________________
| परोपकारे भरतनृपकथानकम् ३२।
श
देवभद्दसरिविरइओ कहारयण- कोसो ॥ सामनगुणाहिगारो ॥२२८॥
अह समइकंते खणमित्ते, विसञ्जिएसु सामंतासु, जाए विवित्तजणे विनत्तं मंतीहिं—देव ! पसायं काऊण साहेह, एच्चिरदिणाई कयरी दिसा अलंकिया? किं वा कामज्झवसियं साहियं व? ति । 'हा हा ! कहं अत्तगुणविकत्थणापावमायरियवं?' ति जाव राया लजावससम्मीलंतनयणनलिणो किंकायवयवामूढो इओ तओ पलोएइ ताव विमत्तं पडिहारेणदेव ! लेहहत्थो पुरिसो तुम्ह दसणं समीहइ त्ति । राइणा जंपियं-सिग्धं पवेसेहि । 'तह' त्ति पवेसिओ समप्पियलेहो य पडितो पाएसु । बाइओ य लेहो जुवराएण | जहा
स्वस्ति । श्रीभोगपुरपरमेश्वरं वैरित्रिपुरशङ्करं उदात्तचरितविस्मारितनल-नघुषादिपूर्वभूभुजं श्रीभरतराजाधिराज कालिञ्जरमहानशेषान्तग्रामा (१) ग्रामाधिवासिनः प्रकृतिमहत्तराः सविनयमवनितलविलुलितमौलिमण्डलं प्रणम्य विज्ञपयन्ति । यथा-यद् बचपञ्जरानुकारिभवद्दोर्दण्डमण्डपाश्रितानप्यस्मानभिभवति पल्लीदुर्गबलगर्वितो भीमाभिधानो म्लेच्छराजा, तन्नूनं राजसधानीमभिलपयतीति (?) निविनुमः । स च सम्प्रत्येव यथाभिलषितभाजनं स्यात् तथा विधेयमिति ॥
इय लेहत्थं रायाऽवधारिउं जायगरुयपरिकोवो । आबद्धभिउडिभीमो भीमं पह भणिउमाढत्तो पेच्छह मिलेच्छमुच्छेयमइगयं अविमुर्णितमप्पाणं । नूणमकाले चिय कालवयणकहरं विसिउकामं ॥२॥ मंतीहिं जंपियं देव! मुयह को तम्मि कोवसंरंभो। कुविओ वि न पहरइ कोलेहुयम्मि कइया वि पंचमुहो ॥ ३॥ जइ कह वि दुग्गबलमेत्तओ वि सो मुणइ अप्पयं सूरं । किं देव ! एत्तिएण वि दुजेओ सो जए जाओ? ॥४॥ १ किंकर्तव्यताब्यामूढः ।। २ 'उत्सेकी' गर्ने अतिगतम् अविजानन्तमात्मानम् ॥ ३गाले ॥४ सिंह इत्यर्थः ॥ ५ दुर्गवलमात्रतः ॥
॥२२८॥
अस्थि मलयमहिहरसिरसेहरं हरवसहधवलं वलयागारमहिवीढपरूढभुयगभी[म]मलयदुमारामाभिरामं रामसेहरदेवस्स | भयवओ भवणं । तत्थ य जो छम्मासं देवस्स मञ्जणजलं जलंतजलणनिविसेसं हिट्टओ निवडंत थेवथेवेण करयलेण फरिसइ सो एवंविहं गुलियं लहइ । नवरं तं जलं तह फरिसियवं जह करयलदाहो न हवइ त्ति । ततो सबमिममवधारिऊण रत्ना विसञ्जिओ अणंगकेऊ गओ जहावंछियं ।
राया वि तत्थ चेव सयणिज्जे ताव ठिओ जाव जायं मज्झरतं । अह कयवेसपरियतो नियपरियणेण वि अमुणिजंतो खग्गमेचसहाओ नीहरितो रायभवणातो । अक्खंडियपयाणगेहिं तहा तुरियतुरियं गंतुं पवत्तो जहा पत्तो अकालविलंबमेव मलयाचलं ति।
पेच्छह अतुच्छताविच्छगुच्छसच्छहसमुच्छलियरुइणो । कुंडलियकायवेढियचंदणतरुणो महाफणिणो अणुहवइ य वणकरिकरपहारजअरियचंदणवणातो। पाउन्भूयं पसरतपरिमलेणाऽऽउल अनिलं
॥ २ ॥ आयना किन्नरमिहुणमणहरुग्गीयपंचमुग्गारं । गिरिकुहरपंडिसुयारवनिचलियकुरंगमसमूह इय एत्थ तत्थ सम्बत्थ पत्थिवो गुरुकुऊहलाउलिओ। अवलोएंतो पत्तो गिरिसिहरे तम्मि सुरभवणे ॥४॥ ततो पुक्खरिणितडे पक्खालियसरीरो कयवयणविसुद्धी गहियकइवयकमलो पविट्ठो सुरभवणं । पूडओ देवो । दिट्ठा य १'रओतस्स प्रती ॥ २ जे जाव प्रती ॥ ३ अतुच्छतापिच्छ( तमालवृक्ष )गुच्छसशसमुच्छलितरुचयः कुण्डलितकायवेष्टितचन्दनतरवः ।। ४ प्रतिवदारकः-प्रतिध्वनिशब्दः ॥