________________
देवभइसरिविरहओ
कहारयणकोसो॥ सामनगुणाहिगारो।
जायाणेगजणविणासाई मंदिराई । अहं हि परलोयगएसु जणणि-जणएसु, [स]सावसेसकुटुंबे विजंते, से सावसेसमसणं विमो- पैशुन्यवितूण गतो देसंतरं । जीवणनिमित्तमारद्धा बहवे उवाया। दइव-ववसायवसओ य उवञ्जिय चिरकालाओ सुमरियं घरयणस्स
पये धनकई गया बंधुणो? कहवा या सा बराहणी कणिद्रमणि ति।
पालबालततो कयसबसंवाहो गभंडभरियकरह-वसहनिवहो गतो नियगाम । दिनो गामसमीवे आवासो, पुच्छितो गामलोगो चन्द्रयोः नियबंधु-सयणवत्तं । चिरकालपलीणत्तणेण न किं पि केणइ साहिय, तह वि जम्मभूमिपक्खवायमुबहतो पविडो हंगाम- कथानकम् मज्झे । दिट्ट मुगुंदमंदिरं, आसीणो तत्थ । पयर्ल्ड च तवेलं ललियलीलावईनेउरारावरमणीयचरणचंकमणमणोहरं पेच्छणयं । दिडा य विलासिणीण मज्झगया, सद्दविज [व] विजाणं, कप्पतरुलय व लयाणं, कामधेणु व घेणूणं, सविसेससस्सिरीया, सुंदरागारा, सिंगारसारनेवच्छविराइया एगा पणंगणा । तं च दगुण जायाणुरागेण रयणीसमए मए तंबोल-कुसुम-विलेवणाई उचयारो किंकरहत्थेण पेसितो तग्गिहे । पडिच्छितो य सायरं तीए, सञ्जितो य पल्लंको, पचोहिओ मंगलपईवो । कयसविसेससिंगारा य जाव सा दप्पणमवलोयमाणी चिट्ठइ ताव नियत्तियसेवगवग्गो पविट्ठो हं भवणभंतरं, अब्भ[२]हिओ ससं. भ[मं] तीए, आसीणो हं सुहसेजाए।
___ एत्थंतरे मचरणसोहणत्थमुदगमुवाहरंतीए छीयं अणाए, जंपियं च-जीवउ चिरं रामदेवो ति । तं च निययनामा| मिलावसरिसमायनिऊण ईसिसमुप्पचकणिट्ठभहणीसंकेण जंपियं मए-भद्दे ! अच्छउ ताव चलणपक्खालणोवकमो, इमं ६ १ स्वसवशेषकटुम्बे ॥ २ "सेससमणं प्रतौ । तस्यै सावशेषमषानं विमुच्य ॥
J॥२१८॥
॥२१८॥
इय गुण-दोसा पच्चक्खमेव जिय-अजियइंदियाण ददं । दीसंति संतु तबिजयबद्धलक्खा अओ धीरा! ॥९॥ करकमलगोयरगयं ताण परं मुत्तिसोक्खभमरउलं । जेहिं निरुद्धा जंगजगडणुमडा इंदियगइंदा ॥१०॥ किश्च
यद् विभिन्नहृदयेऽधिपतिः कुटुम्बे, स्वच्छन्दचारिणि नृपो यदि वा स्वसैन्ये । कायं मनागपि न किश्चन कर्तुमीशः, सौडीर्य-वीर्य-मति-नीतिगुणान्वितोऽपि ॥ १॥ तद् विभिन्नविषयामिषलब्धिलुब्धे, जीवोऽपि नेन्द्रियगणे भवभीरुकोऽपि । संवेगवानपि सुरष्टिरपीष्टसिद्धि, सम्प्राप्तुमुद्यतमना अपि जातु शक्तः ॥ २ ॥ निर्मानुषाटविनिवास-जपोपवास-स्नेहोपचारपरिहारसुदुष्कराणि ।
कुर्वन्त्यमूनि मुनयो हतकेन्द्रियातिनिर्मूलखण्डनकृते न निमित्तमन्यत् ॥३॥ इति वाञ्छितार्थसाधनधनमिन्द्रियदमनमेव विमलमतिः । कुर्वीत मुक्तिवनिताहृदयाकर्षणपरममन्त्रम् ॥ ४ ॥
॥ इति श्रीकधारत्नकोशे इन्द्रियपश्चकविजय-व्यतिरेकवर्णनायां
सुजसप्रेष्ठि-[तत् ]सुतकथानकं समाप्तम् ।। ३०॥ पेसुमसुमाहियओ इंदियविजयाइयं हि काउमलं । ता पेसुन्नविणिग्गहहेउमहं किं पि जंपेमि १ जगत्वदर्थनोटाः ।। २ 'धीर्य प्रतौ ॥ ३ 'वर्तना' प्रती ॥
ERS+8+%*&+KAMAKAKKAKKore
पैशुन्यस्य स्वरूपम्