SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ विनयगुणे सुलसकथानकम् ३३॥ देवभद्दसरिविरहओ कहारयणकोसो॥ सामन्नगुमाहिगारो। ॥२३३॥ पलयसमए व विलंसंतवियडविजुच्छडुम्भडाडोवा । अंजणपुंजच्छाया जाया गयणे घणुग्घाया ॥१ ॥ दिसिमुहकुहरेसु पसरितो [य] बंभंड[खंड]भूओ छ । गञ्जिरवो उच्छालियमहल्लजलरासिकल्लोलो ॥ २ ॥ दीसइ गयणयललुलतबहलकल्लोललोलणाऽऽउलियं । मच्छुच्छालियजलबिंदुसच्छह तारयाचक ॥ ३ ॥ चकं व कुलालनिसिहजट्ठिपेरिजमाणमइवेगा । गरुयावत्तावडियं बोहित्थं भमिउमारद्धं ॥ ४ ॥ *दिसिविदिसिदेसभागावलोयणे बाउलो विमूढो य । पम्मुकजीवियासो जंपइ निआमगो ततो . भो भो ! सरेह सरियवमिण्हि परिमुयह जीवियवासं । चाउद्दिसं पयट्टो घणो य पवणो य दुविसहो इय जाव जंपिऊणं नो विरमह सो तया लहुं ताव । दुंग्गयमणोरहालि व खंडसो विहडिया नावा ॥७॥ अह जलहिमणुसरंतेसु सारभंडेसु, इओ तओ उब्बुड-निम्बुडणं कुर्णतेसु जणेसु सबाहुतरणबद्धचित्तावट्ठमेसु, खंडाखंडिं विणडे जाणवते, केणइ अदिद्ववसेण हेमप्पहेण पुत्त-कम्मयरसहिएणेव पावियं भग्गकूवखंभखंडं ।तं च सुमितं व पडिव सन्वायरेण । लोलकल्लोलुप्पीलुप्पेलिजमाणो य सत्तमदिणावसाणे पत्तो पारावारपारतडं । मुकक्खंभक्खंडो य पट्टिओ य सपरियणो तीरतरुवणं पड्डुच्च वेगेणं । खीणवलत्तणेणं परिणयवयत्तणेण य खुत्तो पंकमज्झे हेमप्पभो । इयरे य सरीरबलेण १ विलसद्विकटविद्युच्छटोटाटोपाः ॥ २ घनोद्धाताः ॥ ३ मत्स्योच्छालितजलबिन्दुसमानम् ॥ ४ कुलालनिसष्ट यष्टिप्रेर्यमाणम् अतिवेगात् । गुरुकापत्तपितितम् ॥ ५ दिग्विदिग्देशभागावलोकने ब्याकुलः ॥ ६ स्मरत स्मतव्यमिदानी परिमुखत जीवितव्याशाम् ॥ ७दुर्गतमनोरथालिः इव । ८'डं ति च प्रती ।। ९ लुपेलि प्रती ॥ ॥२३३॥ iss+SAR%ARAKAKARSARKARI+KAKAR+KC+S+KARANAS जोवणसामत्थेण य तं विलंघिऊण गया पारभार्ग। ततो वाहरियं महया सद्देण हेमप्पहेण-भो भो बच्छ तिनयण ! हेच्छमागच्छ, उद्धरेसु म खुत्तमिमातो पंकदुग्गमातो ति । ततो भणियं तिनयणेण-अहं अप्पणा वि न सकेमि पयाओ पयं पि गंतुं ता सणियसणियं अप्पाणं संठविऊणं आगच्छसु ति । 'अहो! पुत्तपडिबंधो' ति परं निवेयमुवगतो हेमप्पहो। 'पुचो वि जत्थ एवंविहो तत्थ कम्मयरे का आस?' तिन किं पि संलनो सुलसो अणेण । तह वि सो असरिसं सामिभत्तिमुबहतो सेडिसुयं भणिउं पत्तो-भद्द ! वाहरिजंतो वि कीस न वचसि ? त्ति । सकोवभीमभालयलं च भणियमणेण-रे रे मुहरमुह ! जइ सुगम ता तुममेव कीस न वचसि ? । एयं च समीवत्तणेण निसार्मितो. ताण परोप्परुल्लावं परं निवेयं पवन्नो हेमप्पभो विभावेइ सुय-भाउ-भइणि-धूया-कलत्त-मुहि-सयणनेहजालेण । ही ! अपरमथिएणं बज्झह मीणो व कह लोगो ? ॥१॥ जो इहलोए वि हु विहुरनिवडियं तैरइ नेव उद्धरिउं । सो कह परलोयहिओ हविज' ही ही! महामोहो ॥ २॥ वह वि अविगणियमरणाइतिक्खदुक्खागमेहिं मूढेहिं । अम्हारिसेहिं खिप्पइ अप्पा एवंविहे वसणे ॥३॥ इय जाब सो विभावइ सुलसो अविगणिय अप्पणो दुक्खं । ताव नियसामिसंरक्खणट्ठया पंकमोगाढो ॥४॥ धीरो होजाहि तहा करेमि जद्द बाहि ठासि पंकाओ । इय जपिरेण तेण य उक्खित्तो सो ससत्तीए ॥५ ॥ खीणवलेण वि तकालवीरिउल्लासतो स तेण बहिं । सणियं सणियं नीओ सब्भावस्सऽस्थि किमसझं? ॥६॥ १ व्याइतम् ॥ २ शीघ्रम् ॥ ३ निमग्नम् ॥ ४ शक्नोति ।। ५ क्षिप्यते ।। ६ सद्भावस्यास्ति किमसाध्यम् ॥ KARKAKKAKERAKSARKARINA
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy