Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 271
________________ स्थूलमृषाविरतौ सागरकथानकम् देवभरि -ट्र तस्स जीहाछेओ कायवो' ति कया होहो । 'एत्थ य पमाण सहपहिओ वसू चेव रोयं ति कओ निच्छओ। उचियसमए विरहओ य उ[व]ट्ठिया दो वि रायाणं । निवेइओ य दोहिं वि तप्पुरओ निययाभिप्पाओ। राया वि जहट्ठियं तैयत्थमणुसरंतो वि पुत्वमेव उज्झाइणीगाहियपव्वयगपक्खो "अजेहिं-छागेहिं चेव जट्ठवं" ति अजहट्टियमुल्लवंतो असच्चभासणकुवियकहारयणकोसो॥ कुलदेवयादिनकरचवेडापहारो पवनो पंचत्तं, पव्वयगो वि जीहाछेयमणुपत्तो ति । विसेसगु इमं च वइयरं सोचा सभावउ चिय पावभीरुणा सेच्छसहावेण भणियं सायरेण-अहो! बाढमजुत्तं वैक्खायं पव्वयमाहिगारो। गेण, अजुत्ततरं च तमेव बहुमभियं वसुभूवहणा, अहो ! गरुयाण वि महमोहो, अहो! आचंदकालियमवजसर्पसुपूरपवि स्थरण, अहो ! सद्धम्मनिरवेक्खत्तणं च । इमं च सोचा कुविओ अग्गिसिहो जेट्ठभापरं पडच जंपिउं पवत्ती-भो भो। ॥२४८॥ किमेवं पूयणि सु समत्थविजावियक्खणेसु वि अणुचियं उल्लवसि ? को दोसो भयवओ पब्वयगस्स अक्खरोवरि वक्खा णितस्स "अजेहिं-छागेहिं ?" ति, जे पुण "न जायंति जे ते अजी:-बीहिणो" त्ति वक्खाणं तं कहं वीहिणो त्ति निच्छियं ? पत्थरा वि किं न अजा भन्नति ? तेसि पि जणणाभावातो ति । सायरेण भणियं-जह एवं ता कीस वसू विधायमावनो? पव्ययगो वि जीहाछेदेण विणट्ठो ? ति । अग्गिसिहेण जंपियं-सुद्धसमायाराणं किं न निवडंति पुवकयकम्मदोसेण अणत्थसस्था ? किं न सुयं पुराणेसु मंडव्वरिसिणो चरियं तुमए ?-- १ पणमित्यर्थः ॥ २ राय त्ति प्र. ॥ ३ तदर्थमनुस्मरन्नपि ॥ ४ उवज्झा प्र. ॥ ५ स्वच्छस्वभावैन ॥ ६ व्याख्यातम् ॥ ७ वसूभू "सं० प्र० ॥ ८°जा:-वीहि सं० ॥ ९ जणनाभा ख ॥ १० किं पिन खं० ।। ॥२४८॥ KARSARKARXX AMROKHARANASONAKAC% ABHAKARMISSION इयरावलोयणे वि अविचलियवहविरहपरिणामो बहरनिजायणस्थमुच्छाहिजंतो वि पावलोएण, 'न किं पि इमिणा सिज्झई' ति हसिजंतो वि मित्तेहि उपसंतो भणइबंधु-सुय-भाउएहिं अलाहि सद्धम्मविमुहहियएहिं । परमत्थवेरिएहिं व दूरं अवसायजणगेहि ॥ १ ॥ कम्मि य कीरउ वइरं ? दीसइ सयणेयरो य को तत्थ ।। जयमवि जत्थ कुडुंब भैमिराण भवे अणंतम्मि ॥२॥ एवं पयंपमाणो रना नयरीजणेण बि स धीमं । इहलोए चिय महिओ सुगई च गतो परभवम्मि ॥ ३ ॥ संको वि न सका गुणपवित्थर सब्वमेव परिकहिउं। वहविणिवित्तीए ता जएज सवायरेण इहं ॥४॥ अपि च न तद् यागैरिष्टैन च सकलतीर्थस्नपनतो, वितीर्णैर्वा स्वर्णेन च गिरिशिरःशृङ्गामितिभिः । सुरागारैस्तारैर्न च विरचितैस्तुङ्गशिखरैर्भवेत् तादृक पुण्यं वधविरतितो यादृशमहो! ॥१॥ यत् दीर्घजीवितभृतस्तरुणीकटाक्षविक्षेपलक्षवपुषः पुरुषा भवन्ति । सल्लोकलोचनमहोत्सवकारिरूपाः, प्राणिप्रहाणविरतिद्वमसत्फलं तत् ॥ २॥ जिनान देवोऽस्त्यपस पृथिव्यां गुरोः परो नो परमोपकारी । न जीवितव्यव्यपरोपणाच्च, पापं परं नो विरतेश्च पुण्यम् १ वैरनिपिनार्थमुत्सायमानोऽपि ॥ २ अवसादः-खेदः ॥ ३ जगदपि ॥ ४ भ्रमणशीलानाम् ॥ ५ धीमान् ॥ ६ एसत्थो विन खं० ॥ |७ विचरित खं०॥ ८ नोपरते' खं० ॥ ४२ प्राणवधविरते माहात्म्यम्

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393