SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २ देवमहसरिविरहओ कदारयणकोसो॥ सामनगुजाहिगारो। पैशुन्यविपये धनपालबालचन्द्रयोः कथानकम् ३१ । विलक्खवयणो य गतो सगिह । वसुंधरावणा वि देवीए उवणीओ हारो । 'सो चेव निच्छियमिमो' ति परितुद्वाए दुविओ नियकंठदेसे । अह पच्छिमरयणीए सुहसेञ्जाए सुत्तपबुद्धो निउणयुद्धीए परिभाविउं पवत्तो राया-अहो! अम्ह आबालकालाओ पसायचिन्तगो भवणचंदसेट्ठी, तप्पुचो वि धणपालो नीइकुसलो धम्मन्नू चोरोवणीयं मणसा वि न इच्छइ-ति संभावेभिसो वि देसंतरितो जद पुण एयसरिसागारं बीयहारं दाऊण गतो होजा, ता सुट्ठ परिभावणीयमिमं, असमिक्खियजंपियं हि तिक्वक्वग्गघायातो वि गरुयदुक्स्चकारणं-ति कयनिच्छओ उग्गयम्मि सूरे सरियदेवयाचरणो आसीणो अत्थाणमंडवे । अह समइकते जाममेत्ते वासरे एगो आरक्खियपुरिसो पडिहारनिवेइओ पविसिऊण रायसह कयपंचंगपणामो राइणो पायवीढे पोढामलयथूलमुत्ताहललंभियसोभापब्भारं हारं मुयइ । राया वि विम्हइयपफुल्ललोयणो करयले तं कलिय जंपिउं पवत्तो-अरे ! को एस वइयरो ? । तेण भणियं-देव ! सिंबंलिरुक्खे सउलियाकुलाए गिद्धो समारुहिय आमिसाइबुद्धीए इमं घेतूण उप्पयंतो अमेहिं चउदिसं पडिरुद्धो तैदभिगिद्धेहिं गिद्धेहि, तेहि य सद्धिं चंचुप्पहारेहिं जुज्झंतस्स तस्स उजोवियदिसामंडलो पडिओ एस हारो धरणीयले, तत्तो उक्खिविय तुम्ह उवणीउ त्ति । ततो जाणियपरमत्थेण पत्थिवेण वाहराविओ धणपालो, दंसिया य दो वि हारा, भणिओ य-भद्द ! एएहिंतो १ क्खसक्ख प्रती ॥ २ शाल्मलिवृक्ष शकुनिकाकुलाये गृधः समारुह्य ॥ ३ सदभि ः भैः ॥ ॥२२३॥ CAMERCECA4%ABHECK ॥२२३॥ गिण्हसु अप्पणो हारं ति । धणपालेण भणियं-देव ! किमेयं ? ति । ततो राइणा सिट्ठो तल्लाभवित्तो। धणपालेण भणिय-देव! तया तेण देसंतरिएण सिट्टमिमं-दोनि वि हारा इमे मह देवयाए दिना, एगो इहेय विक्कीओ, बीयं तुम गिण्हसु त्ति । राइणा भणियं-भद्दा कयं वित्थरेण, गिण्हसु हारं, खमाहि य मह अपरिभाविया-ऽजुत्तपुवुत्तवयणं ति । घणपालेण भणियं-देव! कहं तुम्ह एयं संभवइ १ केवलं अम्ह चेव पुत्वभवञ्जियदुफम्मविलसियमिम ।। अह तंवोलदाणाइणा कयसकारे गयम्मि तम्मि अलियदोसारोवणकुविएण राइणा वाहरावितो बालचंदो, सामरिसं भणितो य-रे रे निंबील ! नियकुलकील ! असच्चसंध! दावियबंधुगुत्तिबंध ! सच्चरियसुन! पायडियपेसुन्न ! सव्वहा अघडंतमेवंविहदोस निदोसस्स वि महाणुभावस्स धणपालस्स अम्ह पुरओ वि संभावेसि, तं निच्छयमहुणा न भवसि ति । आणतो एसो वज्झो । ततो छिन्नकनगद्दहपट्ठीए आरोविओ धाउरसविलित्तगत्तो गलावलंबियसरावमालो कणवीरकुसुमरहयसेहरो बालचंदो तिय-चउक्क-चच्चरेसु 'सो एस मित्तपेसुन्नकारी महापावो' त्ति पए पए कित्तिजंतो पुरीए भामिउमारद्धो । दिट्ठो य धणपालेण नियगेहगवक्खोवगएण । 'अहह ! किमयमसमंजसं ?' ति पुच्छिओ एगो रायपुरिसो । तेण वि सिट्ठो मूलातो आरम्भ तवायरो । 'कहमेस एवं काहि ?' ति तमेव हारं घेत्तूण गतो धणपालो उलं । पायपडितो हार समप्पिऊण विभविउं पयत्तो—देव ! पसीयह, मुयह वरागमेयं, पुर्वदुकियाई एत्थमवरज्झंति, किमेसो एवमजुत्तं कयाइ १ निर्माड ! ॥ २ दापितबन्धुगुप्तिबन्ध ! ॥ ३ राजकुलम् ॥ ४ पूर्वदुष्कृतानि ।।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy