________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ सामन्नगुमाहिगारो।
॥२०७॥
भय-सोग- हरिस- कोवाइणो हि भाषा न जम्मि नअंति । अचंतन्निउणेण वि तं गंभीरतमाहंसु गंभीरिमापरिगया पुरिसा हीणे कुले वि संभूया । उत्तमकुलप्पसूय व पूयणिजा दहं हुंति सत्तू वि होइ मित्तो परो वि सयणो खलो वि गुणगाही । गंभीराण नराणं सुरा त्रि सेवं पत्रअंति ॥ सबन्नुणा पणीया उस्सग्ग- ऽववायरूपिणो भावा । परिणामिडं न तीरंति नूण गंभीरयाए विणा अनोमबाहाए अमय-विसाई व सिंधुमज्झम्मि । गंभीरे' ठंति नरे सामन्न-विसेससुताई इयरे विसेस सुयल मिचेण वि उत्तुणा न मायंति । वयमेव परं विउणोति सेसमुणिणो उवहसंति न वि ते गुरू ण पुजा सुयसागरपारगा य नो हुंति । भहणीदंसियनियरिद्धिवित्थरो धूल भदो व इय गंभीरा पुरिसा सकअ पर कज्जसाहणसमत्था । सुहसंपयमुत्तममुवचिणंति सिरिविजयसूरि व आसि सढकमढकयगरुपजलहरा सारपिहियदेहो वि । सिरिपासजिणो सविसेस जलिरझाणानलुप्पीलो किर विहरंतो पुर-नगर- खेड- कब्बड - मडंब - गामेसु । सो य महप्पा पत्तो महुरानयरीए वाहिम्मि सुरविरइयसालत्तयपरिगयसिंहासणे य आसीणो । ससुरासुरपरिसाए धम्मक कैहिउमाढत्तो अह तिय- चउक-चश्चर-सभा - पवाईसु विविहठाणेसु । धम्मं साहेइ जिणो चि पसरिया सबओ वत्ता
॥ २ ॥
॥
३ ॥
४ ॥ किञ्श्व॥ ५ ॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
।। ९ ।। तथाहि
॥ १ ॥ ॥ २ ॥ ॥ ३ ॥
11 8 11
१ रे संति [सं० प्र० ॥ २ गर्विताः ॥ ३ आसीत् शटकमठकृत गुरुक जलधरासारपिहितदेहोऽपि । श्रीपार्श्वजिनः सविशेषज्वलितृध्यानानलसमूहः ॥ ४ सुरविरचितशालत्रयपरिगतसिंहासने शालत्रयं वप्रत्रयम् ।। ५ कथयितुमारब्धः ॥
॥ ५ ॥
तो राईसर- तलवर सेणावइ - सेट्ठि मंति-सामंता । भत्तिभरनिब्भरंगा जिणवइणो वंदनाय गया कयसविणयप्पणामा धम्मकहासवण वियरयविहुरा । परितोसवियसियच्छा य पडिगया नियनियं द्वाणं ॥ ६ ॥
अह भयवओ जसघोसो नाम तबस्सी छटु-डुमाइनिडुरमहातवसुसियसरीरो पारणगदिणे पडिग्गहमादाय अतुरियमचवलं जुगमेत्तमहीनिहित्तचक्खुपसरो य तीए चेत्र पुरीए उच्च-नीएस मंदिरेसु भिक्खं भमतो पत्तो कणयदत्तपुरोहियधरे । तस्स य पुरोहियस्स तं कालं देवयाइआराहणाइणा पसूओ बिजओ नाम पुत्तो । 'सो य छेम्मासवओ वि गहिओ विविहरोगेहिं, न उवायसहस्सेण वि तीरिओ पगुणीकाउं' ति सोगसंरंभनिन्भरो संतावमुवहंतो पुरोहिओ पेच्छइ भवणंगणोवगयं थिमियैलोयणं तं तवोहणं । ततो 'अहो ! स एस पच्चक्खसुकयरासि' त्ति परं पमोयमुद्दहन्तो सायरं पाएसु पडिऊण सविणयं विनवितं पवतो - मयवं ! तुम्ह दंसणं पि साहेइ निरुवमं कारुणियत्तणं चक्खुक्खेवो वि पडिहणइ दुरियशसिं, पायसू वि पसमेइ पाववियारं, अतो पसायं काऊण पलोयह कहमेस रातो मम सुओ नीरोगो होहि ? त्ति । साहुणा भणियंमहाभाग ! अम्हे य सज्झाय ज्झाणाइसु चैव पहुणा निउत्ता, एवंविह किचेसु वाढं निसिद्धति । पुरोहिएण जंपियं— को पुण तुम्ह पहू १ । साहुणा जंपियं
-
जपायपणई पणासह भयं भूय- प्पिसाउन्भवं, जन्नामग्गहणं हणेह गहणं रोगाइवलीण बि ।
जस्संकित्तणमेत्तओ वि न भवे भुओ भवे संभवो, सो पासो तिजयप्पयासचरिओ अम्हाण नूणं पहू ॥ १ ॥
१ पण्मासवयाः ॥ २ स्तिमितलोचनम् ॥ ३ पापविकारं पापविचार वा ॥ ४ वराकः ॥
गाम्भीर्यगुणे विजयाचार्यकथानकम् २९ ।
॥२०७॥