________________
*
देवभइसरिविरहओ कहारयणकोसो॥ सामन्नगुणाहिगारो।
|गाम्भीर्यगुणे विजयाचार्यकथानकम् २९।
कयनिच्छया हि परिसा विसंति किं नो जलंतजलणम्मि ? | निवडंति किं न वा अयगमीसणे भार पडणे? ।।४।। किंवा कलत्तसंगह-कुलबुडीहि पि ताय ! काय? । जेहिंतो साहारो थेवो दिन भवभयहाण तो जावऽज वि वजासणीसमो न वि जमो समुत्थरइ । ताव तएऽणुत्रातो सामण्णमई चरामि ति ॥६॥
अह तअणणी एवंविहमल्लावं आयभिऊण ताण तणं व अप्पाणं मनंती सोगभरुच्छाइयचेयणा मुच्छानिमीलियच्छा निवडिया महीए । अह सायरपधाविरपरियणकयसिसिरोवयारलद्धचेयणा भुजो रुयंती भणिया विजएण-अम्मो ! किमेवमन्त्राणज॑णोचियमाचरिजह ? जइ तुज्झ सुओ उत्तमसेवियं पयमारोहइ [एत्तो] किं तुज्झ य कल्लाणं ? ति | जणणीए जंपियं-तुज्झ अस्थि एवं, परं तुद विओगं खणं पि न तरामि सोढुं । विजएण जंपियं-अम्मो ! मुयसु महामोहविलसियं, जहतह अवस्समरणसंभवे किमसोढं नाम ? विओगदुक्खे वि नेय अजरामरो विजह जए कोइ । पुरोहिएण जंपियंभो बंभणि ! सुकवणगहणपयड्डो हुयवहो कयनिच्छतो य पुरिसो न निलंभिउं पारीयइ । माहणीए भणिय-जइ एवं ता । अम्हे वि पुत्ताणुचरियमेव मग्गं अणुसरामो, किं निरवच्चाण घरनिवासेणं ? ति । पडिवअमिमं पुरोहिएण । ततो तिनि वि | ताई सव्वाणुभूहगणहरसमीवे पवनाई समणत्तर्ण । पिउणा जणणीए य अहिगयाई कालकमेण एकारस वि अंगाई। विजएण पढियाई ससुत्ताई सअस्थाई चउद्दस वि पुवाई।
१ भवभयानाम् ॥ २ ता त" सं. ॥ ३ ण तणं व ख• ॥ ४ जणोच्चिय खं० ॥ ५ नाम विओ विओगदुक्खे य नेय सं०॥ ६ पारिय" खं• ॥
॥२०९॥
॥२०९॥
****%%%%%%%%**+++8+%A8+%E0%A4%AE%***
MAHARASHTRAKASHASHIKARANARRERASHTRAEKANANAAKASAKES
अन्नया य सव्वाणुभूहगणहरो विजयं सूरिपए पइडिऊण कयाणसणो निवाणमुवगओ । विजयसूरि वि गंभीरिमापमु. हगुणरयणायरो भवसत्तसंताणताणकरणत्थं पयट्टियाविच्छिन्नधम्मकहापबंधो संजमुजोगसजीकयसाहुवग्गो निरुवसग्गं वसुहाए अणिययवित्तीए गामा-ऽऽगराईसु विहरइ । अन्नं च
पंचसयसाहुगन्छे को वि य कोवाउरो जइ वि बाद । जइ वि य विणयविहणो य को वि अहवा वि माइल्लो ॥१॥ जइ वि य मौणग्घत्थो य को बि लोभाउरो य जइ को वि। जइ वि य कोइ पमाया समिई-गुत्तीसु अनिरुत्तो ॥२॥ तह वि मुणिणो स सूरी सिंधु व सुदुट्ठजलयरकुलं व। गंभीरिमाइरेगेण अविगिओ सहरिसं धरइ ॥ ३ ॥ न य स महप्पा केणइ सुरगुरुमइणा वि जाणिउं सको । अभओ सभओ व सुही दुही व दुडो य रुट्ठो वा ॥ ४ ॥
एवं च तस्स सूरिणो गणं सबाल-बुड्ढाउल सुत्तवुत्तविहिणाऽणुपालेंतस्स सारण-वारणाईहिं जहावसरमणुसासिंतस्स य वचंति वासरा । अभया य पवाविया णेण चत्तारि रायसुया, तंजहा-पढमो कुरुनरिंदनंदणो वरुणो नाम, चीओ य पंचालभूवइसुओ सयंभुदत्तो, तइओ य सिंधुसोवीरदेसाहिवतणओ ईसाणचंदो, चउत्थो सावत्थीपत्थिवंगरुहो अरिहतेउ ति । ते य चउरो वि नय-विणय-सच्च-सोय-खमा-दम-संजमाइगुणगणाणुगया, गहणा-ऽऽसेवणासिक्खावियक्खणा, अणुक्खणं वीरासणाइकट्ठकिरियामु पयहूंता, अभिक्खणं उग्गकाउस्सग्गचेट्ठासु उअममाणा, अप्पणो सामत्थं ताहिं ताहिं
१ भव्यसत्वसन्तानत्राणकरणार्थम् ॥ २ मायावी ॥ ३ मानप्रस्तः ।। ४ वि लाभा" म०प्र० ॥ ५ स्खलित इत्यर्थः ॥ ६ अविकृतः प्रदर्षम् ॥