________________
स्थूलमृषाविरतौ सागरकथानकम्
देवभरि -ट्र तस्स जीहाछेओ कायवो' ति कया होहो । 'एत्थ य पमाण सहपहिओ वसू चेव रोयं ति कओ निच्छओ। उचियसमए विरहओ य उ[व]ट्ठिया दो वि रायाणं । निवेइओ य दोहिं वि तप्पुरओ निययाभिप्पाओ। राया वि जहट्ठियं तैयत्थमणुसरंतो वि
पुत्वमेव उज्झाइणीगाहियपव्वयगपक्खो "अजेहिं-छागेहिं चेव जट्ठवं" ति अजहट्टियमुल्लवंतो असच्चभासणकुवियकहारयणकोसो॥
कुलदेवयादिनकरचवेडापहारो पवनो पंचत्तं, पव्वयगो वि जीहाछेयमणुपत्तो ति । विसेसगु
इमं च वइयरं सोचा सभावउ चिय पावभीरुणा सेच्छसहावेण भणियं सायरेण-अहो! बाढमजुत्तं वैक्खायं पव्वयमाहिगारो।
गेण, अजुत्ततरं च तमेव बहुमभियं वसुभूवहणा, अहो ! गरुयाण वि महमोहो, अहो! आचंदकालियमवजसर्पसुपूरपवि
स्थरण, अहो ! सद्धम्मनिरवेक्खत्तणं च । इमं च सोचा कुविओ अग्गिसिहो जेट्ठभापरं पडच जंपिउं पवत्ती-भो भो। ॥२४८॥ किमेवं पूयणि सु समत्थविजावियक्खणेसु वि अणुचियं उल्लवसि ? को दोसो भयवओ पब्वयगस्स अक्खरोवरि वक्खा
णितस्स "अजेहिं-छागेहिं ?" ति, जे पुण "न जायंति जे ते अजी:-बीहिणो" त्ति वक्खाणं तं कहं वीहिणो त्ति निच्छियं ? पत्थरा वि किं न अजा भन्नति ? तेसि पि जणणाभावातो ति । सायरेण भणियं-जह एवं ता कीस वसू विधायमावनो? पव्ययगो वि जीहाछेदेण विणट्ठो ? ति । अग्गिसिहेण जंपियं-सुद्धसमायाराणं किं न निवडंति पुवकयकम्मदोसेण अणत्थसस्था ? किं न सुयं पुराणेसु मंडव्वरिसिणो चरियं तुमए ?--
१ पणमित्यर्थः ॥ २ राय त्ति प्र. ॥ ३ तदर्थमनुस्मरन्नपि ॥ ४ उवज्झा प्र. ॥ ५ स्वच्छस्वभावैन ॥ ६ व्याख्यातम् ॥ ७ वसूभू "सं० प्र० ॥ ८°जा:-वीहि सं० ॥ ९ जणनाभा ख ॥ १० किं पिन खं० ।।
॥२४८॥
KARSARKARXX AMROKHARANASONAKAC%
ABHAKARMISSION
इयरावलोयणे वि अविचलियवहविरहपरिणामो बहरनिजायणस्थमुच्छाहिजंतो वि पावलोएण, 'न किं पि इमिणा सिज्झई' ति हसिजंतो वि मित्तेहि उपसंतो भणइबंधु-सुय-भाउएहिं अलाहि सद्धम्मविमुहहियएहिं । परमत्थवेरिएहिं व दूरं अवसायजणगेहि
॥ १ ॥ कम्मि य कीरउ वइरं ? दीसइ सयणेयरो य को तत्थ ।। जयमवि जत्थ कुडुंब भैमिराण भवे अणंतम्मि ॥२॥ एवं पयंपमाणो रना नयरीजणेण बि स धीमं । इहलोए चिय महिओ सुगई च गतो परभवम्मि ॥ ३ ॥ संको वि न सका गुणपवित्थर सब्वमेव परिकहिउं। वहविणिवित्तीए ता जएज सवायरेण इहं ॥४॥ अपि च
न तद् यागैरिष्टैन च सकलतीर्थस्नपनतो, वितीर्णैर्वा स्वर्णेन च गिरिशिरःशृङ्गामितिभिः । सुरागारैस्तारैर्न च विरचितैस्तुङ्गशिखरैर्भवेत् तादृक पुण्यं वधविरतितो यादृशमहो! ॥१॥ यत् दीर्घजीवितभृतस्तरुणीकटाक्षविक्षेपलक्षवपुषः पुरुषा भवन्ति । सल्लोकलोचनमहोत्सवकारिरूपाः, प्राणिप्रहाणविरतिद्वमसत्फलं तत्
॥ २॥ जिनान देवोऽस्त्यपस पृथिव्यां गुरोः परो नो परमोपकारी ।
न जीवितव्यव्यपरोपणाच्च, पापं परं नो विरतेश्च पुण्यम् १ वैरनिपिनार्थमुत्सायमानोऽपि ॥ २ अवसादः-खेदः ॥ ३ जगदपि ॥ ४ भ्रमणशीलानाम् ॥ ५ धीमान् ॥ ६ एसत्थो विन खं० ॥ |७ विचरित खं०॥ ८ नोपरते' खं० ॥
४२
प्राणवधविरते माहात्म्यम्