________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ विसेस गु नाहिगारो ।
॥२४६॥
मिमं च सिवदेवेण । तओ समुप्पन्नगरुयकोवसंरंभो सो संधिवालतणयविणासणकरण छिड्डाई गूढचरनियर निरूवणेण पलोइउं पवत्तो । 'संधिवालसुए अहए न सेजाए सोयचं, न वियाले भोत्तवं न मल्ला ऽलंकारपरिग्गहो य कायो' ति निच्छयं पवनो य | वियाणियएवंविहनिच्छएण य पिउणा जेहभाउणा य एगते सिक्खविओ बहुं एसो न थेवं पि चलितो दुरज्झवसायातो । इममेव वेरग्गमुहंतो अमचो पुव्वुत्तसूरिसमीचे पवअं घेत्तृण विहरिओ । जन्नदेवेण वि महंत संतावमुवहंतेण सिट्टो मूलाओ एस वहयरो राइणो । तेणावि 'साहुसमायारो' त्ति पहडिओ पिउणो पए जन्नदेवो । इयरो महुरवयणेहिं 'मा एवं करेजासि' ति अणुसासिओ वि अणुवित्तीए 'जं देवो आणवेह' त्ति भणिय अवकंतो ।
अन्नयाय समागओ महुसमओ । पयट्टो पुरीए मयणतेरसी महूसको । कयालंकारपरिग्गहो तिय- चउक्क-चच्चरेसु चंचरीगेयविहलो विभिओ नयरनारीजणो । इओ य उबलक्खियकजमज्झेहिं चरेहिं आगम्म सिद्धं सिवदेवस्स, जहासंधिवालसुतो भज्जासमेतो मयणं पूहउं वियालसमए थेवपुरिसपरियरिओ पुरिवहियारामे बच्चिदित्ति । इमं सोचा परितुट्ठो सिवदेवो सबसामरिंग काऊण नाणाविहपहरणहत्थो धाविओ तयभिमुखं । उर्वितो य जाणिओ संधिवालसुण । ततो उग्गीरियाउहो ठिओ से सैवडम्मुहो। जायं जुद्धं । 'असन्नद्धो' ति विणासितो [संधि] बालसुतो । इयरो वि जायकव्यपहारो वि पलायमाणो मग्गतो पधाविऊण संधिवालेण घाएहिं पाडिऊण आणिओ पुरिं । निवेश्या स्नो बत्ता । 'दुद्दिणीतो' ति उवेहिओ रना । ततो कसिणवसंणेहि कड्डाविऊण महया निकारेण नयरीमज्येणं बाबाइओ एसो ति । जन्नदेवो पुण तबहन॥ २ चच्चरे प्रतौ ॥ ३ अभिमुखः ॥ ४ "बयपयपदा' प्रतौ ॥ ५ सहेहिं प्रतौ कृष्णवसनैः कर्षयित्वा महता न्यकारेण ॥
१ चर्चरी
तीए छिङ्कं किं पि अपेच्छंतीए विकालचिइवंदणपरायणं तमवलोइऊण कहियं पइणोतुह एसा वसियरणत्थमित्थं खुदमंत परिजवइति । तक्कहणाणंतरं च दइवदुजोगयवसओ तकालं चिथ गेलनीहूओ एसो, लद्धावगासाए सविसेसं तीए पनविओ, मुद्धयाए 'तह' ति पडिवनो य । पुच्छिया लीलावई परणा- किमेयं तुमं तिसंज्झं सुमरसि १ ति । तीए बुतं देवं सरामि । इयरेण वृत्तं को पचओ ? । संकिये सवत्तिविप्पयारणावइयराए य वागरियमिमीए – जो तुमं भणसि ? ति । तेण भणियं-जह तुमं धम्मत्थिणि चिय इमं कुणसि तो भित्ति लिहिय दे वयावयणेण मम कुविगप्पं अवणेहि ति । एवं करेमि त्ति डिया काउस्सग्गेणं सासणदेवयाए । मज्झरते य पत्ते संकंता सा चित्तभित्तिविलिहियदेवयं, वोत्तुमारद्धा य-रे रे दुरायार ! इमीए धम्मेदुडाए वयणेण धम्मसीलं लीलावई अहिक्खिर्वसि ता एस न भवसि ति । भीओ कुलपुत्तओ पायवडिओ खामेइ- -न भुओ इमं काहामि ति । गया जहागयं देवया । लीलावई वि जायकोवा पट्टिया पियहरं पैसाइया पडणा भणइ - इमं छिनकन्नं निवासिसि ता अहं ट्ठामि ति । 'वह' त्ति लुणियकन्ना नीसारिया तेण । एवमेसो अध्यारो । छविच्छेए त्ति गयं ३ ॥ छ ॥ अइभारारोवणे
मरुविसए मह नाम वणिओ पडिवन्नाणुवओ वाणिजनिमित्तं करभवाहणेण बढ्छ । उवडिओ तम्मि कॉले सीमालेण समं तद्देसराइणो विग्गहो । ठियं सदेससीमाए चाउरंगं बलं । अप्पवेसाओ य धन्नाईण महग्घीभूयं सवं । जाणियं च इमं
१ शङ्कितसपत्नीविप्रतारणाव्यतिकरया ।। २ "त्थिनि चि प्रतौ ॥ ३धर्मद्विष्टायाः ॥ ४ पति ता प्रतौ ॥ ५ कहा प्रती ॥ ६ पिला प्रतौ । प्रसादिता ॥ ७ लेण सी' प्रतौ ॥
प्रथमाणुव्रते
यज्ञदेवकथानकम् ३४ ।
॥२४६ ॥
अतिभारारोपणे मधुकथा