SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरहओ कहारयण कोसो ॥ सामन्नगुणाहिगारो ॥२२०॥ आइञ्चकंतिकलिय व मधयारं, धूमद्धयेद्धेचुडलि व तरुप्पबंधं । आमूलओ चिय इयं चिय (१) साहुदिक्खा, दक्खा निर्हतुमवरा पुण नेव चेट्ठा एत्थं रया न मुणिणो सलहंति सग्गं, मन्नंति सुत्थियरतं नै गिरीसरं पि । कपिति तुलमरि-मित्त सुवन्न लेडुं, मुत्ताहलोवलदलाणमवि स्सरूवं अग्गीए डज्झइ सरीरगमेव बज्झं, अभंतरं तु तह चिट्ठइ कम्मदेहं । ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ तस्सऽस्थि दाइजणणे जर तुज्झ वंछा, दिक्खाहुयासणचियाए चयाहि तातं इय तेण समणसीहेण सुहनिरीहेण सरलदीहेण । अणुसासिओऽहमित्थं जातो समणो करणदमणो ॥ ७ ॥ ॥ छ ॥ इमं च पचखापॅडिवत्तिवित्तंतं अयंतचित्तुद्दे गाइरेगुप्पायगमायनिऊण धणपालो संवेगावन्नमणो मुणिणो पाएस पडिऊण पडिवनकइवयवयविसेसो समं बालचंदेण 'दिणावसाणं' ति कलिऊण गओ सगिहं । कय संज्यासमयसमुचियचिईवंदणाइकिचो य सगोट्ठीनिविट्ठो बालचंद मणइ – भो वयस्स ! पेच्छ तस्स साहुणो असरिसं सप्पुरिसत्तणं, अतुच्छा अकञ्जविचिमिच्छा, गयसंरंभो तवारंभो, पगिट्ठा सच्चेडा, कयामयावनं वयणलायनं ति । अइकिलिङयावसेण अरोयमाणेण वि साहुकिरिया - कलावं तयणुवित्तीए भणियं बालचंदेण - एवमेयं, पयरिसभूमि क्खु सो महाणुभावो सद्धम्मकम्मनिम्माणस्स त्ति । - १ आदित्यकान्तिकलिका इव । २ ये चु प्रतौ । धूमध्वजेोल्का इव ॥ ३ 'सुतित्थित सुस्थितरतं न 'गिरीश्वरं महादेवमपि ॥ ४ न गरी प्रतौ ॥ ५ पचित्तिवित्तंतमचं प्रतौ । प्रवज्याप्रतिपत्तिवृत्तान्तं अत्यन्तचित्तोद्वेगातिरेकोत्पादकम् ॥ ६ कृतामृतावर्णम् ॥ - साहेसु — को एस तए छीयंते रामदेवो समुक्कित्ति ? ति । तीए भणियं - भो देवाणुप्पिय ! को विसो होउ, किं तवामेण १ । मए भणियं - भद्दे ! सबहा गरुयसवहसाविया सि, कहेसु जहाइङ्कं ति । एवं च भुञ्जो भुजो भणिजमाणीए संभरियनियकुलचंगिमाए तकालविरुद्धनियववहारावधारणेण हियेयं तोप सरंतमनुब्भरनिस्सरं तं सुजालाविललोयणाए सगगिरगिरं भणियमणाए -भो अजपुत ! महई एसा कहा कहिअंती वि महंतं दुक्खमुप्पाएइ, परं तुहाभिओगेण भन्नइ अहं हि एत्थेव गामे निञ्चलनिवासिणो पुरंदरसत्थाहस्स विमलकुलकलंकभूया धूया सजणमणाणभिरामा रामा नाम । अच्चंतदुक्कालकवलिए कुले मम मंदभाइणीए एगो चैव जेडुभाउगो रामदेवो संतरगओ । अहं च बालिया विउच्छन्नकुल चि पडिगाहिया एगाए इह बुडविलासिणीए, परिपालिया य सङ्घपयत्तेण, सिक्खाचिया वेसाजणजोग्गं गीयनट्टप्पमुहं कलाकोसलं, बट्टामि य संपइ एवंविहवित्तीए । सरामि य अज वि से नियकुलकेउणो भाउणोति । इमं च सवं मूलातो कहियमायन्निय अहं बाढं विसन्नमाणसो जायतष्पच्चभिन्नाणो 'भइणीभोगाभिलासा कअमज्झवसियं' ति संतप्तो संभरिय सहकुटुंबनिहणो मोकॅपोकं वत्थेण मत्थयमवगुंडिय रोविडं पवत्तो । 'हा हा ! किमेयं ?' ति दूरं विसन्ना इयरी निब्बंधं काऊण पुच्छिउमारद्धा । मए वि अच्चायरेण पुच्छंतीए तीए साहितो सो नियत्रइयरे । सावि तक्कालाणुचियसंलावदुक्खेण चिरकुलखयसंभारणेण य विलवंती मुच्छानिमी [ लि] यच्छी परसुच्छिन्न व कयलीलया निवडिया महीवडे । सायरचेडीकयसिसिरोवयारोवलद्भवेयणा संभासिया मए भहणी - धीरा भव, [मुंच] सोगावेगं, को १ यथादिष्टम् ॥ २ हृदयान्तः प्रसरन्मन्युभर निःखरबुजाला बिललोचनया सगङ्गदगिरम् ॥ ३ व्युच्छन्नकुला ॥ ४ मुक्तपूत्कारम् ॥ पैशुन्यविषये धन पालबाल चन्द्रयोः कथानकम् ३१ । ॥१२०॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy