________________
देवभद्द रिविरइओ
कहारयण
कोसो ॥
विसेस गु माहिगारो ।
॥२४४ ॥
345 456 4
बंभणा नियतीए उवविसिउं । 'केण दोसेणाहं पंतिबज्झो ?" ति जंपियं वरुणेण । तेहिं वृत्तं - सावगो त्ति । वरुणेण भणियं - तुब्भं सयासाओ' गुणिणो हि सावगा ।
""
जे जीवे न हणंति नेव अलियं भासंति अन्नेसि नो, देवं नेव य इत्थियं किंतु वरं वंछंति चित्तेण वि । घोरारंभ - परिग्गहाउ बिरई निश्वं पवना य जे, ते हीलापयविं वयंति र्जेइ भो ! के धम्मबंतो तया ? ॥ १ ॥ किश्च रे दुष्टा: ! " वायव्यायां दिशि गामालभेत" तथा " महोक्षो वा महाजो वा, श्रोत्रियाय विशस्यते । इत्यादिवेदविकल्पितवाक्यैर्गामपि घातयन्तो न श्वपचेभ्योऽतिरिच्यन्ते भवन्तः, तद् यदि मातङ्गभूतेभ्योऽहं बहिर्भूतः किमकल्याणं जातम् १ इति । एवं च फैरुसं पर्यपिरस्स ते विलग्गा किंपि पलविउँ । अह कुविओ वरुणो, उडिओ य लउडमादाय, निरवेक्खचित्तेण य पारद्वो एगो मुँहरो विप्पो पहणिउं । कंठावसेसजीविओ य मोयाविओ लोएणं । एवंविहे य वहे अश्यारो ति । [ बहे त्ति गयं] २ ॥ छ ॥ छविच्छेए य
वाणारसीए सागरो नाम कुलपुत्तओ । तस्स दुवे भञ्जाओ–कमला लीलावई य । पदमा निद्धम्मा, बीया पुण सावयधम्मपन्ना पाणिवहविरया वल्लभा य बाढं भत्तुणो । इयरा य ईसाभरवित्थरंतकलुसासया छिड्डाई से पलोइउं पवत्ता । लीलावई वि पवदिणे सविसेसकयतवोकम्मा पारणयदिणे य साहूणं दाऊणं भुंजइ । वहह य पतोसमियरा । अन्नया य १ ओ मुणिणो हिंसा" प्रतौ ॥ २ दव्वं ते व प्रतौ ॥ ३ किमव प्रतौ कि पराम् ॥ ४ जयद भो ! प्रतौ ॥ ५ °तो भया प्रतौ ॥ ६ परुषं प्रजल्पितुः ॥ ७ मधुरो प्रतौ ॥ ८ प्रद्वेषम् इतरा ॥
उवेहिमाणो अकअं पि काउं ववसेजा, न हि कामंधा मुद्धा जुत्ता-ऽजुत्तं वियारिडं तरंति, न गणंति गुरुयणं, न लज्जति सयणाणं, न बुज्झंति नियमज्जायं, जं च अणुसासणजोग्गं तं पि वयंसेहिं सिद्धमेयस्स, अवगन्नियतवयणो य अम्हेहिं भन्नमाणो बाढं निल्लेजिममज्झवसिय जं कलं कुणतो तमजेव काही ता एत्तो बोतुं न जुजइ, किंतु निजइ भयवतो वइरसेणसूरिणो समीवे, सुणाविअर तेहिं धम्मवयणं, जाणाविञ्जइ य जीवधायकम्मदुद्विलसियं ति मह अभिप्पातो । जन्न देवेण भणियं - ताय ! सम्ममालोचियं, एयं चिय जुत्त[मेत्थ ] पत्थावे । तओ अमचो जन्नदेवेण [सिवदेवेण य] परिगओ गओ सूरिणो समीयं । सब्वायरपणमियपायपउमो य आसीणो समिहियधरावडे । गुरुणा वि पारद्वा धम्मकहा । उचियसमए जंपियम मच्चेण - भयवं ! सङ्घस्स वि धम्मकम्मैगुणनिव्वाहस्स किं मूलं १ ति । सूरिणा जंपिओ – निसामेह -
नीसेस धम्म कम्मस्स मूलमक्खंति जीववहविरहं । सुहुमेयराण जीवाण रक्खणेणं च सा सम्म नवरमिमा साहूणं सुनिच्छिया घडइ गेहिणो उ इमा । संकप्पिऊण धम्माइहेउ बेइंदियाईणं धूलाणं जीवाणं निरावराहाण घायचागम्मि । संभवइ जेण ते गेहगरुयवाचारपडिबद्धा पुढवाईणं सुहुमाण रक्खणे नो खमा खणद्धं पि । आरंभगोयराणं अवराहीणं पि एमेव दुविहतिविहाइमेएण सबहा गिव्हिऊण वहविरहं । एत्तियमेत्तेणं चिय होइ गिही देसचारिती तेणेव मुणिवयाओ अणु सुहुमं वयमिमं जहक्खत्थं । अणुवयमक्खति अओ सेसाणि वि एव जाणिजा
१ निर्लज्जमानमध्यवस्य ॥ २ अभिप्राय: ॥ ३ "म्ममुणिनियाद प्रतौ ॥ ४ नो क्सम क्ख प्रती ॥
॥
१ ॥
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
॥ ५ ॥ ॥ ६ ॥
प्रथमाणुव्रते यज्ञदेवकथानकम् ३४ ।
छविच्छेदे लीलावती
कथा
॥२४४॥
स्थूलप्राणातिपातविरतेः स्वरूपम् तदति
चाराध