________________
देवभदसरि-3 विरइओ | कहारयणकोसो॥ सामन्त्रगुमाहिगारो।
परोपकारे भरतनृपकथानकम् ३२।
पेक्खइ सुतिक्खखग्गुच्छलंतपहपडलसामलच्छायं । सक्खा जमाणुजायं व अग्गतो मेइणीनाई अहह ! कहं कत्तो वा दुवारवालाइणा वि अक्खलितो । परपुरिसदुष्पवेसं पत्तोऽयं मझें भवणभुवं ? ॥ २ ॥ इय परिभावितो झैत्ति चत्तसेजो य सम्मुहं गंतुं । भूमियललुलियसीसं पडितो पाएसु सो भणइ ॥३ ॥ देव ! पसीयह पणएसु सरणपडिवनमाणसेसु दढं। दुविणएसु वि अम्हारिसेसु इच्चाई जंपतो
॥४ ॥ उक्खित्तो नरवडणा करम्मि घेतूण नूणमभयं ते । इय जंपिरेण नीतो य तक्खणं निययभवणम्मि अह कयसिंगारेणं आसीणेणं सभाए भूवइणा । सो एस पल्लिनाहो ति दंसिओ मंतिमाईण तो विम्हिएहि तेहिं विणिच्छियं तीए विजयजचाए । नहगमण-सत्तुनिग्गहलद्धी देवस्स जाय त्ति भणियं च तेहिं उंचरतरु व नरनाह ! तुज्झ वावारो । अकयकुसुमुग्गमो पायडइ महंतं फलुब्मेयं राया वि चित्तेपसरंतगरुयलजामिलाणमुहकमलो । सहाणे पल्लिवई पवनसेवं विसजेह
॥९ ॥ पल्लिवइवइयरेण य सेसाण वि भूवईण हिययम्मि । दुविणयकरणविमुहा जाया तं पइ परा भत्ती ॥१०॥
अह विसजियसयलसेवोवगयलोगो राया देवयापूयापुरस्सरं निबत्तियभोयणाइकिच्चो सुहसेञानिसन्नो तं वज्झपुरिसं मरहट्टदेसातो पुवाणीयं पुच्छइ-भद्द ! अवरावरकजपरंपरावक्खित्तचित्चेण पुच्छिउकामेण विन किं पि वोत्तुं पारिओ,
१ सुतीक्ष्णखगोच्छलत्प्रभापटलश्यामलच्छायम् । साक्षाद् ‘यमानुजातं' यमलधुबान्धवम् ॥ २ झ भुव प्रतौ ॥ ३ झटिति त्यतशय्यः ॥ तो अम्हए" प्रती ॥ ५ चित्तप्रसरगुरुकलज्जाम्लानमुखकमलः ॥
२२९॥
॥२२९॥
पारासरकथा
सम्बन्धः
ता साहेसु तुमं—केण कारणेण तुमं दीसमाणमणोहरागारो वि एगागारिओ व विणासनिमित्तं तहा उवणीतो सि ? ति । तेण भणियं-देव ! निसामेह,
अहं हि पारासरो नाम भारह-रामायणाइजाणगो कहगवित्तीए निबहामि, मंत-तंताइणा य लोगोवयारे वट्टामि, देवयादिसिट्ठिवसेण य जं किं पि आइक्खामि अक्खाणयं तं पि चरियमेव हवइ ति । एवं वर्चतेसु वासरेसु एगया मए रायमहिलासुयस्स छम्मास जायरस रोगविहुरस्स पारी मंत-तंतोवयारो, न जाओ से पडियारो विवनो य । तम्मरणे य बाढं दुक्खिओ राया। सिटुं च से ममोवरि बद्धमच्छरेहिं, जहा-देव ! एसो तुम्ह सुतो अणेण पारासरेण खुद्ददेवयपूयानिमित्तं मंतेहिं विणिहउ त्ति, करेइ य एसो पुरिसवेहाईणि जणसमक्खं पि, जइ न पच्चतो ता वाहरिऊण निहुयं पुच्छह ति। अवियारसारबुद्धिणा य तह' त्ति पडिवनं रमा, वोहराविओ अहं, पुच्छितो य-किं भद्द! पुरिसवेहाइ जाणसि ? ति । अमुणियपरमत्थेण य मए वु-देव ! जाणामि चि । ततो राइणो आएसेण दंसितो मए पुरिसवेहो । 'जह पुरिसवेहं तह पुत्तविणासं पि एस कुणई' ति कुविएण रमा वज्झो आणत्तो ह । तदुचरं च देव ! तुम्हें पि पञ्चक्खं सवं किं सीसइ १ त्ति । तुहिको डिओ पारासरो ॥ छ ।
रमा वुतं-होउ ताव, साहेसु किं पि नवं कहाणयं । तेण वुर्त-निसामेहिं, गंधारविसए गंधपुरे नयरे विरोयणो नाम कुलपुत्तओ, संपा नाम से भञ्जा । अवरोप्परपणएण कालं वोलिंति, १ लोगावयारे बज्झमि प्रतौ ॥ २ सेट्टि प्रती । देवतादत्तशिष्टिवशेन च ॥ ३ 'थ्याहारितः' आकारितः ॥
भरतनृपपूर्वभवः