SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ देवमहरिविरहओ इति वधविरतेर्विशिष्टमिष्ट, फलमतुलं प्रविलोक्य शुद्धबुद्धिः । क्षणमपि न पराखो भवेदमुष्याः, स्वसुत-सुहृत्स्वजना-ऽऽत्मविप्लवेऽपि ॥ इति श्रीकथारत्नकोशे प्रथमाणुव्रतचिन्तायां यज्ञदेवकथानकं समाप्तम् ।। ३४ ।। ॥४॥ स्थूलमृषाविरतौ सागरकथानकम् ३५॥ - सहारयणकोसो॥ क्सेिसगुमाहिगारो। सत्यवचनस्वरूपम् ॥२४७॥ वहविणिवित्ती वि कया निरवजा जं विणा न संभवइ । तमियाणि अलियवयणचाय लेसेण साहेमि अलियमसचं चाहतं पुण भूयस्थनिण्हवसरूवं । अहव अभ्यारोवणरूवं दविहं पि दुहमिमं ॥ २ ॥ अलियं समुल्लवंतो बंधह पावं सुदारुणं पुरिसो । परमप्पाणं च महावयमेवे खिवह निम्भत ॥ ३ ॥ जीहा-कन्नच्छेयातो अप्पयं पाडई महाणत्थे । साई पि तकरोऽयं ति जंपिरो पुण परं पि जणं ॥ ४ ॥ अन्नं च सवं पि पइन्नापुत्वमेव वनंति धम्मणुहाणं । सा पुण वयणसरूवा वयणं पुण होइ जइ अलियं ॥५॥ ता सर्वेमप्पइ8 जम-नियम-तवाद धम्मकायचं । इय सच्चे थिय वके पहडियं चिंति धम्मविहि सर्च परमं सोय थंभइ सच्चे जलं च जलणं च । सच्चगिरापडिहणिओ न डसइ भीमो विहु भुयंगो ॥ ७ ॥ सचेण वसं देवा वि इंति सबे वि९ति मित्ताई । इय सबगुणाहाणं सच वयणं चिय पहाणं ॥८ ॥ १ अस्मिधरणे लेखकप्रमावादक्षराण्यधिकानि प्रविष्टानीति छन्दोभः ॥ २ जश" प्र० ॥ ३°णि य अ खं० ॥ ४ परम् आत्मानं च ॥५'वि क्खि सं० । महापदणवे ॥ ६ "ति तंममणु ख० प्र० ॥ ७ सर्वमप्रतिष्ठम् ॥ ८ परमः शौचः ॥ ॥२४७॥ KARA%A5%***********KAKKAKKARXXX****** सच्चेण सिरिं कित्तिं च निम्मलं सायरो समणुपत्तो । तचिवरीओ पुण तस्स चेव भाया दुही जाओ ॥९॥ तथाहि-अस्थि जंबुद्दीवावयंसभारहद्धधरणीतिलयकप्पं कप्पवासीहिं वि सलहणिजरम्मयगुणं कंचणपुरं नाम नयरं । जहिं च रंभाभिरामाउ बाहिं आरामभूमीओ अंतो विलासिणीओ, सकरुणसरलपुत्रागोवसोहिया चहिया तरुसंडा अंतो नायरवग्गा य । तहिं च निन्जियदुञ्जयाणेगसमरो समरसिंहो नाम राया मुद्धाभिसित्तो पवरअंतेउर-जुवराय-मंति31 सेट्टि-सेणावइपमुहपहाण[जण]परियरिओ रायसिरिमणुहवइ । तहा तत्थेव पुरे वत्थव्हा बंभणकुलसंभूया सत्थमग्गेसु कुसला | दुवे अज्झावगा सायरो अग्गिसिहो य सहोयरा भिन्नगिहेसु निवसंता वेयरहस्सपाढणिय कुणंति । ते य खीरकयंवस्स उवज्झायस्स पासे पढिया एगया जणपरंपराए वुत्ततं निसामिति, जहा__ खीरकयंबो परोक्खीहूओ । तस्सीसाणं पि मज्झाओ वसू रायपयविं पत्तो । बीओ य धम्मसिस्सो नारओ, सो य | विभिन्नोवस्सयट्टिओ वेयरहस्सं वक्खाणेइ । तइओ उवज्झायसुओ पव्वयओ, सो य पिउपयविं पवनो अज्झावगवित्ति कुणइ । सो य "अजेहिं जद्वं" ति वेयवेके "अजेहिं-छागेहिं जागो कायद्यो" ति वक्खाणंतो चिरसिणेहेण दसणत्थमुवाद्र गएण निसिद्धो नारएण-अणुचियमिम, यतः-"न जायन्त इति अजा:-त्रिवार्षिका बीहयस्तैर्यष्टव्यम्" इति उपाध्या। येन व्याख्यातं किं न स्मरति देवानाम्प्रियः इति । नियवक्खाणबहुमाणेण य न पडिवनमिर्म पब्वयगेण । 'जो हारिही १ इनिज सं. ॥ २ रम्भाभिः-कदलीभिः अभिरामा:-मनोहरा आरामभूम्यः, विलासिन्यः पुनः रम्भाप्सरोवदभिरामाः ॥ ३ करुण-सरल-पुजागाख्यवक्षः उपशोभिताः तरुषण्डाः, नागरवर्गाः पुनः सदयः सरलैखोत्तमपुरुषैः उपशोभिताः ।। ४ यानेग सं०॥ ५ वर्षि अखं० ॥ ६ हारयिष्यति ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy