SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ देवभइसरिविरइओ कहारयणकोसो ॥ सामनगुगाहिगारो। ॥२२२॥ पैशुन्यविषये धनपालबाल चन्द्रयो | कथानकम् ३१। संभासणावावारा सुन्न च निचला होऊणं ठिया । जाणिया चेडीमुहातो एसा राइणा बत्ता । भणाविया पहाणपुरिसवयणेण देवी-कीस एवं उच्वेय मुवहसि ? तहा काहं जहा अकालविलंचमंबियापइणो वि सयासातो हारो लब्भइ ति । एवं च पारद्वा अणेगे तदुवलंभत्थं उवकमा । देवावितो सबस्थ नयरीए पैडहतो, जहा-जह कोइ हारावहारपउत्तिमेत्तं पि साहइ तस्स राया सोलं सुबन्नसहस्सं निवियप्पं प्रणामइ त्ति । आयभितो एस आघोसणावइयरो बालचंदेण । चिंतियं च णेण-निच्छियं सो एस रायमहिलासंतितो हारो चोरिऊण केणइ पयारेण तेण देसंतरियनरेण धणपालस्स पच्छन्नं समप्पितो संभाविजह, कहमनहा तया अहं पि तेण दूरीकतो ? त्ति, ता साहेमि राइणो इमं वइयर, गिण्हामि सोलं सहस्सं सुवनस्स ति । ततो केयवेसपरियतेण पच्छन्नवेलाए गंतूण राइणो समीवम्मि कहिओ सबो वि धणपालगहियहारवित्तो । ततो दवावियं जहुत्तं सुवन्नमेयस्स । विसजिओ य गतो जहागयं । राया वि परिभावेइ-कहमेयं संभवइ ? जं भवणचंदसेट्टिणो साहुसमायारस्स सुओ होऊण धणपालो बालजणोचिय कम्ममेवंविहं काहि ? ति, अहवा गंभीरो लोहमहोयही, किं न संभवइ? तथा हि लोभाभिभूया न गणंति सीलं, कुलक्कम नेव वियारयति । धर्म न लक्खंति नयं न विति, लजंति नो धम्म-गुरूयणाओ १ सुबत्तनि प्रती । शन्या इव ॥ २ उद्गमुद्वहसि ॥ ३ अम्बिकापतिः-यमराजः ॥ ४ दापितः ॥ ५ पटहकः ॥ ६ हारोवहारपउत्तम |प्रती ।। ७ अर्पयति ॥ ८ राजमहिलासत्कः ॥ ९ कृतवेषपरावर्तेन ।। |॥२२२॥ BERRORISARRESS एवं च तकहापसंसाए वचंतेसु निसि-दिवसेसु, एगया एगो देसंतरियथेरपुरिसो एगावलिहारं इंदुमंडलायमाणमुत्ताह- | लपहापम्भारं सुसंगोवियं काऊण, एगतदेससुहासणासीणस्स धणपालस्स समीवमागतो, भणिउं पवत्तो य-भो सेविसुय! जइ विजणं कुणसि ता किं पि पओयणं तुह साहिजइति । ततो यालचंदाईणमधिइपरिहरणत्थं तं हाणं विमोतूण धणपालो देसंतरिएण समं ठिओ एगते । देसंतरियनरेण तओ दंसिओ से हारो। सविम्हयमबलोइओ सो धणपालेण । सायरं भणिओ देसंतरिओ-भद्द! कत्तो एवं विहहारस्स लाभो? त्ति । तेण भणियं-कहेमि, अहं हि सीहलदीववत्थबो आइच्चो नाम बंभणो बंभणवाहप्पमुहदेसेसु कय-विक्कयकरणोवजियवित्तेण जीवामि । अनया य पयट्टो पबद्दणेण कडाहदीवाइसु दवजणनिमित्तं । नवरं पडिवेलं [पत्तं] विउलनाणाविहपयत्थपडहच्छं जाणवतं, खयमुवगयं सवं गेहसारं । 'निस्सारों' त्ति पत्तो परं पुरजणमझे पराभवं, पडिओ महाचिंतासमुद्दे-किं करेमि ? किं सरामि ? किं वा मरामि त्ति । इय चिंतादुक्खभरकम्ममाणो गतो मुच्छ, विचेयणो य कहूं व पडिओ भूवड्ढे, पेच्छामि सुमिणे जणणि ससिणेहं सदयं जपमाणिं, जहा-वच्छ ! कीस इत्थं निग्गंथो ति संतावमुबहसि ? नियकुलदेवयं सायरं उज्झियभत्तपाणो पाणच्चायविणिच्छियं काऊण आराहेसु, जेण सा भगवई तहा करेइ जहा न तुमं विसीयसि ति, न य एत्तो अन्नओ तुह थेवं पि परित्ताणं संपजिहि-त्ति वोलूण सा अईसणीहूया । अहं पि परियणकयसरीरसंवाहणाइउवक्कमसमुवलद्धचेयणो सुमरंतो जणणीदिनोवएसं तद्दिणावसाणे एव कुलदेवयं पुष्फ१ विदल' प्रतौ । विपुलनानाविधपदार्थप्रतिपूर्णम् ॥ आदित्यब्राह्मणसम्बन्धः %4%4561804545445 २-%
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy