________________
ॐ
देवमहरिविरइओ कहारयणकोसो।। विसेसगुबाहिगारो। अ२४५॥
महुवणिएणं । तओ सो कइवयसहाइसमेओ दस करमे धनाइभरिए काऊण पट्टिओ खंधावारं । मग्गे य वच्चंतस्स चरणहूँ
प्रथमाणुमुका विणासिया तिनि करभा केसरिणा । 'किमित्तो कायई ?' ति आदनो मह । भणिओ य सहाइजणेण-किमेवं भो!
व्रते पाउलो चिट्ठसि ? मयकरभभारं अवरेसु खिविऊण किं न पयाणयं देसि ? त्ति, न हि एत्तियमितेण किं पि किलामिजंति ?।
यज्ञदेवततो लोभाभिभूयत्तणेण अविभावियवयाइयारो तदुवदंसियठिईए समहियभारारोवणं काऊण करभेसु गओ समीहियट्ठाण, कथानकम् विणिवट्टियं भंड, सिद्धको य नियत्तो सं ठाणं । नवरं अइभारपच्चइयहिय यतोडपीडापरिगया कालकमेण पत्ता पंचत्तं
३४ । करभा । एस इह भवे य अणत्थो ति । अइमारे त्ति गयं ४ ॥ छ । भोञ्जवोच्छेए पुण
गंधारविसए पंडयाभिहाणगामे अणुवयधरो धरो नाम वणिओ हट्टवाणिजेण निबहइ । खेमिलाभिहाणो य से भोज्यव्यवकम्मयरो हट्टोवविट्ठस्स पाणियाइसमप्पणेण उवढुमे वइ, तहाविहगिहकजे य पेसिओ बच्चइ । अनया य जायं दुब्मिक्खं,
च्छेदे खीणा लोयाणं धण-धनसंचया, महग्धीभूयं धनं, सीयंति अञ्चतं पच्चंतवासिणो जणा साँग-पत्ताईहिं य पाणवित्ति कप्पंति ।
धरकथा अन्नया एगो गामनिवासी पुरिसो दम्मतिगं गहाय आगतो घरसमीचं भणिउं पवत्तो-दम्मतिगस्स धनं देहित्ति । ततो दम्मे घेतण धरेण भणितो खेमिलतो-अरे! इमस्स दम्मतिगस्स लब्भं धनं देहि ति। तेण वि वैक्खित्तचित्तत्तणेण चउदम्मदेयं धनं दाऊण विसजिओ गामीणो । जाए य वियालसमए जाव धरो दिणाऽऽय-वयलेक्खयं करेइ कम्मयरेण समं ता न पुजा
१ चारोचरणार्थमित्यर्थः ॥ २ अविभावितत्रतातिचारः ॥ ३ अतिभारप्रत्ययिकहदयत्रोटपीडापरिगताः ॥४ सग्गप प्रती। व्याशिमिरा ६ पूर्यते ॥
CH २४५ ॥
442
4545454SAKAAREER
एगो दम्मो, कणा य थोवा दीसंति त्ति पुच्छिओ कम्मयरो-केत्तियं तए तस्स धनं दिनं १ ति। तेण जंपियंचउण्हं दम्माणं ति । 'आ पाव ! सुट्ठ मुट्ठो है' ति परुद्वेण धरेण निसिद्धं से भोयणं । अइछुहालुयत्तणेण कहासेसीईओ खेमिलतो । भुजवुच्छेय-न्ति गय ५॥ छ ।
इय भो महायस ! इमे पंचऽइयारे वि जाणिउं सम्मं । वजेजा निरवज वयगहणविहिं समीहंतो ॥१॥ वयसावेक्खत्ते च्चिय अइयारत्तं इमाण विनेयं । तन्निरवेक्खत्ते पुण भंगो चिय निच्छिय नेओ ॥ २॥ अइयारभीरुएण य कम्मयराई तमेव धरियर्छ । जे आणाए वट्टइ निश्चं कियेसु सभयं च
॥ ३ ॥ सिसुमाइसिक्खणत्थं कहिंचि बंधाइ कीरमाणं च । तह कायर्व जह सो पलीवणाइसु पलाएजा ॥४॥ कोहाईणमभावे एवं गोपुच्छमाइछेदे वि । रोगपडियारहेउं कीरते नस्थि अइयारो काइणा वहे वि हु मम्मट्ठाणातो अनहिं अदोसो । सिक्खाहेउं खणमित्तमेव भोयणअदाणे वि ॥६ ।।
एवमइयारकालुस्सविरहियं हियमसेससत्ताण । पढम अणुबयमिमं चरिउं जुत्तं सुहेसीणं एवं गुरुणा सिट्टे वेरग्गावनमाणसेण जहुदिहूँ पडिवन इमं जावजीवं पि जन्नदेवणं । चित्तभंतरवियरंतपुव्वुत्ताणुसएण पिउ-भाईहिं भणिजमाणेण वि न सिवदेवेणं । वंदिऊण य ते मुणिं गया जहागयं । ___ अह पुव्वुद्दिट्ठा सा सेणावइसुया जंकिं पि लग्गविसेसमाइऊण परिणीया संधिवालसुएण, नीया य नियघरं । निसामिय१ "हाविसे प्रती । मृत इत्यर्थः ॥ २-३ वेक्खेत्ते प्रतौ ॥ ४ कम्बिकादिना ॥ ५ लपविशेषम् आदाय ।।
KAYAKAAHARASHAKAKARMA
व्रतस्य विशुद्धिः अतिचार
भनौ यतना च
॥
७
॥