SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 45 देवभद्दसूरिविरहओ कहारयणकोसो ॥ सामनगुणाहिगारो इन्द्रियविजयाविजययोः सुजसश्रेष्ठि-तत्सुतकथानकम् विद्दविस्संति, निवारिया य चित्तसंतावं उच्चहिस्संति, तह वि निवारणा चेव जुत्ता, उवेहिया हि अंगुब्भवा रोगा सुया| य न सुहावहा होंति त्ति । ततो पारद्धा पंच वि सिक्खवि सेट्ठिणा रे रे मूढा ! को एस उवणो भोगभयणवाचारो। किं नेव बुज्झह धणं सगिहे ? किं वा न कोसल्लं? ॥१॥ किं वा न सबाहुबलं अवगच्छह ? किन्न पेच्छह जणं च । परिमियपरिभोगुवभोगविजियसबिंदियपयारं? ॥२॥ किं वा नो परिभावह अंसाहुवातो जए पवित्थरिही । एवमनिहुयमसंकं सच्छंदं विलसमाणाण? ॥३॥ किं सो वि इह गणिजइ जो मैलिणइ नियकुलं च सील च । खिविऊणं अप्पाणं नूणमसंभावणापंके? ॥४॥ किंबहुणा जइ बंछह मज्झ घरे निवसिउं सिरिं भोत्तुं । ता उज्झियअइरेगा निहुया होऊण ठाह चिरं ॥५॥ इय दंसियगुरुतरकोवनिब्भरं पेच्छिऊण नियपुत्ते । सासिजंते पिउणा रुट्ठा सुलसा इमं भणइ ॥६॥ मेइ जीयंतीय वि पेच्छ कह सुया निडर भणिजति १। सुहसीला-ऽऽयारा वि हु अकयविणासा विणीया वि ॥७॥ ता सरियमियाणि मज्झ गेहवाचारविरयणाए मुहा । जत्थित्तिए वि पुत्ताण एरिसी कीरइ अवना ॥८॥ ततो सा जायगरुयाभिमाणा परिचत्तपाण-भोयणा एगंतदेसे परिमिलाणवयणकमला सोविऊण ठिया। भोयणसमए दुवाराओ आगतो सेट्ठी । सयं पि पायपक्खालण-देवयादसणाइ काऊण भोयणमंडवमुवगतो य पुच्छइ-कत्थ गया सुलस? त्ति । परियणेण भणियं-कजमज्झमचुज्झमाणेहिं किं कहिञ्जह? परं कोवाउर ब सेहिणी उज्झियगिहकिच्चा १ उल्वणो भोगभजनब्यापारः ॥ २ असाधुवादः जगति प्रबिस्तरिष्यति ॥ ३ मलिनयति ॥ ४ शिष्यमाणान् ॥ ५ मयि जीवन्स्यामपि ॥ ६ सूतम् ॥ ॥२१३॥ ॥२१३॥ HALCCASIKASHNERSARASADAR CHASAHASRASHASKARNAMAHAKAKASARAKACAAAAAAKAASHAN अमुगस्थ पसुत्ता अच्छा त्ति । इमं च सोचा संभंतो गतो सेट्ठी तीए समीवं, संभासिया य-भद्दे ! किमेवं कुवियन दीससि ? किं कारणं न चिंतेसि गिहकिच्चाइ-न्ति । सा य इममसुणमाणि च वत्थपच्छाइयवयणा ठिया परम्मुही। विलक्खीहूओ सेट्ठी गतो ततो पएसाओ । ततो पेसिया तीए समीवे नियजेट्ठभइणी सेट्टिणा । तीए वि सामवयणविनासपुरस्सरं तहा कह पि पनविया जहा ईसिपसंतकोवावेगा सम्मुहीहोऊण भणिउं पवत्ता-तुह भाउणा इत्थमित्थं च सुया निदोसा वि अणुचियवयणेहिं तजिया, तहुक्खेण य मए भोयणाइ सई परिचचं ति । नणंदाए भणिया-सबहा खमाहि एकवार, न भुजो सेट्ठी किं पि जंपिही । एवं भुजो भुजो सा पैनविजमाणी उज्झियकोवा भुत्ता समं सेट्ठिणा । तदिणातो आरम्भ चत्ता पुत्ततत्ती सेट्टिणा । दधविणासे वि न सिक्खवह किं पि, कजविणासे वि चिट्ठइ तुसिणीए । एवं च उवेहिजंतं पलीणप्पायसारं जायं घरं । गरुयवेरग्गोवगयचित्तो य परिभाविऊण माइंदजालविलसियं च अपारमत्थियं पियपणइणी-पुत्ताइयं, निरिक्खिऊण खणजोग-विओगं पेमप्पवंचं दमघोसमरिणो समीवे पवइओ सुजसो । विसिट्ठोवहाणपुरस्सरं च सवं सामायारिमणुपालिंतो गामा-ऽऽगराईसु गुरुणा समं विहरि पवतो। अह सुचिरकालमकलंकसीलपरिपालणपरो सम्ममहिगयसुत्तत्थो 'मा कुडूंचमज्झातो को वि पडिबुज्झिहि' त्ति गुरुणा चेव समं समागतो सो माहेसरीपुरीए । आगओ य वंदणवडियाए जणो, धम्ममायभिऊण य गतो जहागयं । पढमजामावसेसे य दिवसे सरिसमीवोवविट्ठस्स सुजससाहुणो 'विजणं' ति काऊण पुखदुचरियचिंतणुप्पज्जमाणलजा१ 'प्रज्ञापिता' अनुनीता ॥ २ 'प्रज्ञाप्यमाणा' अनुनीयमाना ॥ ३ शिक्षयति ॥ ४ मायेन्द्रजालविलसितमिव ॥ ५ पूर्वदुःखरितचिन्तनोत्पद्यमान
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy