SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरइओ गाम्भीर्यगुणे विजयाचार्यकथानकम् कहारयण-I कोसो ॥ सामनगुजाहिगारो। ॥२१॥ तो अइसयसुयनाणावलोयविनायतस्सरूवेण । अप्पयडियदोसेणं तेण वि तह कह वि उल्लविया ॥४ ॥ जह झाणथिरमणाणं सविसेसथिरत्तणं समुल्लसह । इयराण वि अविलियमाणसाण दढमुञ्जमो हवइ ॥ ५ ।। जइ पुण अचलियझाणा दो चिय सलहेज साहुणो सूरी । पंचारिज य इयरे फुडक्खरं पउरजणपुरओ ।। ६ ॥ ता दोण्हं उकरिसो दोहं पुण लजणेण संतावो । उभयं पि अणुचियमिमं विवेगिणो साहुवग्गस्स एवंविहं च वोतुं न तरह गंभीरिमं विणा नूर्ण । वत्तबविसेसं न वि मुंणंति हरिसाइणाऽऽउलिया ॥८॥ एवमवरे वि मुणिणो गरुयं गंभीरिमं धरितेण । विलियं पेच्छंतेण वि तेणमपेच्छंतएणं व निKणंतेण वि अणुचियममुणतेणं व कस्सह कहिं पि । अनववएसओ मिउगिराए सिक्खं च दितेण ॥१०॥ अखलियलजापसरा अक्खंडियविणय-संजमायारा । अविमुकभया अविलुत्तसुत्तपाढा अणालस्सा ॥ ११ ॥ तहविहंसाहुगुणे[सुं] सुठाविया जह पहीणकम्ममला । ते वि महप्पा सूरी वि सिवपयं परममणुत्ता ॥ १२ ॥ इय अप्पणो परस्स य परमुन्नइनिवहभाइणो होति । गंभीरिमापरिगया पुरिसा सह सलिलनिहिणो छ ॥१३॥ अपि च१ अतिशयश्रुतज्ञानाचलोकविज्ञाततत्स्वरूपेण । अप्रकटितदोषेण ॥ २ अब्रीडितमानसानाम् ॥ ३ °लहिज्ज प्र० ॥ ४ उपालभेत ॥ ५ प्रचुर- ॥ ६ जानन्ति हर्षादिनाऽऽकुलिताः ॥ ७ एवमपरेऽपि मुनयः गुर्वी गम्भीरतां धरता । प्रीडितं प्रेक्षमाणेनापि तेनाप्रेक्षमाणेन इव ॥ ८ निशृण्वताऽपि अनुचितमण्वता इव कस्यचित् कुत्रापि । अन्यव्यपदेशतः मूदुगिरा शिक्षा च ददता ॥ ९ "वि हु सावं. प्र. ॥ १० "पत्तो सं० प्र० ॥ ११ सदा ॥ गाम्भीर्यस्य माहात्म्यम् ॥२१॥ SARHARATAKA4%AHARARRERAKASKARNAKKAKAR AGRESSENAHARRORRCACASCARSACREACCCCCCAKACANCE गाम्भीर्यभावाऽभावयोः गुणदोषौ गम्भीरताविरहितः पुरुषः परेषां, रोषाधुपाधिविधुरीकृतचित्तवृत्तिः । मर्माण्यपि प्रकटयत्युचितेतरच, वक्तुं विवेक्तुमपि न क्षमते कथश्चित् ॥ १ ॥ एवंविधश्च लघुतां महतीमुपैति, प्राप्नोति चाऽऽपदमसातवाक्क्षतेभ्यः । चाकण्टका हि विकटाः श्रुतिरन्ध्रममा, नोद्धर्तुमुद्यतधिया हरिणाऽपि शक्या: ॥ २ ॥ तत्प्रत्ययः प्रतिभवं च महान् व्यपायः, वैरानुबन्धमधिकं परिवर्धते च । तत् सर्वथोचितवचःप्रविवेचनाया:, गम्भीरतैव जनिकेति न किश्चिदन्यत् ॥३ ॥ इति तस्यां मतिमनि, सद्भिर्भववैरिविजयमिच्छद्भिः । परिहृतपरपरिवादैनियोजनीयं मनो नित्यम् ॥४॥ ॥ इति श्रीकथारत्नकोशे गाम्भीर्यगुणचिन्तायां विजयाचार्यकथानकं समाप्तम् ॥ २९ ॥ सबे वि गुणविसेसा इंदियविजयं विणा विसीयति । ता तजइणा होयमेव मित्तो पवक्खामि ॥१ ॥ इंदो जीवो तस्स उ इमाई तो इंदियाणि भन्नति । सोय-च्छि-घाण-रसणा-फरिसणरूयाई पंचेव ॥ २ ॥ सोयं हि वेणु-वीणा-गेयनिनायाइपावियपमोयं । अच्छी वि पवररूवावलोयणेणऽञ्जियसुहत्थी ॥३ ॥ घाणं च परमपरिमलमालगंधाइवड्डियप्पाणं । रसणा वि सरसभोयण-पाणाइसु गहणवद्धखणा ॥ ४ ॥ १ "रहतः ख० ॥ २ 'तज्जयिना' इन्द्रियजयिना ॥ ३ बमेत्तो प्र. ॥ REOOOOOOadean इन्द्रियविजयस्य स्वरूपम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy