________________
स्थूलमृषाविरतौ सागरकथानकम्
३५।
देवमद्दसूरि-3 | भंगो इति भंगा-ऽभंगरूवो अइयारो एसो, इहरहा भंगो चैव १।२। सदारमतभेदो पुण जइ वि सब्बो अइयारत्तं न पवजइ विरइओ तह चि तदुत्तपयडणुप्पनलजाइवसा मरणाइसंभवेण दाराईणं परमत्थओ य सच्चसम्भावातो तस्स कहं पि भंगरूवत्तेण अइयारो
चेव ३ तहा मोसोवएसो जह वि'मुसं न वएमि अनं च न वयावेमि' त्ति वयगहणे भंगो चेब, तह वि सहसाकारेण अणाकहारयणकोसो॥
भोगेण वा अइकमाईहिं वा मुसावाए परं पयट्टितस्स अइयारो चेव । अहवा वयसंरक्खणबुद्धीए पैरं वुत्तकहणदारेण मुसोवएसं विसेसगु
दिन्तस्स बयसावेक्खत्तणेण भंगा-ऽभंगभावणा दट्टवा ४। कूडलेहकरण पि जइ वि 'काएण मुसावायं न करेमि न कारवेमि' त्ति
पवनवयस्स भंगो चेव, तहावि पुखुत्तसहसाकाराइहेउभावातो अइयारत्तं ददृवं । अहवा 'मुसाबातो ति मुसाभणणं मए पाहिगारो।
पञ्चक्खायं, एयं पुण लेहलिहणं' ति भावणाए मुद्धबुद्धिणो वयसावेक्खत्तणेण अइयारो त्ति ५। अलं पसंगेण ॥ छ । ॥२५॥
एवमिमे अइयारा न हुंति सिवगामिणो मणूसस्स । वयगहणे वि उविंतीयरस्स सुरहो इहं नाय ॥१॥ सागरेण भणियं-भय ! को एस सुरहो? । मूरिणा भणियं-आयनसु ति ।
सोरट्टविसए मंगलपुरं नाम नयर । निसढो नाम तहिं राया। सुरहो य रायकारणियपुरिसो गुनिलरञ्जकजाई चिंतह । थावच्चापुत्तमूरिसमीवे य पवन्नो तेण सावयधम्मो, अणुव्वयाइं च गहियाई, पालेइ य निरइयाराई।
अनया य सिंहलदीवराहणो पहाणपुरिसा रायकोण तहिं समागया। 'पुबरूदि' त्ति निमंतिया नियघरे सुरहेण, जेमाविया कइवयदिणाणि । साहियका ते गया जहागयं । तद्दिणे य तम्मंदिरे पडियं खत्तं, गयं गेहसार, निवेड्या राहणो |
१ तदुक्तप्रकटनोत्पन्नलज्जादिवशात् ॥ २ "विन ' प्र०॥ ३ परवु खं० ॥ ४ दिनस्स सं० प्र० ॥ ५ "जा वि गया खं० प्र० ।।
मृषावादातिचारविपये मुरथज्ञातम्
॥२५॥
RRAOCAHASARKARANASIRSSISTARAKHARACKER
माण्डव्यर्षे
SHRI ASANSARKARAMHARIYAR
चरितम्
किर मंडब्वमहरिसी झाणेगमगं परं समारूढो। विजणम्मि पएसे थिमियलोयणो रुद्धपवणगमो ॥१॥ दिट्ठो चोरेणऽणुमग्गलग्गतलवरभडोहमीएण । तो तप्पुरओ मोसं मोतूणं ज्झत्ति सो नट्ठो
॥ २ ॥ तलवरनरा वि तप्पिट्टओ य पत्ता मुणिस्स तं पुरओ । पेच्छंति मोसमह कलुसबुद्धिणो ते विचिंतंति ॥ ३॥ काऊण चोरियं मोसहत्थओ नासिउं अंचाईतो। मुणिडंभेणं चोरो कहेस झाणं पवनो ब?
॥४॥ अह सो मोससमेतो बंधित्ता भूवइस्स उवणीतो । एवंविहरूबोऽयं चोरो मुसह त्ति सिहो य तो कुविएण रन्ना वज्झो विमंसिऊण आणत्तो । किंकरनरेहिं आरोवितो य तिक्खग्गसूलाए नो किं पि तेण नायं ता जा सा सूलिया उरो भेनुं । नीसरिया पीडा वि हु जाया अर्थतदुविसहा अह जायगरुयपीडो स महप्पा मुकझाणवक्खेवो । सूलाए भिजंतं नियदेह पेहइ मसाणे
॥ ८ ॥ तो जायतिबकोवो चिंतह घाएमि किंइमे प्ररिसे? अहवा मुढा एए कम्मयरा नावरजझंति
॥ ९ ॥ अबराहपयं भृमीवई पर जो न याण अणजो। साहुमसाहुं व फुडं ता तं घाएमि अवियारं
॥ १० ॥ अहवा तस्स वि दोसो न कामबामोहियस्स मूढस्स । अवरज्झइ पेहवंतो स धम्मरातो इह पाबो ॥ ११ ॥ ता तं चिय नियतवहुयवहेण सलमं व निद्दहामि ददं । इय जाव ससंरंभो बंधह लक्खं तमुहिस्स ॥ १२ ॥ ता चित्तगुत्तजुत्तो स धम्मरातो तयंतियं पत्तो । जंपइ मुणीसर ! महं किं संरंभ मुहा वहसि ? ॥ १३॥ १ अबक्नुवन् ।। २ "णिभंडणं ख. ॥ ३ अविमृश्य आशप्तः ।। ४ अत्यन्तव्यामूदस्येत्यर्थः ॥ ५ प्रभवन स धर्मराजः ।।