________________
पैशुन्यविषये धनपालबालचन्द्रयोः कथानकम् ३१ ।
देवभद्दसूरि- तुज्य अन्नस्स वा एत्थावराहो । विरइओ
ववसाय-साहसधणो वि नीइकुसलो वि किं कुणइ पुरिसो । पुवेभवञ्जियदुकयकम्ममहानडनडिजंतो?
किं भइणि ! तुज्झ संभवइ एरिसी सुकुलदूसियावत्था ? । चिंताइकंतो नवरि विसरिसो देववावारो ॥२ ॥ कहारयण-31
एयावत्थोवगयाए कह व तुह दंसणं महं जाय ? । विहिविलसियाई अघडन्तघडणपट्टयाई को मुणउ ? ॥३॥ कोसो । मन्ने एवंविहदूसियत्थकरण[स्थ] मेस्थमम्हाण । आणयणं जणणं जीवणं च विहिणा विणिम्मवियं
॥४ ॥ सामनगु
इय सो परिदेवन्तो अप्पाणं भूरिभणितिभंगीहिं । जाणियवुत्तंतेहि उल्लविओ गामवुड्डेहि जाहिगारो
भो सत्थवाहसुय ! कीस असरिसं कुणसि चित्तसंतावं? । को एत्थ तुज्झ दोसो ? दिवनाणी किमिह कोइ ? ॥ ६ ॥
सबियारदसणुब्भवमिहोकहासंभवस्स पावस्स । पच्छित्तं पडिवञ्जसु वासु एत्तो महासोगं ॥२१९॥
अन्नाणतिमिरपडिहणियचक्खुणो गे[हिणो] किमु कुर्णतु ? | उल्लसइ जेसि ईसि पि नेव नाणंजणुजोओ ॥८॥ ता एहि घरं परिहरसु सव्वहा गत्त-चित्तसंतावं । नहि [प्पंति सुपुरिसा गरुए वि हु क[जगहणम्मि ॥९॥
एमाइबहुवयणनिवहेण पनविऊण नीओ हं गामबुड्डलोएणाऽऽवासं । भइणी पुण महंतं सोगसंरंभमुखहंती, अच्छिन्ननिबडतबाहप्पवाहाउललोयणा लआए चेडीर्ण पि मुहं दंसिउमपारयंती, सरीरचिंताछलेण नीहरिऊण मरणकयनिच्छया निवडिया पुरोहडावडम्मि । धाहावियं दूरट्ठियाहिं दासीहिं । धावितो गामलोगो । जाव इओ तओ तयायड्वणोवकमा काउमा
१ पूर्वभवार्जितदुष्कृतकर्ममहानटनाव्यमानः ॥ २ एतदयस्थोपगतायाः ॥ ३ गात्रचित्तसन्तापम् ॥ ४ व्याकुलीभवन्ति इत्यर्थः ॥
********************
४॥२१९॥
रद्धा ताव मैया एसा, तहाविहा य आयड्डिया कूवाओ । मुणियतबइयरो संबिसेससोगाइरेगमुबहतो संपत्तो य अहं । ततो मए वि कयमरणनिच्छएण रयाविया चिया, दिनं च दीणा-ऽणाहाणमनिवारियप्पसरं सहत्थेण महावित्थरेण दाणं । एवं च जायनिच्छओ जाव जलणजालावलीनिचियं चियं आरुहिउमुवडिओ हं ताव चलणेसु निवडिऊण धरितो गामवुड्डेहिं, भणितो य-सत्थवाहसुय ! निदोसो वि जइ तुमं हुयासणं पवजिहसि ता वयमवि तुह मग्गमणुसरिस्सामो ति । एवं चावधारियतनिच्छओ मंदीहूतो हं मैरणवइयरातो। नीतो य थोवंतरिसोगतरुणो तले । तत्थ य धम्मसीहो नाम चारणसमणो तबेलं चेव पारावियकाउस्सग्गो निसन्नो समुचियासणे । ततो वंदितो सो मए । दिवनाणोवओगओ विमरिसियसन्चपुत्ववुत्तंतेण संभासिओ हं तेण
भो सत्थवाह ! वहसीह किमंग ! सोगं !, एसेव पुवकयदुकयभायणाणं । जीवाण होइ हु गई तदलं इमेण, तच्छेयणस्थमहुणा तुममुजमेसु जइ सचमेव अवगच्छसि दुक्खरूवं, दुक्खष्फलं च भवमुशिउमिच्छसी य । ता सबहा समणधम्ममसम्मदारुदावानलं कुणसु वजसु सवसंगं
॥ २ ॥ एवंविहाण विविहाण दुहाण तेण, दिनो जलंजलिरलं दलिओ य कामो ।
कोहाइणो वि रिउणो निहणं हि नीया, जेणुञ्जएण जइयं इह व सम्म १मृता ॥२ सविवेगसो प्रतौ ॥ ३ मरणस्पतिकरात् ॥ ४ 'रिओ असो प्रती ॥ ५ अशर्मदारुदावानलम् ॥ ६"हणं निद्दीया, प्रती ॥
******
CHASACS
***