SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरिविरहओ कहारयण-४ कोसो॥ सामनगुजाहिगारो। 4%ANARASHTRAN परोपकारे भरतनृपकथानकम् ३२। तथाहि-अस्थि नीसेसवसुंधरापुरपुरधिरमणरमणीयरूवं, वेयबिहिविहेअधणट्टजट्ठलट्ठभूवठ्ठपहट्ठियभूइट्ठजूर्व, बहुविहरक्खसंगयं न लंकालयाणुगयं, पायडियवहुवाडियाडोवं पि दीसंतपोढपमयापरमभोगोवभोग भोगपुरं नाम नयरं । तहिं च निर्यपयाव-भ-माहप्पप्पमुहगुणगणविजियविकतभूवइचको नियसोडीरिमा[ग]नियसको समरपरिहत्थुच्छलंतवेरिमयगलमलणसरहो महाराया सिरिभरहो भारहद्धकइवयमंडलाहिवइमोलिलालियचलणं दुइंतदुट्ठदलणं रञ्जमणुपालेइ। पारद्धि-गेय-नट्टोवयार-वरजुवइ-जूबवसणेहिं । न परोवयाररसिय ईसिं पि मणं दई जस्स पररिउविजए वि हु विहलमेव मनइ सजीवियं जो य । अविहियपरोवयारं भुजो भुजो दिणद्धे वि ॥२॥ तस्स य रनो सवंतेउरप्पहाणा सुलोयणा णाम पणइणी, अप्पडिमरूवाइगुणो य महीचंदो नाम पुत्तो । बुद्धिपगरि १ इतुधणटुज प्रती। वेदविधिविधज्ञधनावइष्टप्रधानभूपृष्ठप्रतिष्ठितभूयिष्टथूपम् ॥ २ बहुविधेः रक्षोभिः-राक्षस: सनतमपि-व्याहमपि न लकालयःलावासिभी राक्षसैरनुगतम् इति: भन चेदिदं पुरं रक्षोभिः परिपूर्ण तर्हि कथं न लावासिभी राक्षसैः सम्बद्धं भवति । इति विरोधः । विरोधपरिहारपले तु-इदं नगरं बहुविधैः रक्षः-रक्षाकारिभिर्नरः समत-युकम् पुनव न लकालयः-लेषादिषु रलयोईलयोः सायकॊद् रालयः-दीनरहे: अनुगतमिति ।। ३ प्रकरितः वधूवाटिकाना-वधूटिकानाम् आटोप: यनतारशं पुरं दृश्यमानत्रौढप्रमदापरमभोगोपभोगमेव भवति इति किमाश्चर्यम् । यदा प्राकृतभाषानुरोधात् सामासिकपदपरनिपाते "प्रकटितवारितवश्वाटो' पूर्व प्रकटितः सन् पक्षाद् वारितः वधूटिकानाम् आटोपो यत्र एताम् नगरं कर्थ रश्यमानप्रौढप्रमदापरमभोगोपभोगं भवति । इति विरोधः । भन्यत्र-प्रकटित: बहुवाटिकाना-प्रभूतारामाणामाटोपो येन पुनब रश्यमानेस्यादि योग्य गुणगणविजितविकान्तभूपतिचकः निजशौण्डीर्वावगणितशक्रः समरनिपुणोच्छल रिमदकलमर्यनारभः ॥ ५ पुत्तमा प्रती ॥ ६ "विदकं प्रती ॥ ७ 'वत्तिय प्रतौ ॥ ८ मरायसिरि प्रतौ ॥ ९ पापर्दिगेयनाम्योपचारवरयुवतीचूतव्यसनेषु । अत्र प्राकृतनियमवशात् सप्तम्बर्षे तृतीया ॥ ॥२२५॥ S ॥२२५॥ KRONASHAKAMANAKARACHNICARCH KA5%ACCASIA4%ACANKAR सागरभूया य भूइलप्पमुहा मंतिणो । ते' य राइणा सप्पणयं पुत्वमेव एगतोवगएण भणिया, जहा-भो मंनिणो! महीमहाभारसमुद्धरणधीरो हि एस सुओ महीचंदो अहं व तुब्मेहिं सबकजेसु आपुच्छणिजो पमाणीकायचो य, अहं पुण कञ्जवसेण | एत्थ वा अनत्थ वा पयडो वा पच्छन्नो वा चिट्ठामि वा बच्चामि वा, अतो रजकञ्जचिंतासमुञ्जएहिं होयत्वं ति । अह 'तह' ति पडियनसासणेसु मंतिम सुए य समारोवियरजभरी स भरहराया परोवयारकरणे चिय निचनिउत्तमाणसो, असकतबिहपडियारं पइदिणं पंचत्तमुक्तिं विविहवाहीहिं बाहिअंतं च जणवयं पलोइऊण, पंडिपक्खं तमक्खंडिजमाणमंडलं मयंकचिंचं च निरिक्खिऊण, हिमवंतपमुहमहामहीहरमहाभारॉकयसंविभायं भूमि चाऽऽभोइऊण सदुक्खं परिभाविउं पवतो केणावि कुसलकम्मोदएण जाया वयं धरावइणो । गिजइ य चरियमम्हाण किं पि कयतिहुयणच्छरियं ॥१॥ विष्फुरिय पुण थेवं पि नस्थि दुक्खत्तसत्तताणकए । तह वि हु परोवयारि त्ति ही ! मुहा मागहा बिंति ॥२॥ धी धी! जीवियमफलं धीधी विफलो य अयबलालेबो। धी धी! पगब्भमइविन्भमो य धी धी! य निवइत्तं ॥३॥ एवं च समुज्झियायबहुमाणो, सईगियमालिंगितो व रणरणएणं, सबहा वजिउ व उजमेणं, तिणमेत्ताओ वि अप्पय. मसारं मधतो राया पासायसत्तमभूमिभवणसेआए सयणस्थमारूढो । एत्थंतरे अणंगकेऊ णाम गुडिगासिद्धो दूरगयणपहविलंघणकिलामियकलेवरो बीसामनिमित्तं 'विजणं' ति सुहसे क्षण रा० प्रती ॥२ अहमिय ॥ ३ प्रतिपक्ष तमखमयमानमण्डलं मृगाकविम्बम् । तमः-राहुः ॥ ४-अकृतसविभागाम् ॥ ५ भजयलायलपः ॥ ६रसमुन्जितात्मबहुमानः, सर्वाधिकमालिनित इव निःश्वासेन, सर्वथा वर्जित इव उद्यमेन, तृणमात्रादपि ।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy