SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ का देवभद्दसरि- विरइओ कहारयणकोसो । सामनगुणाहिगारो। ॥२१॥ गाम्भीर्यगुणे विजयाचार्यकथानकम् २९ । दुकराहिं पि किरियाहिं तुलिऊण गया सूरिणो समीचं, भत्तिसारं बंदिय विनविउ पयत्ता-भयवं ! तुब्मेहिं अभणुमाया वयं किं पि सविसेसं कट्ठाषुट्टाणमणुट्टिउमिच्छामो ति । गुरुणा जंपियं-निविग्घं देवाणुप्पिया ! जहावंछियं हेच्छमाचरेह त्ति । तत्तो 'तह' ति सिरविरइयंजलिणा सविणयं पणमिऊण वरुणरायरिसी बेयालवसहिं गंतूण ढिओ काउस्सग्गेण, सयंभुदत्तो वि कुमारसमणो बडवासिणीखेत्तदेवयाए पुरो, ईसाणचंदो भूयगुहाए, अरिहतेतो वि रायरिसी सुसाणम्मि ति । एवं ते चउरो वि समणसीहा कुलसेल व थिरप[य] इणो महासत्ता महाबला महामइणो महातेयसिणो परमसंविग्गा परमभवभीरुणो सुप्पणिहियमण-बयण-काया जाव नियनियट्ठाणेसु काउस्सग्गगया चिटुंति ताव पढमस्स मुणिणो खोभणत्थमुवट्ठियं वेयालवंद्रं । कह चिय? रुंद-रउद्ददीहमुहकंदरदढदाढाकैडप्पयं, कालकरालकायगरुयत्तणनिम्भरभरियगयणयं । निसियकिवाणकप्पगुरुकत्तियउकत्तियनरंगयं, पइखणमुकहक्क-पोकारवकिलिकिलि-कलिलसद्दयं ॥ १ ॥ एवंविहं पि वेयालवग्गमविभग्गमाणसो दर्दृ । ईसिं पि न झाणातो चलितो वरुणो मुणिवरिट्ठो ॥ १ ॥ बीयस्स वि साहुणो वडवासिणीदेवयाए खोमणत्थं पारद्धो उवकमो । जहाजालाकरालहुयवहहुणणपयस्स संरियमंतस्स । विजासाहणअन्भुजयस्स किर मंतवाइस्स १ शीघ्रम् ॥ २ 'चरह त्ति । ततो प्र० ॥ ३ अईतेजाः ॥ ४ विस्तीर्णरौद्रदीर्घमुसकन्दराहदर्दष्ट्रासमहं कालकरालकायगुरुकरवनिर्भरमृतगगनम् । निशितकृपाणकल्पगुरुकर्तिकोस्कर्सितनरामक प्रतिक्षणमुक्तद्दकपोकारवकिलिकिलिकलिलशब्दम् ॥ ५ कणप्प" सं० ॥ ६ स्मृतमन्त्रस्य । ACAKAR ॥२१॥ +SINCREAKIRAN+SAMRAKARRC- SCORCHASKAR सविसेसजिणपूयापरे सावगवग्गे, चेइयवंदणत्थं गएण उवरोहिएण निसामिऊण वत्ता कतो तद्दिणमुववासो। परिचत्तगिहवावारो पिईजणे व परोक्खीहूए महंतं चित्तसंतावमुबहतो गिहिक्ककोणनिविट्ठो दिट्ठो विजएण, पुट्ठो य–ताय ! किमेवं कसिणाणणो वट्टसि ? किं मए किं पि अवरद्धं परियण[मज्झा]तो केणइ आणाखंडणं वा कयं? ति । पुरोहिएण जंपियं--वच्छ ! नत्थि कस्स वि किं पि अवराहपयं, केवलं केवलालोयावलोइयलोया-ऽलोयसरूवो रूवविजियकंदप्पो दप्पसप्पनागदमणी मणीहियत्थसंपाडणकप्पपायवो पायवोवगमणविहाणेण सो पासजिणो निव्वुई पत्तो, जस्स भगवतो पायपंसुफरिसणेण पुत्त! तुममारोग्गयमुबगतो, जम्मग्गलग्गो अम्हारिसो य जणो न भायइ ईसि पि भववेरिवाराओ, जदत्थमणे य नीरंधतिमिरपूरपूरियं व नजइ तिहुयणं ति, तप्पायपंकयविरहदुहनिवहो चेव मम एवंविहावत्थाकारणं ति । एवं च आयभिऊण विजतो जायवेरग्गो जंपिउं पवत्तो-ताय ! जइ एवं तस्स भगवओ पायप्पसाएण अहं नीरोगसरीरो संवुत्तो, जो य एवंविहनीसामन्नगुणो, तस्स निव्वुइगयस्स विरहे किं संसारवासवासंगेण १ ता मुयह मम जेण तदणुचिन्नं सामन्त्रमणुसरामि त्ति । पिउणा जंपियं-वच्छ ! किमजुत्तं ? केवलं अञ्ज वि कोमलकाओ काउमसको य कक्खडं किरियं । निवससु सगिहे चिये किचिरं पि कालं कुमार! तुमं ॥१॥ कुणसु य कलत्तसंगहमणुगिण्डसुदीण-सयणलोगं च । वड्डियसंताणो सबविरइकिरियं करेजासि ॥ २ ॥ विजएण जंपियं ताय ! केरिसं कोमलत्तणं मज्झ । किं वा वि दुकरं धम्ममग्गनिच्छइयचित्तस्स ॥ ३॥ १ पुरोहितनेत्यर्थः ॥ २ कृष्णाननः ॥३ 'यणातीके" ख. प्र०॥४ संसारवासव्यास न ॥ ५ “य केचि' प्र. ॥ ६ यललो सं० ॥ ACASARASWAKRECCC
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy