SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरिविरइओ कहारयणकोसो॥ सामनगुजाहिगारो। विनयगुणे सुलसकथानकम् ३३॥ विनयस्य स्वरूपम् सव्वगुणाणुगतो वि हु विणयं न विणा भवनवं तरिउं । होइ समत्थो ता तं पडुच्च बुच्चइ इतो किं पि ॥१॥ जेण विणिजइ कम्म सो विणतो दव-भावओ य दुहा । दवे दवनिमित्तं कीरइ राईसराईणं ... ॥ २ ॥ भावे य नाण-दसण-चरित्तवंताण पुरिससीहाण । कम्मविणिजरणकए जो कीरइ सो मुणेयहो । ॥ ३ ॥ विणयातो जसं लच्छि वंछियसिद्धिं च गोरवमपुत्वं । पूर्य बहुमाणं पाउणंति पुरिसा न संदेहो ॥४ ॥ गयरूवो वि जडो वि य लायन्नविवजिओ वि नीओ वि । विणएण ठविञ्जइ उपरि रूव-महमंतमाईणं ॥५॥ जह वा तरुस्स मूलाई मूल[....] खमंति उत्तरगुणाणं । तह धम्मस्स वि मूलं विणयं चिय विति समयविऊ ॥ ६॥ विणएण वसं देवा वि जन्ति सतू वि होइ मित्तसमो । विणयावञ्जियहियया गुरुणो वि हु देंति सुयश्यणं ॥७॥ विणयविहीणं सुयमवि चयंति गिण्डंति विडमवि विणीयं । दिद्रुतो हेमपहो सुलसो वि य एत्थ अथम्मि ॥ ८ ॥ तहाहि-उड्डियायणविसए सैंनेवच्छमहिच्छलोयनिवहसमद्धासिया सारनिचयसंचयपहाणपणियपरिपुनविवणालंकिया दूरतरदेसंतरागयवणियपारद्धपइदिणभूरिकय-विकया विजयपुरी नामं नयरी | जीए तुलाकोडिमणोहरातो भवणपरंपरातो सुंदरीचरणपालितो य विरायंति, कोयंबकयंवयसुंदरातो सरोयरपंतीओ धणुद्धरधणुमंडलीओ य दीसंति, सारमेयसमिद्धातो १ रूपमतिमदादीनाम् ॥ २ स्यजन्ति ॥ ३ सुनेपथ्यमहेच्छलोकनिवहसमध्यासिता खारनिचयसवयप्रधानपण्यपरिपूर्णविपण्यलता दूरतरदेशान्तरागतवणिक्प्रारब्धप्रतिदिनभूरिक्रमविकया ॥ ४ सरोवरपतयः कादम्बकदम्बकेन-हंससमूहेन मुन्दराः, धनुर्धरधनुर्मण्डल्यः पुनः बाणसमूहेन मनोहराः ॥ ५ "तीउद्धरणुद्ध प्रती ॥ ६ पनवता-भनिना भाण्डशालाः सारैः मेयैः-मेयपदार्थैः समृद्धाः, पापर्सिलधभवनभूम्यस्तु सारमेये:-वानः समृद्धाः ॥ ॥२३२॥ ॥२३२॥ RERNANCHANGESGRRAIMERASANSAR साहिया तिस्थपलोषणाइवत्ता। 'अहो! कहं मह निमित्तण वराईए निरुवचरिओ पणतो?" ति जातो तदेगचित्तो सो लक्खिओ अम्मा-पिऊहिं । 'बंभणकुलकलंकहेऊ सुद्दीसंगो' ति निद्धाडिया सौ करुणं रुयंती तेहिं । इयरो वि तचिरहदुक्खाभिभूओ खिजिऊण मतो कहवयदियहेहिं उववनो हरिणो सुरसरितीरम्मि । सा वि तद्देसमणुसरंती दिट्ठा तेण । पुखभवसिणेहेण य पुरतो पिट्ठओ य तं चेव पलोयतो गतो गामसमीवे । तीए वि पलोइतो साणंदचक्खुक्खेवेण । नवरं तीए निवारंतीए वि हओ सो गामलोगेण । भुजो जातो वणे वाणरत्तेण । तत्थ वि सा नियगामं पडुच वचंती पलोइया तेण । चिरपणयबसेण तीए फलाईणि पणामितो ताव गतो जाव सभिवेससमी । तहिं च मेसितो लोगेण वलिओ, अचंतसोगाभिहतो य गओ पंचत्तं । उववन्नो वाणारसीए पुरीए परिसरग्गामे माहणकुले पुत्तत्तणेण । कयं दिनो ति नाम, पढितो य वेयसत्थं, गतो वाणारसीए दक्षिणानिमित्तं । दिट्ठा सा तहिं जराजञ्जरसरीरा मंदीभूयदिडिवावारा सुरसरितीरे अणसणं पवन्ना पुत्वभवभजा, पुच्छिया य तेण पुत्वभवसिणेहेण-भद्दे ! का तुमं ? किं वा इह एवं निरसण व चिट्ठसि ? ति । सिट्ठो य तीए पुत्वभवकालातो नियवइयरो । तं च सुणतो जायजाईसरणो मुच्छिओ दिन्नो, सुरसरितुसारसमीरसमासासियसरीरो पबुद्धो एसो भणिउं पवत्तो-भो भो सुयणु ! सो अहं मंदभग्गो विरोयणो वडुओ हरिणो मकडो य, ता आइससु किमियाणि कायचं ? । तीए वि परूढपुचपणयाए जंपियं-पाणनाह ! मए ताव कयं चिय जमिह कायचं, 'भवंतरे वि तुमं गई' त्ति १ 'प्रणयः' स्नेहः ।। २ सा सक' प्रती ॥ ३ गजातीरे इत्यर्थः ।। MACHARSAAMANAKAXAA*
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy