेण वीहिहोमो चेव काउमुचितो ति । इमं च सोचा राइणा पलोइयं अग्गिसिहाणणं । अह अतुच्छमिच्छत्तच्छन्नपनाविसेसेण विसप्पंताणप्पदप्पप्पहाणं पयंपियमग्गिसिहेण-देव ! कुम्भमुब्भामियमइणो मिग व कञ्जमज्झमबुज्झमाणा परपचयं चिय पमाणीकाऊण किच्चेसु पयट्टति न उण सुद्धबुद्धिणो, ता सम्भूयमग्गमवहाय किमेस कप्पणाववहारो अंगीकीरद ? । सेसेहिं भणियं-महाराय । किं पि भणउ एसो, अम्हे पुण दिडाणत्थं पंथं न समत्थेमो । ततो राइणा पुच्छिओ सागरो-किमियाणिमुचियं ? ति । तेण भणियं-महाराय ! एए उवज्झाया जं भणति, किं सेसेहिं ? ति । अह तत्वयणेण बाढमुद्दीवियकोवहुयासणो अग्गिसिहो भणिउं पबत्तो
भूनाह ! नस्थि इह को वि जाणगो कीस संसयं वहह ? | आपुच्छह कीस इमं पि भायरं मज्झ वामूढं ? ॥ १ ॥ जो वेयमग्गवझ सेयंबरदसणं किर पवनो । बज्झपवित्तीए च्चिय बंभणसई समुबहद
॥ २ ॥ एए य पियरसद्धाइवारिणो जाग-होमविहिनिमुहा । अज्झावगनामधरा किंवा साहिंतु परमत्थं?
॥३ ॥ ता जइ अजा न छागा हवंति तो है गहाय दिवं पि । सच्चीकरेमि एयं किं नरवर ! वहसि संदेहं ? ॥४॥ पडिवअमिमं रचा फालो पगुणीको सिहिसरिच्छो । कयकालोचियकियो उवडिओ तयणु अग्गिसिहो ॥५॥ १ विसर्पदनल्पदर्पप्रधानम् ॥ २ कुभ्रमोशामितमतयः ॥ ३ हुनित्थं खं० ॥ ४ पितृश्राद्धादिनिवारका इत्यर्थः ॥ ५ "इकारि' खं० प्र० ॥ ६ "लोचिय' सं. ॥
||२५३॥
॥२५३॥
ASSOH
WHABARHARWARRESTERNATAASARAN
सत्यम्
जइ मह पक्खो वितहो ता देव हुयास ! करयलं दहसु । इति जंपिरेण तेणं गहितो फालो निदड्डो य ॥६॥ खुद्दो खुद्दो ति पयवृतालरवनिम्भरं पुरजणेणं । आघोसियं निवेण वि असञ्चवाइ ति सो पावो निच्छूढो नयरातो इयरो पुण पूहतो पयत्तेणं । सुगई च समणुपत्तो दुक्खमणंतं च अग्गिसिहो ॥८॥ इय एत्थेव भवम्मि वि असच्च-सच्चाण दोसमियरं च । पेच्छंता वि हु मुढा हियपक्खं नावखंति ॥ ९॥ किश्च
सर्च पि हु तमसच्चं जीवाण वहो जहिं भवे वयणे । तमसचं पि हु सच्चं तेसि पि हु रक्खणं जत्थ ॥१०॥ एत्तो च्चिय भासेजा बुद्धीए विभाविऊण तं वयणं । जं अप्पणो परस्स य न सबहा जणइ संतावं ॥११॥ इह-परभवे य दुक्खं अस्सच्चपयपिराण पुरिसाण | ता कीस एत्थ अत्थे सुहत्थिणो नो विरजंति ? ॥१२॥ किश्च
इह हि यदुपजिह्वाव्याजविक्षिप्तशक्तिर्यदपि दशनदौस्थ्यादस्तवाक्पाटवश्च । यदपि च मुखनिर्यत्पूतिगन्धश्च कश्चित् , तदनृतवचनानां स्फूर्जितं प्राहुरीशाः गगनगमन-दूरालोकनेच्छाविहारा-ऽञ्जनविधि-रसवादाद्यौपधीसिद्धयोऽपि । अनृतमभिदधानं मानवं वित्तहीन, विटमिव पणनार्यों दूरतः सन्त्यजन्ति
॥ २ ॥ नरकपथसहायो वर्यकार्याब्जरोशिप्रलयतुहिनवर्यः प्रत्ययाद्रीन्द्रवजः। सुचिर[....]शतसस्यस्फीतदुर्वातपात:, कथय कथमलीकालाप एप श्रियेऽस्तु !
॥३ ॥ . १ प्रवृत्ततालरवनिर्भरम् ।। २ निक्षिप्तः ।। ३ 'इतरं' गुणम् ॥ ४ असत्यप्रजल्पनशीलानाम् ॥ ५ राशीम सं० प्र० ॥
असत्यवारविपाकद्वारा तत्यागोप
ARANERIES
देशः