SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ देवगदसरिनिरइओ कहारयणकोसो॥ K%%***** स्थलमृषाविरतौ सागरकथानकम् ३५। CASTHAN विसेसगु माहिगारो। ॥२५॥ ति । अह असद्दहतीए य इमं तीए नियंसणावणयणेण पञ्चक्खीकाऊण विसञ्जितो एसो । निप्पच्चासा य पसुत्ता इमा सयणिअम्मि । सुरहो वि कन्जमझ बुज्झिय गतो निययावासं, सुहसेजाए निसनो चिंतिउं पवनो सुकुलुग्गया वि धम्मन्नुया वि ववसइइमा वि जइ एवं । ता पुहईए महिलाण सीलसलिलंजली दिनो ॥१॥ को मुणइ भूरिभंगं जिणवयणं पिव मणो मयच्छीण । पायडियबहुबियारं दुल्लक्खगमं च कुसलो वि ॥२॥ वीसंभनिन्भरं नियमणं पि बाद कहिं च विस्समउ ? । पाणप्पिए वि दीसइ जत्थ जणे एरिसमकिच्चं ॥३॥ एवं च सो समुप्पनविचिकिच्छो पसुत्तो खणमेकं । पभायसमए य पुरिसपेसणेण जाणावियनिययागमणो पविट्ठो नियभवणे । रहस्समिमं च हिययंतो धरिउमपारयतेण निवेइयं मित्तस्स । तेण वि तब्भजाए, जहा-तुह रयणिदुश्विलसियमसेस सुरहेण एगागिणा पच्छन्नट्टिएण पचक्खीकर्य ति । इमं च सोचा बादं विलिया 'कहं पइणो नियवनं दंसिस्सामि ?' ति विसभक्खणेण विवन्ना एसा । एवं चाणत्थफलो जातो सुरहस्स तइओ अइयारो ३। अह सुपइएण निययाहिगारववरोवणातो वियाणियसुरहवइयरेण जायगरुयकोवेण समइसमुप्पाइयदूसणनिवेयणेण १ निवसनापनयनेन ॥ २ निष्प्रत्याशा ।। ३ धर्मशाऽपि व्यवस्यति ॥ ४ जिनवचनं 'भूरिभा' प्रभूतभाजालबुतम् , मृगाक्षीणो मनः पुनः क्षणे क्षणे भजनशीलमिति भूरिभजाम् । पुनथ जिनवचनं प्रकटिता बहवो विचारा यत्र, तथा दुर्लक्षा:-अगम्याः गमाः-सरक्षपाठरूपा आलापका यत्र तादशम् : मृगाक्षीमन: पुन: प्रकटिता बहवो विकारा अन, दुर्लक्ष:-अगम्यः गमः-गतियस्य तादशामिति ॥ ५ शापितनिजकागमनः ॥ ६ 'निजवर्णम्' आत्मरूपमिस्पः ॥७निजकाधिकारख्यपरोपणात् ॥ ॥२५॥ -+CKASSAKACCESSASAR चडाविओ सुरहोवरि राया । जाणिओ य एस वइयरो सुरहेण । ततो उपभचित्तसंखोमेण वाहारिऊण नियमित्तो भणितो, जहा-ममोवरि राया कुवितो वट्टइ, अतो एवमेयं अलिय तुमए वोनूण उत्तारणिजो, अहं हि अलियवयणकयपच्चक्खाणो कह सयं भासिस्सामि ?-त्ति सिक्खं देंतस्स तस्स जातो चउत्थो अइयारो ४ ।। उचियपत्थावे बाहराविओ सो राइणा । ततो सुपइट्ठयं पडुच्च कूडलेहे लिहिऊण 'अलियस्स भासणे दोसो, न लिहणे' ति विभार्विती पंचमाइयारपवनो गओ राउल ५। पायवडिओ आसणासीणो संभासिओ नरनाहेण-तत्थ किं सिद्धं ? ति । सुरहेण भणियं-देव ! मए आदप्पितो सो सीमालभूवालो, पारद्धा य तेण संधिघडणा, परं देव! जत्थ देवघरभेदो तत्थ का कजसिद्धी ?। रमा जंपियं-कहमेयं ?। सरहेण भणियं -एगते कहिस्सं । ततो ठिया एगते । सुरहेण दंसिया कूडलेहा । वाइया नरिंदेण, अवगतो छेय-मेयप्पहाणो सुपइयलेहपेसणसंबंधो । ततो विम्हिएण रमा उट्टियम्मि सुरहे वाहरावितो सुपइट्ठो। दसिया लेहा । सुपइहेण भणियं-देव ! जइ एवंविहरायविरुद्धकारी ता सोहेमि जलणप्पवेसाइणा वि अप्पाणं-ति ठितो सो निच्छएणं । कयं च दुहृदेवयापुरो दिवग्गहणं, विसुद्धो एसो । सबस्सावहरणेण दंडिओ सुरहो, 'असचवाई' ति लोए अजसं पत्तो, 'कारणितो' तिन मारावितो रना । एवमेते साइयारवयपडिवत्तीए दोसा इहलोए वि ति ॥ छ । एवमइयाररहियं असचविरई निसेविउं धीरा । सयलजणसलहणिआ कालाणपरंपरमविति १ 'भारोपितः' कोपित इत्यर्थः ॥ २ "ण निय प्र. ॥ ३ 'व्याहार्य आहूय ॥ ४ एवमेवमित्यर्थः ॥ ५ दित प्र० ॥ ६ सर्वस्वापहरणेन । A N
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy