________________
देवभद्दसरिविरहओ कहारयणकोसो॥ सामन्मगुणाहिगारो। ॥२१२॥
इन्द्रियविजयाविजययोः
सुजसश्रे|ष्ठि-तत्सुतकथानकम् ३०॥
फरिसणमविरयमउयासणाइपरिभोगविहियस बसणं । अवगच्छ मिनविसयं इय सयलं इंदियाण गर्ण ॥ ५ ॥ एकेकं पि हु एयाण जाण जीवाण मचुजणणखमं । सीसइ समए वि इमं दीसह पयर्ड चिय तहा हि ॥६॥
गेयरव-दीवयसिहा-कुसुमा-ऽऽमिस-वारुयासु आसत्ता । हरिण-पयंग-भुयंगम-मीणेभा ही! विणस्संति ॥७॥ एकेकविसयसंगे वि एवमेते विणासमणुपत्ता । एको वि पंचसु रओ झड ति कह जाइ नो निर्ण? ॥८॥ इंदियवाउलियमणा मणागमे पि सुहमविदंता । रण-सिंधुतरण-विवरप्पबेसवसणेसु निवडंति
॥९ ॥ पेच्छंति बहुविहाई दुहाई वचंति दुग्गईसु चिरं । इंदियविसयपरद्धा किं वाऽणत्थं न पेच्छंति ? ॥१०॥ जं नेव जंति सग्गं जं च विडंबणमुर्विति इह घोरं । दुईतिंदियदारुणदुबिलसियमेव तं जाण
॥ ११ ॥ पढियं पि सुयमुयारं तवं पितवियं तहा बहुपयारं । जइ नत्थि इंदियजओ ता तं विहलं मुणसु सयलं ॥ १२ ॥ तरिओ च्चिय भवजलही जेहिं जिओ एस इंदियगईदो । वामेण य चलणेणं आवड्चकं पि अकंतं ॥१३॥ एयजए अजए वि य सुह-दुक्खाहं तु जणग-पुत्ताणं । दिटुंतनिबद्धाणं सुजसाईण निसामेह
॥१४॥ तथा हि-अस्थि जंबुद्दीवबिसेसयतुल्लदाहिणद्धभारहविसयवसुंधरापसिद्धा समिद्ध-सद्धम्मवंतलोयाहिट्टिया माहेसरी नाम नयरी । जा य दिवकुंडेलजुयलालंकियजुवइपरिगया एगकुंडलालंकरणगबियमुवहसइ अलयापुरिं, खलयर्णविवञ्जिया य
१ स्पर्शनं अविरतमूदुकासनादिपरिभोगविहितसव्यसनम् ॥ २ शिष्यते समयेऽपि ॥ ३ बास्या-दस्तिनी ॥ ४ मापचक्रम् ॥ ५ 'डलालंकिय" प्र० । दिव्यकुण्डतयुगलाल कृतयुक्तीपरिगता सती एककुण्डलालहरणेन गर्वितां हसति अलकापुरीम् । मलकापक्षे एककुण्डल:-कुबेरः ॥ ६ "णसुष
*
२१२॥
SEKASGER
ISBIKASHATRIKAKAKASXX
साहणविहिम्मि चुकस्स कह वि लल्लंकमुकफेकारा । बडवासिणी सिर से रुट्ठा समुवट्ठिया छेत्तुं ॥२॥ अह निभंरकरुणामरविस्सुमरियनियविहिस्स साहुस्स झाणाओ ज्झत्ति मणं चलिय हा ह ! ति मणिरस्स ॥३॥
अह तइयसाहुणो वि हु भूएण पारंभिओ खुद्दोवद्दवो । कहं चिय?कुवलयदलदीहरलोयणाए जुबईए परिगतो सहसा । नवजुव्वणो जुवाणो निमेरेसुंदेर-सारंगो बहुहाव-भाव-विम्भममणोहरं रंयमुह अणुभवन्तो । तह कीलिङ पयट्टो जह चलई मणो मुणीणं पि ॥२॥ साहू वि तं तहाविहरहवइयरमणवलोयमाणो ब । सविसेसझाणपयरिसमारूढो अविचलियचित्तो
॥ ३ ॥ चउत्थस्स वि साहुणो सुसाण चिन्नकाउस्सग्गस्स एमेव कह वि गुंजापुंजरत्तलोयणो वणकरिकरकरणिकायदंडो यंडफणाकडप्पदुप्पेच्छो महाभुयंगमो पाएहिंतो सीसदेसमारूढो, तत्तो वि य कक्खे-खंधसिहरेसु वियरिओ। तहदेहविहियभमणस्स भीमरूवस्स पनगवइस्स । नवनलिणिनालसीयलसरीरफरिसेण संभूओ
॥१॥ रोमुद्धोसो मुणिणो झाणातो कंपियं च किं पि मणो। भुयगो वि अकयडंसो सणिय सणिय अवकंतो ॥२॥
इय ते मुणिणो चउरो वि उग्गए मंडलम्मि दिणवइणो । पारियकाउस्सग्गा गया सयासम्मि सरिस्स ॥३॥ १ भयङ्करमुक्तफेत्कारशब्दा ॥ २ निर्भरकरुणाभरविस्मतनिजविधेः ॥ ३-दीर्घलोचनया ॥ ४ बजोख प्र. ॥ ५ निर्मर्यादसुन्दरसारामः ॥ ६ रतसुखम् ।। ७'चलो मुसं. प्र. ॥८ "णदिन सं०प्र०। श्मशानचीर्णकायोत्सर्गस्य ।। ९ वनकरिणः करेण-शुण्डादण्डेन करणिः-तुल्या कायदण्डो यस्य ॥ १० प्रचण्डफणासमूहदुप्प्रेक्ष: महाभुजङ्गमः पादेभ्यः ॥ ११ "क्खडखं सं. ॥ १२ "लिणना प्र. ॥ १३ रोमोद्धर्षः ॥
३६