________________
देवमदसरि
विरइओ
M
कहारयण-Ril
कोसो ॥ सामनगुपाहिगारो।
हीला लील ति परुट्ठजंपियं नूण पणयकोवो त्ति । कम्मे निझुंजणं पि हु सकुडुंबसमाणगणणं त्ति ॥२॥ आरुढपयपहारप्पयाणमबि अइमहापसाउ ति । पडिहाइ कामुयाणं अहो ! कहं मइविवजासो'
॥३॥ एवं च 'बहुहा निवारणं पि पवत्तणं' ति मबंतो वसंतसेणाभवणं खणं पि अचईतो अवरबासरे बाइगाए संकेइऊणावरं पुरिसं माराविओ एसो, लोए य पयडियं-अन्नपुरिसक्खणयपविट्ठो एस इत्थं हओ चि ॥ छ ।
एवं पंच वि पुत्ता भयवं! मह मंदभाइणीए मया । एसो वि गेहसामी मह दोसा चेव निक्खंतो । ॥१ ॥ हा हा ! अहं हयासा जीसे न पई न यावि अंगरुहा । नियतुच्छबुद्धिदुबिलसिएण विसमं दसं पत्ता एवंविहविसमदसं गयाए भयवं! न जुञ्जइ उवेहा । संरियचिरप्पणयाणं भवारिसाणं सुपुरिसाणं
इय करुणामरनिब्भरपयंपिरं बीहपवयोयमुहिं । तं पेच्छिऊण सुजसो साहू तत्तो अवकतो परिभाविउमारद्धो य पेच्छ अजिइंदियाण जीवाण । कहमावयाउ निवडंति जीवियवंतजणणीओ? धन्ना कयपुमा तह मुणिणो चिय हय जयम्मि भयवंतो । जेहिं सुहहरिणता निहओ दुढिदियमइंदो इममेव सो महप्पा वेरग्गपयं पधारिउं चित्ते । सविसेसतवचरणेण झोसिउं बाढमप्पाणं
॥ ७ ॥ कयपजंताणसणो सर्णकुमारम्मि देवलोयम्मि । देवत्तेणुववनो उकोसाऊ महिड्डीओ
॥८ ॥ १ ण-न्ति प्र० ॥ २ भारुष्टपदप्रहारमदानमपि अतिमहाप्रसाद इति ॥ ३ अत्यजन् ॥ ४ अकया ॥ ५ स्मृतचिरप्रणयानां भवादशानाम् ॥ ६ बाष्पप्रवाहधौतमुखीम् ॥
इन्द्रियविजयाविजययोः
सुजसश्रे|ष्ठि-तत्सुतकथानकम्
३०। इन्द्रियविजयभावना
॥२१६॥
॥२१॥
HUSAMPCASSACROSAGRUBINANCIENTIONARSACROS
आ रंडे! चामुंडि व दुह्रतुंडे ! न ठासि तुसिणीया । इय जंपिरो य भुजो न मए थेवं पि आलविओ ॥४॥
ततो सविसेसं सच्छंदं गीयसुणणासत्तो पाणगायणकुटुंबं उवचरिउ पबत्तो। अमुणियपत्थावा-ऽपत्थावो अवमभियावजसो अगणियलोयलो गेयसवणत्थं वचह पाणगायणघरे । मउ बनिसामेइ एगचिचो तग्गीयरवं ति । एवं च एगकुटुंबवित्तीए पाणेहि समं अच्छंतो निवेइओ राउले, जहा-एसो सुकुलपस्तो वि एवमेवं पाणेसु अभिरमा त्ति । ततो 'वन्नसंकरकारिणो विणासो चेव दंडो' त्ति विभाबितेण डंडिगेण महायणसमक्खं माराविओ एसो ति ॥
बीओ वि सुतो धरणाभिहाणो निरंतरं सुरूवरामायणावलोयणाभिरई एगया नडपेच्छणए गओ मंडिय-विभूसियं नडदुहियरं पेच्छिऊण बाढमझोववो अवहत्थियकुलाभिमाणो गेहसारं दाऊण नई भणइ-नियधूयं मह देहि चि । नडेण भणिय-एसा हि अम्ह जीवियभूया, ता जह तुम एईए अत्थी ता एहि देसंतरेसु अम्हेहिं समं, अहिजसु नडविजं ति । ततो रुदंति घरणिं ममं च मोत्तूण गतो नडेण समं । नडधूयावयणावलोयणाणंदिओ पयट्टो नडविजं सिक्खिउं । छयत्तणतो य अहीया थेवकालेणं । पारद्धो य कालसेणाभिल्लपल्लीए वंसं महंतमारोविऊणे नचिउं । अह डधूयाए तीए चेव रूपक्खित्तेण पल्लीवइणा सयं उचोदुमिच्छंतेण छिंदावियाउ वंसनाडीओ, निराधारो डोल्लिओ वंसो, खग्ग-फरगहत्थो निवडिओ तत्तो धरणो । पत्ता य पंचत्तोवगएण तेण परिणि ति ।।
१ चाण्डालगायनगृहे इत्यर्थः ॥ २ अभिभूतकुलाभिमानः ॥ ३ 'डेहि भ प्र. ॥ ४ एतस्या अधों ॥ ५ "ण पारखं न खं० प्र० ॥ ६ नटपुष्याः तस्या एव ॥ ७ घरणि प्र. ॥