________________
देवमदमरिविरहओ
विनयगुणे सुलसकथानकम् ३३॥
कहारयणकोसो॥ सामनगुमाहिगारो।
ACAKACK
SASAR+S+KKARAGARIKS
तओ तडवणपत्र्तस्स पक्खालिया चलणा, समप्पिया य कंदमूल-फलाइणो, संवादियं अंगं, विरइतो रत्तासोयपल्लवेहि सत्थरो, पसुत्तो तस्थ । तिणपणेण पुणवत्ता विन से पुट्ठा, न समीवे वि उवगतो, न कतो को वि उवयारबिसेसो । ततो चिंतियं हेमप्पहेण सेट्ठिणा-अहो ! विस-ऽमयाणं व पाव-पुन्नाणं व गरुयमंतरं पुत्त-कम्मगराणं जमेवं पचक्खमेव दीसह त्ति, होउ वा किं पि, न कल्लाणभायणमिमो बरागो मह सुओ।
एत्थंतरे ईसासल्लनिभिजमाणहियएण सरोसं संलतं तिणयणेण-रे रे कम्मयराहम सुलस! ममावि विणओवयारो किं पि किं पि जुत्तो तुह काउं, मुद्ध ! किमहमन्त्रो कोइ ? | सुलसेण भणिय-अस्थि एवं, केवलं सरीरासामत्थमेवावरज्झइ । ततो चिंतियं सेट्ठिणा-अहो! दुरायारत्तणं पुत्ताहमस्स, जं इमिणा वि कीरमाणं विणयोवयारं न सोढुं पारइ त्ति ।
अह अत्थमितो दिणयरो, डिवक्खविगमवडिउच्छाह व उच्छलिया तिमिरनियरा, पंहपलयगमे विव दंसियनिभराणुरागा विहगकुलकोलाहलच्छलेण पेरुनच संज्झा, लद्धावयासा खलयण ब भमिङ उपट्ठिया दहसत्ता । तयणंतर च सेट्टिणा भणियं-अरे! बहपचवाया श्यणी, ता समुच्चतरतरुवरखंधसाहासु आरुहिऊण वोल्लाविजउ इम ति। 'तह त्ति पडिवञ्जिय आरूढा रुक्खं सजे वि । विछिन्नसाहावडे य ठविओ सुलसेण सेट्टिणो सत्थरो । तहिं च वारिजंतो वि आसीणो तिणयणो, कुविओ सुलसो, पारद्धो तं पद किं पि जंपिउं । 'असमतो' ति पडिसिद्धो सो सेट्ठिणा । तुहिको ठिओ
१ तासप प्रतौ ॥ २ विसयाम' प्रतौ । विषाऽभूतयोरिव ॥ ३ प्रतिपक्षविगमवर्धितोत्साहा इव ॥ ४ पतिप्रलयगमे व ॥ ५ प्ररुदिता इव ॥ ६ 'बहुप्रत्यपाया' बहुविना ।। ७ व्यतिकाम्यताम् ॥ ८ विस्तीर्णशास्त्रापृष्ठे ॥ ९ 'असमयः' अनवसरः ॥
॥२३४॥
॥२३४॥
ASASARA
धणवंतभंडसालाओ पारद्धि-लुद्धभवणभूमीओ य भासंति । जा य कोरब्ववंसविजयद्धयाणुरूववीरविजयमहानरिंदभुयपरिहरक्खिया सुमिणे वि न लक्खमुवगया पडिवक्खसकडक्खपेक्खियाणं, सयाणुकूलदेवयामाहप्पवसेण य अभूमी दुब्भिक्खदुक्खस्स । तीए य पुरीए वत्थचो पुबपुरिसपजायागयजाणवत्तववसायपरो परोवयाराइगुणसंगओ हेमप्पभो नाम वणिओ, सुलक्रवणाभिहाणा य गेहिणी, पुत्तो य ताण तिनयणो नाम । असेसगहियकअचिंतासु निचं अनलसो सुलसो य नाम कम्मयरो । सवाणि य [ताणि] नियनियकम्मसंपउत्ताणि दिणाई गर्मिति ।
अवरखासरे य हेमप्पभो भणिओ भजाए, जहा-अञ्जउत्त ! पइदिणजहिच्छाभोगोवभोगकजसंवि[भ]ञ्जमाणं न मुणसि हीयमाणं दविणं, न लक्खेसि य खीणप्पायं अणप्पमाणमवि धनकोट्ठागारं, न वा विभावेसि बड्डिपउत्तं पि तर्ण व विलुप्पमाणमिओ तओ दुट्ठलोएणं ति । इमं च सोचा चिंतियं हेमप्पहेण-अहो ! महिलाभावे वि केरिसो इमीए परिणइपेहणप्पहाणो बुद्धिपयरिसो ? तारुने वि परिणयवयपडिरूवा गेहचिंता, ता सुट्ट ठाणे चोयणा, न जुत्तमित्तो आलस्स-ति विभाविय गिहकजे भजं चिय निरूविऊण अणुरूव[पणिय]पडहच्छजाणवत्तमारुहिऊण पुत्तेण कम्मयरेण समेतो गतो चोडविसयं । विणिवट्टियं भंडं, अजिओ य पंउरदबसंभारो । पडिग्गहियपउरभंडो य पवहणाधिरूढो अर्णकलानिलपणोलिजमाणसियवडाडोववडियावेगवसओ अकालक्खेवेण पत्तो महाजलहिमज्झं । एत्थंतरे
१ लक्षमुपगता प्रतिपक्षसकटाक्षप्रेक्षितानाम् ॥ २ पूर्वपुरुषपर्यायागतयानपात्रव्यवसायपरः ॥ ३ अनरुपमानमपि ॥ ४ समयोचिता प्रेरणेत्यर्थः ॥ ५ अनुरूपपणितप्रतिपूर्णयानपात्रमारुता ॥ ६ पवर" प्रती ॥ ७ अनुकूलानिलप्रनुद्यमानसितपटाटोपवर्षितावेगवशतः ॥ ८ "त्तो जहा जल' प्रतौ ॥
KAKASARAMETARACHARYANARRORE
SA%4%
A