________________
पैशुन्यविपये धनपालबालचन्द्रयोः कथानकम्
देवभद्दसूरि- बलि-दीवयाइपूयापब्भारेण संभाविऊण 'देवि! तुह पायप्पसायातो उवलद्धवरो चेव भुंजिस्सामि' ति निच्छयं काऊण विरइओद्र पडितो तीए पुरओ पाडिचरणेण । मेसितो य रयणीए अहं दसमोववासा[चसा]णे । कहं चिय?एगत्तो करयलतालतालणुचालकालवेयालं । अन्नत्तो डकारुकडामरं डाइणीडमरं
॥१ ॥ कहारयण
एगत्तो कयकिलिकिलिरवभीसणभूय-पूयणाचकं । अवरत्तो दिट्ठीविसभुयंगगुरुभोगभंगभयं कोसो।।
॥ २॥ अन्नत्तो चटुलजलंतचुडलियाफारपसरियफुलिंगं । अवरत्तो य विडंबियमुहधावियगरुयपंचमुह सामनगु
इय एवंविहमवलोइउं पि भीमं विभीसियानिवहं । ईसिं पि जा न भीओ ता तुट्ठा देवया सहसा ॥४॥ जाहिगारो।
नीहारखीरधवलं एगावलिहारजुगलममैलपहं । मज्झं समप्पिऊणं सप्पणय भणिउमादत्ता । ॥२२॥ पुत्त! किलिट्ठो कालो पडिपुन्ना नेव पुन्नसामग्गी । अवहारकारिणो वंतरा य ता जाहि तुममेतो
॥ ६ ॥ कायंदीए पुरीए कस्सइ लहु सुकयसालिणो वणिणो । देसु इमं हारदुगं रक्खिस्समहं अवायं ते इय तीए भणिएणं दिनो एगो इहेव बीओ य । एसो तुह उवणीओ जं जोग्गं तं लहं देस
॥८ ॥ तो धणपालेणं नियमईए नियमित्तु मोल्लमेयस्स । एगते चिय दिना दस उ सहस्सा सुवनस्स
॥ ९ ॥ विप्पो गओ सठाणं धणपालेण वि य हरिसियमणेण । खित्तो रयणकरंडे रुइरो एगावलीहारो ॥ १० ॥ दूट्टिएण दिट्ठा कहं पि कंतिच्छडा य हारस्स । छिड्डालोयणरुदणा मित्तणं बालचंदेण ।
॥ ११ ॥ १ कारोस्कमयारम डाकिनीकलहम् ॥ २ चटुलवलदुल्कास्फारप्रसृतस्फुलितम् ।। ३ अमलप्रभम् मयं समय ।।
॥२२॥
HAKAASARASHARASISARKARISHNAKOSHWARENT
हुँ नायं धुवमेसो चोराहरिउ ति होहिही हारो । काणकरण गहिओ तेणेच घरेककोणम्मि
॥ १२ ॥ इहरा अम्ह समक्खं पिकिं न गहिओ? ति कलुसिओ बाद । हिययंतो सो मित्तो दूरे धरिओ ति सविसेस ॥ १३ ॥
धणपालो वि विसजियविप्पो खणंतरेणाऽऽगंतूण आसीणो पुवासणे । 'मा दूरीकतो कुवितो होहि' ति सायरमुल्लविओ बालचंदो-भो वयस्स ! किं पि कहियवं परं अपत्थावो त्ति खणंतरेण साहिस्सामि ति । 'काणकओ चेव साहिस्सई' ति चिंतंतेण भणियं बालचंदेण-एवं होउ त्ति । अह सकन्जकरणत्थं गए तम्मि धणपालो वि पारद्धो गिहकिच्चाई काउं । नवरं 'वीसरितो' त्ति न सिट्ठो से हारविर्ततो धणपालेण ।
इओ य पुत्बकाले राइणो अग्गमहिसीए अंतेउरपमयवणसरसीए तडे पम्मुकामरणाए मजणं कुणंतीए तारावलीविभमो एगावलीहारो सेयभुयगविम्भमेण चंचुप्पुडेणुप्पाडिओ सउणियाए । गया एसा नियतरुवरकुलायं ति । रायग्गमहिसी वि खणमेकं जलकीलं काऊण चेडीचडयरपरिगया पुक्खरणिं उत्तिन्ना जाव पलोयइ आभरणसंभारं न ताव पेच्छइ एगावलिहारं । ततो अचंतदुक्खिया इओ तओ सत्वत्थ पलोइउं पवत्ता । कहिया वत्ता पमयवणनिउत्तपुरिसाणं । तेहिं पि सुनिउणं पलोइऊण उजाणभूमि भणियं-देवि ! जइ परं गयणगामिणा न महीचारिणा एस हारो हरिओ, न हि देवीए पमयवणसरसीमुवगयाए कस्सइ रायसुयाइणो पैवेसो अस्थि, किं पुण सामन्नस्स ? ति ।
ततो सोगाइरेगाओ उज्झियपाण-भोयणा रायग्गमहिसी संयणिजनिजाणनिहित्तसरीरा पमिलाणवयणा पमुक्कसहीयण१ "लालयं प्रतौ ॥ २ पलोइय आ प्रतौ ।। ३ पवेसेमो अ प्रती ॥ ४ शयनीये निर्याण-परावृत्तिरहितं निहितं शरीरं यथा ।।
4%ACKROACHAKAALCHAKRECRACACAKADCASNA