________________
देवभद्दसरिविरइओ
है कहारयणकोसो॥ सामनगु-13 णाहिगारो।
भरोणयवयणा सदुक्खं रुयंती समागया सा सुलसा सेट्टिणी । बंदिओ सूरी सुजससाहू य । आसीणा समुचियट्ठाणे । इंगियाईहिं मुणियसंबंधेण य संभासिया सूरिणा-भद्दे ! अवि निबहइ धम्मकिचं ? धम्मसहाई य पुत्ताइपरियणो? ति । ततो घट्टियहिययसल्ल व संगग्गरं सा रोविउं पवत्ता । भणिया य गुरूहिं-महाणुभावे! कीस रोयसि । तीए जंपियं-भयवं! एवंविहाणस्थपत्थारीकारणं अप्पाणं चिय रुवामि, जीए मए सम्ममणुसासिंतो वि निद्धाडिओ घरसामी, अणुचियं वटुंता वि 'सुसमायार' त्ति उबवूहिया सुया, पत्ता य मंदभागिणी नियदुनयपायवमूलं पावफलं । गुरुणा भणियं-कहं चिय? । तीए जंपियं-घरसामिणो पवजागहणेण एगं तुम पञ्चक्खमेव, बीयं पुण विलुत्तवित्तपुत्तनुत्तं च निसामेह
___ इमम्मि घरनाहे पाओवगए मए ठविया पुत्ता गिहकब्जेसु । ते य पढमं सललं पट्टिय पच्छा में अवैगनिऊण सच्छंदा निरंकुसा करिणो । वियरिउं पवत्ता । तत्थ जेट्ठो धरो पुत्तो ममं । सो य अचंतगीयाभिरई पोसेद गायणवग्गं, गेयं विणा य न सका ठाउं ।
अवि चयइ भोयणं पि हु उज्झइ तंबोल-वत्थ-ऽलंकारं । परिहरइ बंधुवग्गं पि न उण गेयं मणाग पि ॥१॥ थेवं पि हु तयभावे मयं व मुसियं व मुणह अप्पाणं । सेसविसओवलंभे वि लहइ ईसिं पि नेव रई ॥२॥
लजं मोत्तूण मए वि जंपिओ पुत्त ! अणुचियं बादं । जेहो वि तुम होउं जं वियरसि एवमनिबद्धं लज्जाभरावनत्तवदना ॥
१ज्ञातसम्बन्धन ॥ २ सगद्यम् ॥ ३ विलप्तवित्तपुत्रवृत्तान्तम् ॥ ४ °वगनि सं. ॥ ५ विचरसि ॥
इन्द्रियविजयाविजययोः सुजसष्ठि-तत्सुतकथानकम् ३०॥
॥२१४॥
sacts+ocksucks+S
॥२१॥
MAHARISHCAKERACAN
+%%
%%%%%%%%
दुजीहकुलकलंकियमवमबह नागरायनयरिं । तीए पुरीए निरवग्गहपरोवग्गहसंपाडणपंडिट्ठो नीसेसलोयइडो सुजसो नाम सेड्डी, सुलसा से भजा । ताणं च पुरभवजियसुकयाणुरूवं सुहमुव जंताण कालकमेण पंच पुत्ता जाया-पढमो धरो, बीओ धरणो, तइओ जसो, चउत्थो जसचंदो, पंचमो चंदो ति। पढमे गम्भोवगए जणणीए डोहलो समुप्पन्नो । गेयसवणम्मि बीए रूवाण पलोयणे बाद
॥१ ॥ तइए य सुरभिकुसुमाइएसु तुरिए य सरसभोजेसु । पंचमगे वि य मिउ-मउयतूलिसेजा-ऽऽसणाईसु ॥ २ ॥ तदोहलाणुसारेण तविही व पुत्तपरिणामो। नियबुद्धिकुसलयाए विणिच्छिओ सेट्ठिणा तत्तो
॥३ ॥ एवं च पंच वि सुया परिवड्डमाणा कमेण वाणिज्जाइकलाहिगमवंतो पत्ता तरुणतण, काराबिया य जहोचियं पाणिग्ग| हर्ण, निउत्ता य गिहकिच्चेसु । अह पुचकम्मनिम्माणवसेण ते धराइणो पंच वि कइयवि दिणाणि पिउणो उवरोहेण वट्टिऊण गिहकायवेसु, आवजिऊण किं पि दविणजायं, लद्धावगासा अणवरयगीय-पेच्छणय-मणहरविलेवणाइ-सुईसेजा-ऽऽसणोवेभोगभंगिवड्डमाणुकरिसा जहिच्छं वियरिउ पवत्ता । तओ एकेकविसयसंगिणो ते पेच्छिऊण पिउणा चिंतियं-अहो ! एस दोहलगापुरूचो एयाणं वरागाण पवत्तिओ पयरिसो, एवं ठिए य किं काउमुचियं ? अणिवारिजमाणा हि एए गिहसारं कमेण सं० । खलजनविवर्जिता सती द्विजिलकुलेन कलकिता नागराजनगरीमवमन्यते । नागराजनगरीपक्षे द्विजिहा:-नागार, म तु सलाः ॥
१ निरवग्रहपरोपमहसम्पादनपटिष्टः ॥ २ "पविट्ठो सं०॥ ३ "धकयकम्म प्रसं० ॥ ४ इसिज्जा प्र०॥ ५ उपभोग:-भोजनम् ॥ ६ पवित्तियं प सं. प्र. ॥
CY