________________
CAS
देवभद्दसूरिविरइओ
परोपकारे भरतनृपकथानकम्
३२।
कहारयण-15 कोसो ।। सामनगुगाहिगारो। ॥२३१॥
पवजिय अणसणं पवन ति, तुज्झ वि संपर्य एयमेव जुत्तं ति । 'तह' ति पडिवञ्जिय ठिओ अणसणेणं दिन्नो, उवसग्गिउमारद्धो य सयणवग्गेणं । ततो 'सबिग्घो एस पएसो' ति गतो भइरवपडणे, सरियदेवया-गुरुचरणो य सिलायलयलं व अप्पाणं तहिं निवाडिऊण मतो चि ॥ छ ।
इमं च अवक्खित्तचित्तो भरहभूवई आमूलाओ आरम्भ सुणंतो मुच्छितो, समासासिओ य तकालोच्चियकिरियाए । उबलद्धचेयणो य विम्हियमणेण पुच्छिओ पारासरेण-देव! किमेय? ति । राइणा भणियं-भद्द! कहं तुमए मह असेसं पुत्वभववित्तं जाणिय ? । पारासरेण भणियं-देव ! पुत्वसिहदेवयाणुग्गहातो, 'नवं किं पि कहाणय कहेसु' त्ति तुम्हाएसेण सिट्ठमिमं मए, न पुण इमं 'तुम्ह पुबवित्तं' ति जाणमाणेणं, देवयाए तुट्ठाए एस वरो मे दिनो-जेण पुच्छिओ जं कह कहिस्ससि सा तप्पुवभवाणुभूयगम्भा कहा 'तह' त्ति ते गोयरीभविस्सइ ति । रमा जंपियंचिरभववितनिबंधबंधुरं मह कह कहतेण । पारासर ! पच्चुवयारिणा तए तह कह वि जायं
॥१ ॥ जह पैडिवच्चुवयारो न रञ्जदाणे वि संवयह सरिसो । तह वि मह हिययपरितोसलेसहेउं इमं गिण्ह ॥ २ ॥ तो सचमलंकारं तं चिय गुडियं पणामिउं तस्स । संजायभवविरागो देवीए साहिउं सर्च
॥३ ॥ पुरी ठविउं रजे तकालागयजुगंधर मुणिस्स । पासे पवइऊणं चिरकालं चरियसामण्णो
॥ ४ ॥ जह पुर्वि तह तत्थ वि साहणुवयारकरणतल्लिच्छो । मरिऊण अच्चुएऽणंतरं च मुक्खे सुहं पत्तो १शिलातलतलमिव ॥ २ प्रतिप्रत्युपकारः ॥
॥२३१॥
इय इहलोयम्मि परोवयारिणो सवतोमुही कित्ती । संग्गा-ऽपवग्गसंसग्गजा य लच्छी परभवम्मि ॥६॥ उवयरणिजा उवयारया य जइ संभवंति नो केइ । ता तक्यसंबंधो रासहसिंगं व कह घडउ ?
॥७॥ पढियं तवियं भुत्तं जटुं सच्छंदविलसियं च चिरं । सई खड्यं दिह्र परोवय रियं तु अक्खइयं ॥८॥ अपि च
प्रजल्पतु जनः किमप्युपदिशन्तु सन्तो मतं, फलं भवतु वाऽमुतः किमपि वाऽस्तु मा सर्वथा। न पुण्यमपरं परोपकृतितोऽपि विश्वत्रये, विशङ्कमिदमुद्यताङ्गुलिकरं [परं] घूमहे
॥१॥ न चेदिदमकल्मषाः किमिति सिद्धसाध्यक्रियाः, कराम्बुरुहकोटरीकृतशिवश्रियः श्रीजिनाः। सदेव-मनुजा-ऽसुरामैपि सभां शशंसुः स्वयं, विमुक्तिपथमादृता भवभिदे गिरां विस्तरैः ? ॥२॥ किमर्थमथवाऽयमन्निशि जिनो द्विषयोजनां, व्यतीत्य चरमप्रभुर्वसुमतीमपापां पुरीम् । तदाऽऽगतगुणचिमद्विमलकीर्तिमद्गीतमप्रमुख्यतनुमत्ततेरुपकृतौ न चेदादरा?
॥ ३॥ इति परोपकतिं प्रति सर्वथा, निजमतिं वितथा ननु मा कृथाः। यदि यशोऽभिलषस्यमलं सदा, स्पृहयसे च सुखं शिवसम्भवम्
॥४॥ ।। इति श्रीकथारत्नकोशे परोपकारद्वारचिन्तायां भरतनृपकथानकं समाप्तम् ॥ ३२॥ १स्वर्गाऽपवर्गसंसर्गजा च ॥ २ राखभशमिव ॥ ३ सर्व क्षयिक' क्षयधर्म दृष्टं परोपकृतं तु अक्षयिकम् ॥ ४ मभिसभा सशं प्रती। ५ था, जिनमति प्रती ॥
SANAMAHARKHESASAKARANASANCHAR
परोपकारकरणोपदेशः