SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ देवमयरि-६ विरहओ परोपकारे भरतनृप| कथानकम् ३२ । कहारयणकोसो॥ सामनगुपाहिगारो। ॥२२७॥ HORTHANAKANKER%A4 अणेगे गुलिगानिमित्वं तं ण्हाणजलं छिके-पडिच्छिकं काऊण दाहभएण ओसरता सरंता य साहगा । ततो पुच्छिया ते रचाअरे ! केत्तिया तुम्मे अच्छह ? ति । तेहिं जंपियं-अट्ठोत्तरसयं ति । ततो 'इत्थं न कजसिद्धि' ति भणंतो राया रत्तासोयपाडलेण पाणिसंपुडेण तं मजणजलं [जलजलतं असंभंतचित्तो घेत्तुं समुपट्टितो । अह कढियतंबयसरिच्छे मजणजलं अच्छिन्नधारं [गेतस्स ] ईसि पि अविचलियकरयलंगुलिग[स्स तस्स नरवइस्स णिद्दद्धच्छवीसु अंगुलीसु महासत्तत्तणतुडेण पणामियं देवेण जहुद्दिट्ट गुलियारयणं । अह 'कहमहं इमेसु वरागेसु अपुनमणोरहेसु सयमिमं गिण्हामि ?' ति परिभाविऊण दिनं एगस्स तदस्थिणो । पुणो य पयट्टो अप्पणो निमित्तं । पुवडिईए य भुजो दिना बीया गुडिया देवेण । सा वि बीयस्स तयस्थिणो पणामिया भूवइणा। अह पुणरवि तमुहं ण्हाणजलं घरेंतस्स असेसतदस्थिजणमणोरहपूरणत्थं पस्थिवस्स दाहाइरेगवसओ समंस-सोणियासु तुट्टिऊण निवडतीसु वि अंगुलीसु ईसि पि अविकंपिरस्स सत्तेण महापुरिसत्तणेण य पयडीहूओ देवो, जोडियपाणिसंपुडं भणिउं पवत्तो य-भो नरवर । छम्मासकयसेवस्स वि साहगस्स कस्सइ परं अहं गुलियं दितो, तुमए पुण खणद्धेण वि दोनि गुडियातो पणामियातो अमेसि, ता अहो! तुह उदारत्तणं, अहो! परोवयारित्तणं, अहो ! महाधीरत्तणं, ता तुट्ठो म्हि, साहेसु जं कीरह ति । राइणा भणियं-के वयं ? तुम्ह चलणरेणुणो वि न तुल्ला भवामो, केवलं 'वरागा इमे तुच्छासया सया वि दुत्थिया, ता थेवं पि एएसिमुवयरिउं जुत्तं' ति किं पि दिन्नं, संपयं पुण ममाणुवित्तीए पडिपुनवंछियत्थे काऊण १ स्पृश्प्रतिस्पृष्टम् ।। २ यलंकलिंगतस्स प्रती ।। ॥२२७॥ | विसओसु इमे ति । अट्टोत्तरसय पि पूरियमणोरहं काऊण विसञ्जियं देवेण । राइणो वि समप्पिया गयणलंघणमाहप्पप्पहाणा गुडिया। गहिया सायरं राइणा। ततो 'किं पि परोवयारि' त्ति परमपमोयमुबहतो रामसेहरसुरं पणमिऊण भत्तीए उप्पइतो नलिणीदलसामलं गयणयलं । निमेसद्धेण य मरहट्ठविसयवरिढुं रिट्ठपुरं नयरं संपत्तो । __तहिं च रमणीययागुणरंजियहियतो जाव चउहट्टयं पडुच्च दिढेि ठवेइ ताव दीसंतसुंदरायारं सनिकारं पुरिसं एग डिभवंद्र परियरियं पुरतो ताडियवज्झडिंडिमुडमरारावायन्त्रणसभयतरलच्छ जणपलोइजमाणं रायपुरिसेहिं वज्झभूमीए निर्जतं पेच्छइ । 'अहह कहमेवंविहमणहरायारो महाणुभावो एस एवं हंतुमारद्धो ?' ति जायगरुयकरुणापूरो राया पलोयंताण वि रायपुरिसाणं तं करयलेणुक्खिविय वेगेण पट्टिओ, पत्तो य नियनयरं, समुत्तिन्नो य सत्तभूमिनियपासायउबरिभूमिगाए, वीसंतो सुहसेजाए खणमेगं । मुणियागमणेण य परियरिओ चेडे-चाडुगरचडगरेण । पसरिया य पुरे रायागमणवत्ता । पयट्टो पुरमहूसवो । कयण्हाण-भोयणाइकिचो य भरहनरवई कयालंकारपरिग्गहो आसीणो अत्थाणमंडवे । समागओ य चिरागयरायदंसणकुऊहलेण मंति-सामंत-पुरप्पहाणपरियरितो महीचंदो जुवराया । पंचंगपणिवइयपिउपायपउमो य आसीणो समीवम्मि | नरवइणा वि सिणिद्ध-धक्ल-पसंत-सवियासलोयणा[व]लोयणेणाणुगिव्हिय सई जहोचियं भणिउमारद्धा-अवि कुसलमसेसरायलोयस्स ? अवि पीणिजंति पैयइणो ? अवि निप्पचूह सिझंति रजकजाई ? ति । जुवराएण जंपियं-देव ! तुम्ह पायप्पसाएण सवं एवमेयं । १ डिम्भन्दपरिवृत पुरतः साबितवध्यडिण्डिमभयदरारावाकणेनसभयतरलाक्षजनप्रलोक्यमानम् ॥ २ चाटुकरसमूहेन ।। ३ 'प्रकृतयः' प्रजा: ।। ORGANEKASARASTROSCRIKAACHAARWARRC %AEXANEWS
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy