________________
देवभइसरिविरइओ कद्दारयणकोसो॥ सामन्नगुजाहिगारो। ॥२१७॥
पैशुन्यविपये धनपालबाल
चन्द्रयोः कथानकम्
३१॥
SHAKAKAKIRANA
संता-संते दोसे परस्स पउणेइ जो सपिउणो वि । तकम्म पेसुन्न किलिट्ठमण-बयणवावारी
॥ २ ॥ नयससिगहकालोलो विसिट्टयाहंसपाउसारंभो । कारुनहरिणसिंहो सद्धम्ममहीकसणसीरो
॥३ ॥ दक्खिनमयणहीरो सलकमकमलिणीहिमासारो । नयवेईणाऽवमओ दूरं पेसुन्नसंबंधो
॥ ४ ॥ पेसेनावन्नमणा दिवा-निसं चिय परेसि दोसगणं । पेहंता नियकर्ज पि बालिसा तो परिहरंति सामिम्मि परिचिए वि य उजलवेसे य आमिसदए य । उज्झियभसणं विणियं पिसुणाओ सुणं सगुणमाङ ॥६॥ हीलाए पयं अकोसभायणं वइरठाणमच्चतं । तेणऽप्पा उवणीओ पेसुनं जेण आरद्धं पेसुन्नयस्स चागे अचागे वि य गुणा य दोसा य । पयर्ड चियँ दिढतो धणवालो बालचंदो य ॥८॥
तथाहि-अस्थि देवकुरुभूमि व अणिंदजणाहिट्ठिया, सुररायरायहाणि च सुलेहरामारमणीया कायंदी नाम नयरी । तहिं च हेहयकुलनलिणीवणवियासणेकसूरो नरवीरो नाम राया।
१ "स्स पिउणे जो सपिउणो त्ति प्रतौ ।। २ नयशशिप्रहकालोलः (अहकालोल:-राहुः) विशिष्टताइंसप्रान्टारम्भः । कारुण्यहरिणसिंहः सद्धर्ममहीकषणसीरः ।। ३कसिण' प्रती ॥ ४ दाक्षिण्यमदनहरः स्वकुलकमकमलिनीदिमासारः । नयवेदिनाऽवमतः ।। ५ पैन्यापनमनसः ॥ ६ स्वामिनि परिचितेऽपि च उज्ज्वलयेथे च आमिषदये च । उज्झितभवर्ण विनीत पिशुनात् शुनकं सगुणमाहुः ॥ ७ 'य चिट्ठ प्रती ॥ ८ देवकुरुभूमिः अनिन्द्रजनैः-स्वतन्त्रविहारिजनैः अधिष्ठिता, भमरी पुनः अनिन्यजनाधिषिता । इन्दराजधानी सुष्ट लेखरामाभिः-अप्सरोभिः अभिरामा, नगरी तु मुलेखाभिःसदाम्याभिः रामाभिः-मणीनिः रमणीया ।।
HIKHARHARASTRAGRAKSHARASH
॥२१७॥
SIRAHARASWAROORKERS
चउरंगवलमहोयहिमऽरीण महिऊण खग्गसुरगिरिणा । जेणाऽऽणीया सगिह जयलच्छी लच्छिवइण व ॥१॥
तस्स राइणो वीसासभवणं भवणचंदो नाम सेट्ठी, बंधुमई भजा । ताण धणपालो नाम पुत्तो परमपयरिसपत्तो सपरिसचेद्रिएहि कलासु कुसलो य उभयलोगाविरुद्धवित्तीए व९तो कालं बोलेह । जाया य संकरसेट्टिएण बालचंदाभिहाणेण समं मेत्ती । नवरं उज्जुसीलो धणपालो, इयरो य दुट्ठपयई, तह वि अविभावियदो[स]संपाडियपेमसबस्सं खणं पि न तं विणा रई लहइ धणवालो ।
भमइ य तेणेव समं कीलावण-भवण-देवगेहेसु । दविणञ्जणाइकिचं चिंतह तेणेव सह निचं अह एगम्मि दिणम्मि उजाणगएहिं गयवरो व मुणी । दीसंतसस्सिरीओ सुहदंतो बंदिओ तेहिं ॥२ ॥ अचंतसोम-मुहलक्ख[णे]हिं उवलक्खिउं असामन्नं । तं पुच्छिउं पवत्ता पवइतो किं निमित्तं ? ति
मुणिणा भणियं भद्दा! अणंतवित्तंतगहणभीमम्मि । सीसंति केत्तियाई भवम्मि दिक्खानिमित्ताई? ॥४॥ तह वि हु जइ कोऊहलमायनह ता भवित्तु एगमणा । लेसुदेसेणाहं तुम्हं साहेमि सनिमित्तं
अहं हि अवंतिजणवए बहुलसन्निवेसे पुरंदरस्स सस्थाहस्स पुत्तो रामो नाम, सहोयरी य रामाभिहाणा भइणि ति । अनो य बहू भाइ-भइणिपमुहसयणो सुहेण वसइ ।
अन्नया य निवडिओ दुकालो, खीणो धनसंचयो, पलीणो कय-विकयववहारो, खीणो पागयलोगो, सुन्नीहूयाई १ चतुरमबलमहोदधिम् अरीणां मथयित्वा खङ्गसुरगिरिणा । येनाऽऽनीता स्वगृई जयलक्ष्मीः 'लक्ष्मीपतिना' कृष्णेन इव ॥
रामदेवमुनेरात्मकथा