________________
देवभद्दसरिचिरइओ
गाम्भीर्यगुणे विजयाचार्यकथानकम्
२९।
कहारयणकोसो॥ सामनगुणाहिगारो। ॥२०८॥
पुरोहिएण वुत्तं-जो धरणिंदफणाफलगनिम्मवियमंडवो खंडियपयंडकोषकमढमडफरो फारफुरंतचरणनहमणिमऊहमंडियदिसिमंडलो सेवापवननीसेसाखंडलो? । साहुणा भणिय-एवमेयं । ततो सहत्थेण मुणिं पडिलाभिऊण सवायरेण वंदिऊण य निवत्तियघरकायवो तं सुयमादाय गतो सो भगवओ समीवे ।
भयवं पि तवेलं गयणयलविलसंतसियायवत्त-समणिपायवीढसीहासणो उभयपासढलंतसेयचामरो पयट्टधम्मचकाणुमग्गकयचं कमणो परिवाडिनिवडंतकणयकमलनिवेसियचलणो पट्टिओ विहारजतं । तओ भगवंतं अणेगविंदारयविंदाणुगम्ममाणमग्गं पेच्छिऊण वच्चंतं पुरोहिओ 'हा हा ! कहमभग्गो?' ति सोईतो भणिओ एगेण सावगेण-किं भो! संतप्पसि। पुरोहिएण वि कहिओ सरोगसुयडियारनिमित्तमागमणवुत्तो । सावगेण भणियं-मुद्धा! किं न पेच्छसि भगवओ चलणकमलावलीविनासपबित्तं महीरेणुपडलमुत्तिमंगे निक्खिप्पमाणं सरीरे यसबायरेणं इमिणा रोगिणा जणेण ? ता वच, तुमं पि इमं डिभरूयं इमिण चिय रेणुणा संबंगियं उद्धृलेसु भगवतो पाएसु पाडेसु य त्ति । तओ पहिडेण पुरोहिएण 'तह' त्ति भत्तिसारं सर्च निवत्तियं । उवसंतपरुट्ठदुवंतरीकयरोगो य अमयकुंडसित्तगतो व पसंतीहओ पुत्तो । गतो य सघरं पुरोहिओ। तदिणाओ चेव आरब्भ पवनो मुसाबगत्तणं । पुत्तो य नीरोगो पवढेतो जातो तरुणो ।
अह सम्मेयसेलम्मि निवाणमुवगए तिलोगबंधचे पासजिणवरे, हेल्लोहलाउलिए विसेसतव-चरणपरायणे समणसंघे, १ सडाफरो-मानः ॥ २ अनेकवृन्दारकवन्दानुगम्यमानमार्गम् ॥ ३ शोचमानः ॥ 'पडीयाप्र. ॥ ५ सव्वंग उ सं. ॥ ६ खराकुलिते ॥
|॥२०८॥
KARAKASHAKAKKARAARAKHARKAR
धैर्यगुणस्य माहात्म्यम्
पुषभवकम्मदोसेण सास-कासाइणो महारोगा । जाया तह वि य सो धीरमाणसो तेऽहियासेइ
॥ ४ ॥ एत्थं पर्जतविहिं सम्मं आराहिऊण कालगओ । सोहम्मे उववन्नो पलियाऊ भासुरो तियसो जो संपेयं व मन्द आवयं बाढमविचलियचित्तो । सो धीरो तं च समोयरंति सवाउ रिद्धीओ ॥६॥ किश्च
कृच्छे कनीयस्यपि धैर्यहीनो, नरो विमुह्यत्युपयाति शोकम् । मूढश्च शोकाभिहतच पश्चात् स निश्चितं धर्मविधेरपति धर्मव्यपेतच विवर्षमानाः, कल्याणवल्लीरखिलाछिनत्ति । तच्छेदनाच्छिन्नपतत्रपालिः, पक्षीव कत्तुं क्षमते न किश्चित्
॥ २ ॥ तथाविधवेष भवाम्बुराशी, निमजनोन्मअनखिनकायः ।। कदाचिदप्राप्तविमुक्तिमार्ग:, कस्या विपत्तेर्भविता न धाम ?
॥ ३ ॥ इति धैर्या-ऽधैर्यवेतोर्गुणांच दोपांच सम्यगवधार्य । गुणवत्पदं दक्षः कक्षीकुर्यादविक्षेपात् ॥ ४ ॥
॥ इति श्रीकथारस्नकोशे धैर्यगुणचिन्तायां महेन्द्रनपकथानकं समाप्तम् ॥ २८ ॥ दीसंति गुणा के वि हु कहिं पि गंभीरिमा न सवत्थ । इय तीए पॅरिगयाणं सकअसिद्धि त्ति दंसेमि ॥१॥ १ इत्थं प्र• २ सम्पदमिव मन्यते आपदम् ॥ ३ "बतो, गु सं० प्र० ॥ ४ 'परिगताना' युक्तानाम् ।।
गाम्भीर्यस्व स्वरूपम्