________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ सामन्नगुणाहिगारो ।
॥२२६॥
1৩ 6+%
जए नियनिस्सह विमुकसबंगो निविसको निसन्नो खणं । सुहफरिसबसओ सेजाए, रमणीयत्तणतो तप्पएसस्स, अइसिसिरत्तणओ य समीरस्स, नहनिवन्नस्स य तस्स समागया निब्भरं निदा । तवसओ य घोरमुकघुरुडुकविष्फारियवयणातो जच्चकंचणसच्छइच्छायाविसेसा विगलिया बाहिम्मि गुलिया । पेच्छइ य नराहिवो तं तहप्पसूत्तं तं च गुलियं मुहाउ गलियं ति । ततो ईसिजायकोवावेगो भूवई 'अरे ! को एस दुरायारो एवंविहेगंतसे आए देवाण वि दुईभाए निद्दाभरनिन्भरं सुबइ ?' ति खणं परिभाविय 'हुं गुलियासिद्धो कोइ निच्छियमिमो' त्ति नियचलणंगुट्ठगहियगुलियारयणो किंचि दूरे होऊण भणिउं पवत्तो—रे रे ! को तुमं अम्ह सेआए सुवसि १ चि । ततो संभंतो ज्झत्ति उज्झियनिहाम्रो अविभाविय मुह भट्टगुलियावत्तो आकासमुप्पहउं विमुकहुंकारो सो गुलियासिद्धो उड्डुं उच्छलिओ । गुलियाअभावे निवडिओ विलक्खीहूओ भणिउं पचत्तो भो महाभाग ! अहं हि अणंगकेऊ नाम गुलियासिद्धो सिरिपव्वयं पडुच्च वचतो पहपरिस्समा [व]णयणत्थमित्थमित्थेव खणमेगंतसेज चि वीसंतो निदमुवगतो य, अवगया य मुहाउ गुलिगा, तदभावे य भूगोयर व गयणलंघणं न सकेमि काउं, ता कुणसु जं मे रोयह त्ति । अह संकरुणतत्रयणोवसंत कोचवियारेण रन्ना खित्ता तदभिमुँहं गुडिया । सायरं गहिया य तेण भणितो य राया-सबहा भो महाभाग ! पडिवजसु तुममिमं ति । राइणा जंपियं-॥ १ ॥
चकमणसत्तिरहितो पणट्ठदिट्ठीबलो ॲपुरिसो वा । किमहं तुमए नाओ जंमेव अणुकंपसि ममं पि ? पत्तं तुह गुडियाय मज्झ नवरं कहेसु कहमेसा । तुमए लद्ध १ त्ति अणंगकेउणा तयणु वृत्तमिमं
॥ २ ॥
१ निसंतो खणं प्रतौ ॥ २ सकरुणतद्वचनोपशान्तकोपविकारेण ॥ ३ 'मुद्दा गु प्रतौ ॥ ४ 'अपुरुषः' पुरुषार्थविरहितः ॥ ५ यदेवमित्यर्थः ॥
इत्यैहिका - ssमुष्मिकदोषदुष्टं प्रत्यक्षतः शास्त्रगिरा च बुद्धा । सर्वापदां दूरविहारकामः, पैशुन्यदोषं विजहीत शश्वत्
॥ ४ ॥
॥ इति श्रीकथारत्नकोशे पैशुन्यगुण-दोषचिन्तायां धणपाल - बालचन्द्रकथानकं समाप्तम् ॥ ३१ ॥
अप्पाणं पि परजणं उबगिण्हंतो केयत्थयं नेइ । नूणं परोवयारी ता एत्तो सीसइ स एव उवयरणं उवयारो सो य दुहा दव-भावतो नेओ । दवे असणाईणं दाणेण परेसि उवयरणं भावे य जाण दंसण चरित्तसंपाडणेण सत्ताणं । दुक्खत्ताणं परमोवयारकरणेण विभेयं तत्थ पढमं पि सामनबुद्धिणा तुच्छपयइणा गिहिणा । अणुवट्टियकलाणेण नूणं नो तीरई काउं किंतु सुकुलप्पसूया थिर-गंभीरा भविस्सभद्दा य । परमुत्रयरिडं पारिंति उत्तमा परमसत्ता य बीयं तु तित्थनाहा आयरिया गणहरा महिड्डीया । उज्झाया मुणिणो वि य काउमलं निम्मलालोआ अने वि भूमिगोच्चियमवसेया सावयाइणो मुणिणो । एवंविहऽत्थकरणेऽहिगारिणो धम्मविहिकुसला भावोवयारकारीण निब्बुइ च्चिय फलं पसिद्धमिणं । देवोत्रयारिणो वि हु फलमतुलं भरहरन्नो व
१ कृतार्थताम् ॥ २णतो ती प्रतौ ॥ ३ 'लोभो प्रती ॥ ४ भूमिको चितमवसेयाः श्रावकादयः मुनयश्च । एवंविधार्थकरणे ॥ ५ देवोव प्रतौ ॥
॥ १ ॥ ॥२॥
॥ ३ ॥
॥ ४ ॥
॥ ५॥ ॥६॥ || 9 || || 6 ||
परोपकारे भरतनृपकथानकम् ३२ ।
॥२२६॥
परोपकारि
श्वस्य
स्वरूपम्