SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ देवमसरिविरइओ विनयगुणे सुलसकथानकम् ३३। कहारयणकोसो॥ सामनगुपाहिगारो। तीए भणिय पिययम! एवंविहगुणालतो एसो । तो पारितोसियं किं पि समुचियं दिजउ इमस्स ॥४ ॥ तो नियंयवंछिओचियमुल्लवियं तीए लक्खिउं सेट्ठी । पडिभणइ पिए ! गेहाहिवं इमं काउमिच्छामि अह तीए निर्यपुत्तप्पईवरूवं पयं पिइपवुत्तं । थुत्थुकारियमेयं अमंगलं तुझ वयणं ति कह वा न लजसि तुम अणुचियमेवंविहं पयंपंतो? । भिचस्स कोऽहिगारो विजंते तिणयणे पुत्ते? ॥७॥ जं न वि सुम्मइ सत्थे न वि दीसइ कहिं वि लोयववहारे । तं पि हु समुल्लवंतो नेअसि भूयाभिभूओ व ॥८॥ इय तीए कोवमंजिट्ठदिहिपहपाडलीकओट्ठीए । वकं वंक अइककसं च सोउं भणइ सेट्ठी ॥९ ॥ आ पावे! पडिकूडेसि मज्झ वयणं पि मुणसि नेव सुयं । वेरिं व दुरायारं दुविणयं दुहवयणं च ॥१०॥ घरमत्थसारमन्त्रं पि अअियं धुवमिमं मए चेव । देमि य रोयइ जो तस्स को तुम एत्थ वावारो? ॥११॥ जं पि य तुमए नियजणगसंतियं किं पि आणियं अस्थि । तं घेर्नु ठादि बर्हि देसु य निययस्स पुत्तस्स ॥१२॥ तीए भणियं नो मयि जीवंतीए सुयातो इह अवरो । घरसामित्तं उब्बहइ निच्छियं एस परमत्थो ॥१३ ।। इमं च तबिच्छयं बुज्झिऊण वाहरिया हेमप्पहेण सयणा, सिट्ठो ताण पुरतो सबो पुत्तपुत्वदुविणयवुत्तो, जीवियदाइणो कम्मयरस्स सबस्सदाणाभिलासो य ति । नियनियपक्खकक्खीकारेण य केणइ किं पि जंपियं, न निच्छिनी विसं १ एवंविधगुणालयः ॥ २ निजकवाञ्छितोचितम् ॥ ३ निजपुत्रप्रतीपरूपं पदं प्रियप्रोक्तम् ॥ ४ धूयते ॥ ५ शायसे ॥ ६ कोपमानिष्ठदष्टिप्रभापाटलीकृतोष्टचाः । याक्यं बकम् ॥ ७ प्रतिकूलयसि इत्यर्थः ॥ ८ ददामि च रोचते यः तस्मै ॥ ९ निजनिजपक्षकक्षीकारेण ॥ ॥२३५॥ ॥२३५॥ ESSANGRAHANIHIROEAC%%*HARA वातो । ततो सिट्ठा पुरपहाणाण वत्ता । तेहिं वि उभयपक्खाणुवित्तिसमुल्लाववसतो न सकितो को चि अभिप्पाओ पइटिउं । ततो निवेइया जहडिया सेट्टिणा पुहईवइस्स वत्ता । तेणावि धम्माहिगारिणो वाहराविऊण भणिया, जहा-अपक्खवडियं नायसत्थाविरुद्धं धम्माबाहगं मज्झत्थयाए नायं दद्दूण विसंवार्य छिंदह ति । ते य 'तह' ति अणुमन्त्रिय मेइणीवइवयणा एगते होऊण सम्ममालोच्चिऊण य समागया रनो समीवे, विनविउं पवत्ता य-देव ! इह विसंवाए इमं निच्छियं-जह दुविणीओ अणत्यकारी अत्थविणासगो अणुवजगो य तह वि सुओ घरभागी चेव, ता देव! एसो वणितो सुयघरद्धं मोत्तूण नियगमद्धं कम्मयरस्स अन्नस्स वा देउ ति । 'तह' ति अब्भुवगयं राइणा । तदणुवित्तीए य पडिस्सुयं हेम्मप्पहेण, विरि घरसारं, दिन्नं नियगमद्धं सुलसस्स । 'अहो ! कैयओ' त्ति सलहितो सयललोएण, बहुमनिओ नरवइणा हेमप्पहो । नवरं धुत्तलोयसिक्खवियाए भजाए पारद्धो एसो, जहा-मह जीवणचिंताए निचं वट्टसु त्ति । न मुयइ सा पहस्स परुहृदुद्दपिसाइय व पहूिँ । भुजो गतो सेट्ठी राउलं, सिट्ठो तव्वुत्तंतो । राइणा जंपियं-भो महायस! लँब्भं चिय एत्तियमिमीए वरागीए । हेमप्पहेण भणियं-देव! एवमेयं जह अहं घरवासाभिलासी भवामि, केवलं पुवं चिय संकप्पियवणवासाभिलासो कम्मयरस्स पच्चुधयारकएणं चिय गेहमुवागतो, संपयं तु सिद्धसमीहियत्थो पत्थुयपओयणत्थं उज्जमिस्सं। ततो राइणा खित्ता दिट्ठी अंगिरस-वसिट्ठाइसु पोराणियतवस्सीसु । इंगियागारकुसलेह य तेहिं भणियं-महाराय ! पुराणेसु इमं गिजइ १ नायं स प्रती । न्यायशाखालिरुद्धम् ॥ २ न्यायम् ॥ ३ मेदिनीपतिवचनात् ॥ ४ वणिम् ।। ५ विरिकम् ॥ ६ कृतज्ञः ॥ ७ सभ्यमेव एतावत् ॥ SHRIRAL
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy