SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरिचिरइओ गाम्भीर्यगुणे विजयाचार्यकथानकम् २९। कहारयणकोसो॥ सामनगुणाहिगारो। ॥२०८॥ पुरोहिएण वुत्तं-जो धरणिंदफणाफलगनिम्मवियमंडवो खंडियपयंडकोषकमढमडफरो फारफुरंतचरणनहमणिमऊहमंडियदिसिमंडलो सेवापवननीसेसाखंडलो? । साहुणा भणिय-एवमेयं । ततो सहत्थेण मुणिं पडिलाभिऊण सवायरेण वंदिऊण य निवत्तियघरकायवो तं सुयमादाय गतो सो भगवओ समीवे । भयवं पि तवेलं गयणयलविलसंतसियायवत्त-समणिपायवीढसीहासणो उभयपासढलंतसेयचामरो पयट्टधम्मचकाणुमग्गकयचं कमणो परिवाडिनिवडंतकणयकमलनिवेसियचलणो पट्टिओ विहारजतं । तओ भगवंतं अणेगविंदारयविंदाणुगम्ममाणमग्गं पेच्छिऊण वच्चंतं पुरोहिओ 'हा हा ! कहमभग्गो?' ति सोईतो भणिओ एगेण सावगेण-किं भो! संतप्पसि। पुरोहिएण वि कहिओ सरोगसुयडियारनिमित्तमागमणवुत्तो । सावगेण भणियं-मुद्धा! किं न पेच्छसि भगवओ चलणकमलावलीविनासपबित्तं महीरेणुपडलमुत्तिमंगे निक्खिप्पमाणं सरीरे यसबायरेणं इमिणा रोगिणा जणेण ? ता वच, तुमं पि इमं डिभरूयं इमिण चिय रेणुणा संबंगियं उद्धृलेसु भगवतो पाएसु पाडेसु य त्ति । तओ पहिडेण पुरोहिएण 'तह' त्ति भत्तिसारं सर्च निवत्तियं । उवसंतपरुट्ठदुवंतरीकयरोगो य अमयकुंडसित्तगतो व पसंतीहओ पुत्तो । गतो य सघरं पुरोहिओ। तदिणाओ चेव आरब्भ पवनो मुसाबगत्तणं । पुत्तो य नीरोगो पवढेतो जातो तरुणो । अह सम्मेयसेलम्मि निवाणमुवगए तिलोगबंधचे पासजिणवरे, हेल्लोहलाउलिए विसेसतव-चरणपरायणे समणसंघे, १ सडाफरो-मानः ॥ २ अनेकवृन्दारकवन्दानुगम्यमानमार्गम् ॥ ३ शोचमानः ॥ 'पडीयाप्र. ॥ ५ सव्वंग उ सं. ॥ ६ खराकुलिते ॥ |॥२०८॥ KARAKASHAKAKKARAARAKHARKAR धैर्यगुणस्य माहात्म्यम् पुषभवकम्मदोसेण सास-कासाइणो महारोगा । जाया तह वि य सो धीरमाणसो तेऽहियासेइ ॥ ४ ॥ एत्थं पर्जतविहिं सम्मं आराहिऊण कालगओ । सोहम्मे उववन्नो पलियाऊ भासुरो तियसो जो संपेयं व मन्द आवयं बाढमविचलियचित्तो । सो धीरो तं च समोयरंति सवाउ रिद्धीओ ॥६॥ किश्च कृच्छे कनीयस्यपि धैर्यहीनो, नरो विमुह्यत्युपयाति शोकम् । मूढश्च शोकाभिहतच पश्चात् स निश्चितं धर्मविधेरपति धर्मव्यपेतच विवर्षमानाः, कल्याणवल्लीरखिलाछिनत्ति । तच्छेदनाच्छिन्नपतत्रपालिः, पक्षीव कत्तुं क्षमते न किश्चित् ॥ २ ॥ तथाविधवेष भवाम्बुराशी, निमजनोन्मअनखिनकायः ।। कदाचिदप्राप्तविमुक्तिमार्ग:, कस्या विपत्तेर्भविता न धाम ? ॥ ३ ॥ इति धैर्या-ऽधैर्यवेतोर्गुणांच दोपांच सम्यगवधार्य । गुणवत्पदं दक्षः कक्षीकुर्यादविक्षेपात् ॥ ४ ॥ ॥ इति श्रीकथारस्नकोशे धैर्यगुणचिन्तायां महेन्द्रनपकथानकं समाप्तम् ॥ २८ ॥ दीसंति गुणा के वि हु कहिं पि गंभीरिमा न सवत्थ । इय तीए पॅरिगयाणं सकअसिद्धि त्ति दंसेमि ॥१॥ १ इत्थं प्र• २ सम्पदमिव मन्यते आपदम् ॥ ३ "बतो, गु सं० प्र० ॥ ४ 'परिगताना' युक्तानाम् ।। गाम्भीर्यस्व स्वरूपम्
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy