________________
देवमद्दसरिविरइओ
| स्थूलमृषाविरतौ सागर| कथानकम्
कहारयणकोसो ॥ विसेसगुणाहिगारो।
तो सागरेण भणियं भय ! मे अलियवयणविणिवित्तिं । जावजीवं धूलं दुविहं तिविहेण देह त्ति गुरुणा वि भवपयई वियाणिउं गाढधम्मसद्धं च । दिना असञ्चजंपणविणिवित्ती तस्स जाजीवं
॥३॥ अह तद्देसगएणं अग्गिसिहणं निसामिउं एयं । धम्मविहिविरुद्धणं सासूयं जंपियं एवं
॥४ ॥ भयवं ! को एत्थ गुणो वयगहणे ? पुत्वकम्मवसगाणं । एइ बला सचेयरउल्लावो भावविरहे वि
॥ ५ ॥ ता तकम्मखते चिय तबिरई जुजए इहं काउं । इहरा तम्भंगवसा तकरणं निष्फलं चेव ।
गुरुणा भणियं मा वयसु एरिसं विरइवारगं कम्भ । एवं चिय जाइ खंयं तस्स खए किं च विरईए ? ॥ ७॥ जह ओसैहप्पतोगे कमेण रोगो गुरू वि जाइ खयं । एवं चिरईकरणे तंवारगमवि असुहकम्म
॥ ८ ॥ तुज्झ मएणं भद्दय ! रोगखए ओसहप्पतोगो वि । काउं जुञ्जइ नवरं तस्स खए ओसहेणं किं ? ॥९॥ इय गुरुणा संलत्तो दाउं पच्चुत्तरं असक्तो । गाढुव्बूढामरिसो जहागयं सो गतो ज्झत्ति
सागरो वि पसरंतचित्तपरमपरितोसो सूरिं चंदिऊण भावसारं अहिणंदिऊण पडिगतो नियघरं । पुच्छितो य घरिणीएभह! कहिमेत्तियवेलं ठितो ? ति । सागरेण वि सिट्ठो नियमवइयरो | अह जायकम्मलाघवाए तीए भणियं-अहं पि एवंविहनिविर्ति करेमि ति । तेण भणियं-एवं करेसु ति । ततो नीया सा गुरुणो समीवे, गाहिया सम्मत्तगुणसणाहं
१ खतो शिवं० प्र० ॥ २ खर्म सं० प्र० ॥ ३ औषधप्रयोगे ॥ ४ तद्वारकमपि ॥ ५ औषधप्रयोगोऽपि ॥ ६ गाढोधूढामर्षः ॥ ७ घरणी प्र०॥
॥२५२॥
विरतिग्रहणे दोषापादनं तत्परिहारश्च
NAAMSANGACANORAKORERARAKSHARA
| ॥२५२॥
वत्ता, दिनो पडहगो-जो मोससुद्धिं कहइ तस्स अट्ठसयं सुवास्स देमि ति । किं पि केणइ न सिटुं। अह तलवरेण सो पुट्ठो-को तुह घरे पुश्वमागतो आसि ? त्ति । सुरहेण भणियं-हुँ सुमरिय, सिंहलाहिवपहाणपुरिसदुबिलसियमिमं, ते हि मह घरे ठिया कइ वि दिणाणि, घरमजझं बुज्झिय एवं ववसिय त्ति । इमं च सहसा जंपिरेण अइयरियं चीयवयं १ ।
अवरम्मि य समए राइणो सीमालराइणा समं जातो विग्गहो । सुरहेण वावारिया गूढचरा 'पुरमज्झे को किं जंपइ' त्ति । अप्पणा वि वेसपरावतं काऊण निग्गतो पुरतो चाहिं कइवयनरसहिओ चारोवलंभनिमित्तं । तवेलं च राइणो पहाणदूओ सुपइट्ठो नाम किं पि घरकिच्चं कइवयविसिहपुरिसेहिं सममेगते मंतितो दिट्ठो सुरहेण । जंपियं च अणेणं-नूर्ण सीमालभूवइकतोवयारो कि पि रायविरुद्धं मंतह, निच्छिय न हवइ सुद्धसमायारो त्ति । एवं च जातो से बीओ अड्यारो २।
तं च तजंपियं कहिं पि आयनिय रना। ततो जायतविचिगिच्छेण राइणा सुरहो वाहरिऊण तस्स चेव सीमालभूवइस्स पासे पेसितो यकजेणं । नियवयणकोसल्लेण घडियसंधिकञ्जो य वलितो नियपुराभिमुहं । अह नियपुरपञ्चासत्रमणुपत्तो नियपरिवारं मोत्तूण घरपरिवारसरूवमुवलक्खिउं पच्छन्नवेसेण एगागी चेव पसुत्तेसु लोएसु मज्झरत्तसमए गतो नियघरं । पविट्ठो अवद्दारेण वासभवणं जालगवक्खच्छिड्डेण पलोइउं पवत्तो । तहिं चावसरे विवित्तं काऊण भजाए वाहरिऊण खुञ्जचेडो वावारितो विसयसेवानिमित्तं । तेण भणियं-कहमेवं ? अहं हि हीणरूवो अचंतं विलीणेकातो य, तुमं पुण सुरसुंदरि | व मणोहरावयवा, तत्थ वि अहं एवंविहाकिच्चकरणपसायातो तावसीसंभोगातो हरो छ छिन्नलिंगो वट्टामि, ता मुयसु मर्म
१ जाततद्विचिकित्सेन ॥२ ग्रहपरिवारस्वरूपमुपलक्षयितुम् ॥ ३ जालगवाक्षमिछमेण ।। ४ विलीनकायथ ।।