________________
देवभदरि विरहओ
कहारयण
कोसो || सामन्नगुणाहिगारो ।
॥२१५॥
तइओ य जसो नाम सुआ अचंतं सुरभिकुसुमाइपरिमललं पडो एगया काणणं गओ । तत्थ य तंकालविय संतमालईमउलमंसल परिमलं दिसिमुहेसु पसरंतमग्घाइऊण परमपरितोस मुहंतो, कीणासचोइउ व निवारिजमाणो वि मालाकारेहिं, पविट्ठो तय-भंतरं । अह तैबेलुल्ल संत सोरभभरमा साईतेण मालईगहणादस्समाणसरीराभोगेण डको सो महाभ्रयंगमेण । अचुकडयाए विसवियारस्स, अणुचिंतेसु वि गारुडिएसु, पगुणीकरसु वि तंतोबयारेसु, अभिभूओ महानिद्दावेगेण, निमिसद्वेण य जमरायरायहाणि गतो ति ॥
चउत्थो वि जसचंदनामधेयो सुअ अच्चंतसरसभोयणलंपडो घरे तहाविहवित्तविरहेण तविहभोयणमपाउणतो वाणिजववएसेण सयणाइसंतियं भंडोल्लमादाय गओ देतरं । पारद्वा य ववसायविसेसा, आवशियं किं पि दविणजायं, जाया य एगेण खुप्पायपुरिसेण समं से मेत्ती । जाणिओ य तेण सरस भोयणाभिलासलालसो सभावो जसचंदस्स । ततो तेण पुरिसेण तदवोवरि जायमुच्छेण हणणोवायंतरमपेच्छमाणेण उग्गविससंजोजिओ निष्फाइतो मोयगो । अह कयविसिद्धभोयणस्स वि पैणामिओ तेण जसचंदस्स । समीवपत्तकयंतपेरिएण व तेण रसलंपडयाए भोत्तुमारद्धो य ।
अंतमोयगरसो जह जह उदरंतरं उवगओ से । तह तह अमायमाणि व वेयणा अइगया दूरं लोयणनिमेर्स मित्ते काले कालेण कवलिओ सो य । अहह ! दुरंता रसणा असणि व विणासमुवणेह
112 11 ॥ २ ॥
१ तत्कालविकसन्मालतीमुकुलमांसल परिमलम् ॥ २ तो हसत्सौरभ भरमास्यादयता मालतीगहनादृश्यमानशरीराभोगेन दष्टः ॥ ३ भाण्डसमूहमित्यर्थः ॥ ४ उपविषसंयोजितः ॥ ५ अर्पितः ॥ ६ समेते प्र० ॥
एवं सो जसचंदो दुअणजणहिययवड्डियाणंदो | पंचतं अणुपत्तो जाओ अस्थो य विडसोत्थो
॥ ३ ॥
पंचमगो वि चंदाभिहाणो सुओ अहिअं सुहफरिस वेसासंभोगप्पसत्तो भणितो मए-अरे पाव ! निणगयप्पायं कुटुंबं, ता तुममेव एको संपइ जइ वट्टसि बिसिङचेडासु, उज्झसि दुडगोडिं, अणुडेसि सुंदरमत्थोवजणं, ता अणुगिण्हसि अप्पाणं कुटुंबं च, अणुचियपवित्तिवसेण य वच्छ ! किं न दिहं तए नियभाउगाणं अकाले वि तहाविहं विणासपजवसाणं विडंबणाडंबरं १ ति । तेण जंपियं— जत्थ तुज्झ सारिच्छा जणणी दुडमुडी न तत्थ दुल्लभमेवंविहमसमंजसं, ता कालस्यणि व सर्व कुटुंब निविय फुडं तुमं मोणेण ट्ठाइस्ससि । इमं च सोचा अयंडजमदंडताडिय व 'जणणी वि कालरयणी, अहो ! पावस्स भत्तिपयरिसो' त्ति अहं सोगसंरंभनिन्भरं रोविडं पवत्ता, 'एत्तो य होउ किं पि न किंपि मए वत्त' ति मोणमल्लीणा । सोय दुसुतो इतो ततो वैसा गिहेसु वसंतो संकंतो वसंतसेणाघरं आसत्तो य ददं तदंगफरिसम्मि | नवरं दविणत्रियलत्तणेण निवारितो घरप्पवेसो तंवाइगाए । अन्नववएसेण दंसिजइ सेऽवमाणं तत्तप्पओयणेण य निवासिअह मंदिरातो, 'अणवसरु' त्ति रुब्भह दुबारे वि, तह वि निल्लत्तणेण य न मुयइ तदभिगमं उवपुष्फ-फलाइणा । एवं च सो कहं पि अणवबुज्झमाणो भणितो वाइगाए-रे वणियसुय ! एवं अध्पणा न किं पि वियॅरसि, बीयं अन्नेसिं पि इंताण पच्चूहो तुमं, ता मा एत्तो अम्ह घरे एजासि चि ।
एवं पि पावबुद्धी भणिओ फरुसक्खरेहिं सो तीए । तह वि परिओसम्बद्द ही ! महं मयणमाहष्पं १ विस्थः ॥ २ तन्मात्रा अक्रया इत्यर्थः ॥ ३ अक्षया ॥ ४ 'वितरसि ददासि ॥
॥ १ ॥
इन्द्रियविजया
विजययोः
सुजसष्ठि-तत्सुतकथानकम्
३० ।
॥२१५॥