SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ परोपकारे भरतनृपकथानकम् ३२। देवभद्दसरि-४ रायसेवाए य वितिं कर्षिति । अन्नया रायाएसेण सो भंडारारक्खित्तं कुणतो रयणीए चोरेहिं हतो संतो मरिऊण पयागविरहओ तित्थस्स समीचे नंदिग्गामे समुप्पो बंभणपुत्तत्तणेणं, कयं दामोयरो ति नाम, कमेण य पत्तो अट्ठवारिसियत्तर्ण । सुमुहुत्ते य पारद्धं से मुंजीबंध-जन्नसुत्तप्पयाणपत्वं । निमंतितो सयणबग्गो गामपहाणलोगो य, समुचियसमए भुंजिउं पवत्तो य । कहारयण इओ य सा संपा तहाविणट्ठस्स [नियपिउणो] सोगभरनिभरंगी काऊण सरीरसकारं दद्धावसेसाणि अट्ठियाणि कोसो॥ &ा घेत्तूण गंगाए गया, पवाहियाणि तदडियाणि । कइवयदिणाणि तित्थस्स पज्जुवासणं काऊण पुक्खराइतिस्थेसु कर्मकमेण सामन्नगु- ण्हाण-पिंडप्पयाण-देवयापूपणाइ निबत्तिऊण पयागतित्थाओ समागया नंदिगाम । खीणसंबलचणेण अनिवहंती पविट्ठा पाहिगारो। भिक्खत्थं गाममज्झे, दिववसेण य पत्ता तम्मि चेव संखडिघरे । दिट्ठो सो दामोयरबडओ चंचकितो चंदणच्छडाहिं ॥२३॥ बंभणदिक्खं पवनो। ततो पुखभवगरुयपडिबंधनिबंधणचणेण जातो तीए परमपरितोसो, आणंदियाई लोयणाई, ऊससियं हियएण, विस्सुमरितो अप्पा, चित्तालिहिय व तं व अणिमिसाए दिट्ठीए पलोयंती ठिया । सो वि बडतो तं संभमभरियच्छिविच्छोहं सायरं पेच्छिय ईहा-ऽपोहाइपयट्टो चिरजाई सरंतो मुच्छाविच्छिनचेयन्नो पडिओ महीवढे । 'हा हा ! किमेयं ति धाविओ लोगो, कओ सिसिरोवयारो, पगुणीहूओ मणागमेतं । पुच्छिओ य जणेण-किमेयं ? ति । सिट्ठो अणेण पुवभववुत्तो। संभासिया य सायरमेसा-पिए ! कत्तो तुममिहाssगया सि? ति । तीए वि चिरविरहदुक्खविर्णितबाहप्पवाहाउललोयणाए कह कह वि १ चर्चितः ॥ AKAR ॥२३॥ kx45+%AHARASHTRAREHEKHAR+%%%ARRAO हय मुंसिलिट्ठ-मणोहरमंतिगिरुपनकोववीसामो । सुपसनवयणकमलो तो जुवराएण विनत्तो ॥५॥ मंतियणपत्थणा ताय! निष्फला जुजए न पुबकया । तुम्हाणं ता साहह किं सिद्धं विजयजत्ताए ? तो ईसिहासवियसियमुहकुमुयफुरतेकंतदंतदलो । नियवित्तकहणविवरम्मुद्दो निचो तं भणइ एवं वच्छ ! जइ पावरूवं भीमं पल्लीवई उवणिणिस्सं । तुभ कल्ले जाणिहह ता सयं विजयजत्तफलं ॥८ ॥ अह विम्हइया सेसा ते कहमेयं १ ति दूरतरवत्ती। पल्लिवई कल्ले चिय आणेयवो ति संभव ? ॥९ ॥ एवं विभाविरेसु कयप्पणामेसु य जहागयं पडिगएसु जुवरायपमुहेसु, राया कयतुरग-करिवराइचिंतो तेहिं तेहिं विणोएहिं गमिऊण रयणिं, पभायसमए समुच्छलंतेसु गुंजापुंजपिंजरेसु रविकरेसु. इओ तओ पयट्टेसु पक्खिनिवहेसु, पवाइएसु मंगलतूरेसु, सरियपइनाविसेसो गुडियं मुहे काऊण उप्पइओ नीलँनीलं वोममंडलं; निमेसमित्तेण य पत्तो पल्लीवईभवणं । दिट्ठो य तकालमंदीहयनिदावेगो जिंभायमाणमुहो भीमो, भणिओ य-रे रे ! सरेसु सरणिजं, तमिर्म दुकयकयलीफलं अदिट्टकुसुमुम्मेयं समुट्ठियं अणिहूं ति । इमं च असुयपुवं आयनिय काकडुपवयणं संभंतो भीमो 'किमेयं ?' ति जाव विष्फारियनयणो पुरतो पलोयई ताव १ सलिटमनोहरमन्त्रिगिरोत्पन्नकोपविभामः ॥२ 'णोरदम प्रती॥ ३ ततः इषदास्यविकसिममुखकुमुदस्फुरत्कान्तदन्तदलः । निजवृत्तकमनविपरामुखः ॥ 'तहंत प्रती ॥ ५ "णिमिस्सं प्रतौ ॥ ६ 'चिंतंतो प्रतौ ॥ ७ नीलरत्ननीलं व्योममण्डलम् ॥ ३९
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy