SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 11 देवभद्दबारिविरहओ कहारयणकोसो॥ सामनगुणाहिगारो। ॥२२४॥ पैशुन्यविषये धनपालबालचन्द्रयो कथानकम् करेह ? । राइणा भणियं-दुरायारो क्खु एसो एवंविहडंडस्सेव जोग्गो । ततो गाढयरधणपालोवरोहओ मोयावितो सो राहणा, हारो य भुजो समप्पिओ धणपालस्स, सुचिरं सलहिओ विसजिओ य । अह सवत्थ वि नयरे वित्थरियं मोइओ महापिसुणो । धणपालेणं हारप्पयाणतो बालचंदो ति ॥१॥ धन्ना धरा धुवमिमा जीए दीसंति पुरिसरयणाई। पिसुणे वि हु उवगिइकारयाई धणपालसरिसाई ॥ २ ॥ इय सो महाणुभावो कित्तिं सुगई च परममणुपत्तो । इयरो वि निंदणं हीलणं च कुगई च अइभीमं ॥३॥ जो मुणइ कि पि तत्तं अह्वा बंछइ सुनिच्छियं धम्मं । सो पेसुमं वजह बञ्जासणिपायमिव दूरं ॥४॥ अपि च आख्याति मुक्क्यतरिकामखिलक्रियाणां, तोविशुद्धिमिह धर्मविधेर्विधात्रीम् । सा चाऽऽदितोऽप्यपरमूर्धनि दोषचक्रमाधातुमुद्यतमतेः प्रलयं प्रपन्ना वैरीयतेऽखिलनृणां स्वकुलं यशश्च, व्याहन्ति बन्ध-वधमाशु लभेत भूपात् । पैशुन्यपण्यपरिकल्पितवृत्तिरित्थमस्वास्थ्यदौस्थ्यमुपगच्छति तुच्छबुद्धिः ॥ २॥ तथातावत् सुहृत्स्वजन-बान्धव-पूज्यबुद्ध्या, पश्यन्ति गुप्तविषये च नियोजयन्ति । यावद् विदन्ति ने नरं पिशुनं कथश्चित् , जानन्ति तं तदनु सर्पमिव त्यजन्ति ॥३॥ १ उपकृतिकारकाणि ॥ २ नवरं प्रतौ ॥ त्यागोपदेशः ॥२२४॥ **%+SAKAS+xxx+++ MANOCEN ARCRASHANANCERESORRCRACASS बुज्झति नो कुंद-मयंकगोरं, चिरञ्जिय कित्तिधयं 'तिजंतं । न लोयमग्गं पि हु पालयति, सकामेकं अणुचिंतयंति ॥ २ ॥ ता एवं संभवइ, केवलं कहं पुण सहसा धणपालो तजणगो वा एवं वत्तद्यो? जहा-तुब्भेहिं एत्थमित्थं चोरहत्थाओ काणकएण हारो गहिओ त्ति, बाद दक्खिन्नसुनमेवंविहवयणं, ता उवायकप्पणा इह जुत्त-त्ति संपहारिऊण आहूओ नयरपहाणलोगो । अंजलिपग्गहपुरस्सरं च भणिओ राहणा, जहा–एगावलीहारो देवीए सयासातो केणइ कहिं पि अवहरिओ, तस्स य अनेसणत्थं अहं घरेसु नियपुरिसपेसणेण सुद्धिं काराविउमिच्छामि, अओ न थेवं पि तुम्भेहिं रूसियई ति । पुरजणेण भणियं-देव ! किमजुत्तं ? एवं कारावेसु ति । ततो विसब्जियं नियपंचउलं, भवण[चंद]सेट्टिमंदिरादूरघराइं च सोहिउं पवत्तं, कमेण आगयं भवणचंदसेडिणो घरे । अह निउणं तबिसुद्धिं कुणतेण आभरणकरंडमज्झसंपिंडिओ डिंडीरपिंडो व दिट्ठो एगावलीहारो, उवणीओ राइणो । 'तत्तुल्लो' त्ति पञ्चभिन्नाओ य रना । एत्यंतरे विन्नत्तं धणपालेण–देव ! देसंतरियसयासाओ एस मए अमुगदिणे गहिओ त्ति । रन्ना भणियं-कहिं सो देसंतरितो ?। धणपालेण भणियं-सो संपइ सिंहलदीवं गतो। राइणा भणियंजो [......] वरिसदेसीओ अमररिंछोलिछायछवी अफुडवको य । धणपालेण जंपियं-देव! [एव] मेयं । रन्ना वुत्तंमए वि तस्स सयासातो चेव हारो गहिओ, निय[य] सो य एसो ति । धणपालेण जंपियं-देवो जाणइ ति । १ अतियान्तम् ॥ २ भ्रमरपशिच्छायच्छविः ॥ ३ वो भाण प्रती । +KAHAN
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy