________________
+
AAR
देवभद्दसूरिविरइओ कहारयणकोसो॥ चिसेसगुणाहिगारो
स्थूिलादत्त
विरतौ फरुसरामकथानकम् ३६ ।
दबोवअणकजे जे बणियसुया हि पेसिया पुत्वं । देसंतरेसु तत्थेव ते ठिया दवमादाय
॥ १ ॥ धण-धनसंचया पुण सुडाणट्ठाविया वि तिव्वेण । खेमग्गिणा (१) निदड्डा निमेसमितेण नीसेसा ॥ २ ॥ परतीरपेसियं पि हु रित्थं बोहित्थभंगओ भटुं । चोरदुवारेण गयं घरसारं गोउलाई वि
॥ ३ ॥ नो एत्तिएण वि ठियं भोयणसमए ममं निविदुस्स । खंडोखंडिं भायणभंडाई गयाइं इंताई
॥ ४ ॥ तो अचंतविसनो अकयाहारोऽहमुडिओ तत्तो । हा हा ! कि[मेय मेयं ? ति बाउलो नयरबाहि गओ तत्थ य साइसयमुणि बंदिय विणएण पुच्छिउं लग्गो । भयवं! निब्भग्गेणं मए कयं किमवरभवम्मि १ ॥६॥ जं एवंविहदोगचभायणं संपयं अहं जातो? । णेगेहिं पगारेहिं पुवञ्जियमवि धणं नहूँ
॥ ७ ॥ तेण भणियं-बच्छ ! पुत्वजम्माणुट्ठियादत्तादाणदुबिलसियमिमं सम्ममवधारेसु । तुमं हि कोसंबीए संबाभिहाणो वणियपुत्ती पवनपाणिवहा-ऽलियवेरमणो अदत्तादाणविणिवितिं काउमणो गुरुणा भणिओ-भो महाणुभाव! सम्ममिमं सविसयं जाणिऊण पचक्वाहि जेण सुपच्चक्खायं हवइ । तुमए भणियं-भयवं! जहा सुपचक्खाय होह तहा आइक्खसु-त्ति वुत्ते गुरू वि कहिउं पवत्तोपरदबस्सादिनस्स गहणविरई अणुव्वयं तइयं । थूलं सच्चित्ताई दवं विसतो य एईए
॥ १ ॥ दुविहतिविहेण तइए अणुबए इह गिही पवनम्मि । जाणिजा अइयारे पंच न सेवेज य कयाइ ॥२ ॥ तहाहि१"ट्ठाणुट्ठा' ख. प्र. ॥ २ जाणेज्जा प्र० ॥
धर्मयशो
॥२५६॥
मुनेः
पूर्वभवः
अदत्तविरतेः स्वरूपम् ॥२५६॥
तथाहि-अत्थि पंचालभालवडविसिविसेसयाणुगारं तुंगागारपरंपरापडिदिसावगासं कंपिल्लं नाम पुरवरं । वसीकयासेससामंतचको चकेसरो नाम राया, सवरामागुणाभिरामा वसुंधरा से भजा । रजकजचिंतासजो अज्जुणाभिहाणो य मंती, देवई य तस्स गेहिणी, विणयाइगुणगणाणुगतो य फरसुरामो ताण पुत्तो । सन्चे चि गयाबाहं कालं बोलेंति । सो य फरुसरामो अणक्खित्तचित्तो विलासिणीसु, असम्मूढो जूएसु, अणभिलासो गेय-नट्ठाईसु, केवलं सुकाबिरइयकवपबंधवियारे वागरण-मईद-समयसत्थगूढपयत्थपरित्राणे य गाढाभिरइसंगतो नाभिनंदर सिंगारं पि, न बहुमनइ सुहि-सयणगोढेि पि, न चिंतइ गेहकअं पि, जं किं पि भोयणमेतं काऊण दिवा-निसं बुहयणमज्झगतो चिट्ठा त्ति । तं च तहा गिहकजपरम्मुहमवलोइऊण पिया भणिउं पवत्तो--
वच्छ ! न कवं भवं पि छुहवियारं न तारिउं तरइ । वागरणं पि न सरणं दहसंतत्ताण सत्ताण छंदा-ऽलंकारा पुण कारा इव बंधणाय न धणाय । कयकंठसोसदोसा नीसेसं समयमग्गा चि
॥ २ ॥ ता पयडमेव दिद्वत्थसाहगे नणु तिवग्गफलजणगे । सुप्पडिविहिओ होउं बट्टसु गिहकञ्जकप्पदुमे
॥ ३ ॥ इय सम्भावुभडवयणपिर पेहिउं पि सो पियरं । परिहासकर ति विभाविऊण ईसिं पि नो खमिओ ॥ ४ ॥ पुवुत्तसत्थसवणातो नेव गिहचिंतगो वि संवुत्तो । जो जत्थत्थी न स तस्समुत्थमहवा मुणइ दोसं ॥ ५ ॥
आगारिंगियवसओ जे मज्झत्था मुणंति ते कजं । इयरे पुण पुणरुत्तं पि सासिया तं न बुझंति १ पाशालभालपृष्ठविशिष्टविशेषकानुकारम् ॥ २ सुहृत्स्वजनगोष्ठीमपि ॥ ३ सद्भावोगरवचनजस्पितार प्रेक्ष्य ॥ ४ तत्समुत्थम् ।।
CASEARABINDAGANICAAR