________________
St
देवभद्दसूरिविरइओ
विनयगुणे सुलसकथानकम् ३३।
कहारयणकोसो ॥ सामनगुणाहिगारो। ॥२३६॥
मृतः प्रवसितो दीक्षा जिघृक्षुः पतितोऽपि वा । चिरोढामुत्सृजन् भर्ता न तत्पोपादि कार्यते ॥१॥ 'एवमेयं ति पडिवचं रमा । निवारिया य रखा गया नियसुयसमीवं । हेमप्पभो वि पवनो तावसदिक्खं । सुलसो वि उर्वलद्धगेहसारद्धो अणुरूवकयकलत्तसंगहो कंय-विक्कयकरणेण चवहरिउं पवत्तो, अचंतविणयगुणेण य परं पसिद्धिमुवगतो।
अन्मदिवसे य सो कैय-पडिकयकञ्जण गामंतरं पट्टिओ, अद्भपहे य आवासितो जलासयसमीवे, उवखडियं भोयणं, उवडिओ भोयणकरणत्थं । एत्थंतरे तद्देसवणनिगुंजवासी गुणायरो नाम तवस्सी, उँग्गतवविसेसविसोसियचिरकम्मदुकम्मपंकुप्पीलो, पीलिजमाणो वि दुट्ठसत्तेहिं सत्तभावणातो मणागं पि अकंपियकाओ, काउस्सग्गाइदुकरकिरियारतो, कैयगच्छचातो, चाउम्मासियपारणए भिक्खानिमित्तं पत्तो तं पएसं । 'अहो ! एवंविहविजणे वि कहमे रिसमहातवस्सिणो अतिहिमावं पवजंति ? अहो ! अणब्भा अमयबुट्ठी, अखन्नवातो निहाणुग्गमो, अचीयपक्खेबो कप्परुक्खपरोहो' त्ति पमोयमुबहतेण पडिलाभिओ तेण संनिमित्तसिद्धनिरवजभोयणेणं । तहतविणयदाणप्पवित्तिपरितुट्ठाए देवयाए भणितो एसोवच्छ ! वरं वरसु ति । तेण जंपियं-देवि! तुह संपणयलोयणातो वि किमभहियं किं पि जं परिजह? । ततो देवयाए विस-भूय-साइणीपमुहदोससंघायघायणसमत्थमाहप्पमोप्पियं से मुद्दारयणं, अइंसणं च उवगया । बाई परितुट्ठी सुलसी
१ उपलब्धगहमारार्थः ॥ २ मयविमायकरणेन व्यवहतम् ।। ३ क्रयप्रतिक्रयकार्यण ॥ ४ उपतपोवियोषविशोषितचिर कर्म-दुष्कर्मपासमूदः, पीब्धमानोऽपि दुष्टसस्पैः सस्वभावनातः ॥ ५ कृतगच्छत्यागः ॥ ६ अखन्यवादः ॥ ७ स्वनिमित्तसिद्धनिरवधभोजनेन ॥ ८ सप्रणयदर्शनादित्यर्थः ।। ९ विषभूतशाकिनीप्रमुखदोषसहातघातनसमर्थमाहात्म्यम् अर्पितं तस्मै ।।
॥२३६॥
ACAMAKARSWAKAKAASARASWASIRENASASARSWAS
RANASIACANARACROSECREENASANCHAHARASHASANSAR
सुलसो, कह कह वि समइकता विभावरी, जायं सुहालोयं वसुमईवई, पट्ठिया हेमपभाइणो एगं दिसं पडच ।
मग्गे य कंद-फल-मूलमाइ जं किंचि मणहरच्छायं । पावइ सुलसो सुस्साउ देह तं सेट्टिणो यओ ॥१॥ सेट्ठी वि गाढतविणयरंजितो वहइ विम्हयं हियए । कम्मयरो वि य होउं अहो ! कहं बट्टए विणए ? ॥२॥ नो वित्ती उवयारो वि नेव न गुणो विसेसितो कोइ । तह वि हु उवयरई ममं अहो ! महप्पा धुवं सुलसो ॥ ३ ॥ जइ कह वि दिवजोएण जामि गेहम्मि अक्खयसरीरो । ता सुलसमिम काऊण गिवयं होमि समणो हं ॥ ४ ॥ इय सो परिचितंतो वहरिं वर्तणुब्भवं अ[वि] गणितो। कालकमेण पत्तो गेहं अविणट्ट-लटुंगो ॥५॥ जायं बद्धावणयं समागतो मंदिरं सयणवग्गो । पुच्छियचिरखुतो जहागयं पडिनियत्तो य
॥ ६ ॥ अह समुचियसमए हेमप्पहेण विजणप्पदेसोवगएण भणिया गेहिणी-पिए! निसामेहि पुत्त-कम्मयराणमंतरं-पढमो बादं वेसीनरो व दाहकारी, बीओ पीऊसवरिसो व निव्वुइजणगो; पढमो दुविणयभायणं, बीतो य अणुवचरियसञ्चरियभूमिभूओ।
अप्पा वि पहखणं अप्पणो वि काउंपियं न पारेह । अणवच्छिन्नपियकरो कम्मयरो वि हु इमो मज्झ ॥१॥ जइ एस विसमदेसढियस्स मह चिंतगो हि नो हुँतो। तो निहणमहमुर्वितो तकाले चिय न संदेहो ॥ २॥ सुयण ! पुणरेव तुद्द संगमस्स हेऊ इमो चिय वरागो । इहरा पंकनिमग्गो गतो व तस्थ वि विवजंतो ॥३॥ १ सुस्वादु ॥ २ प्रयतः ॥ ३ वृत्तिः उपकारः ॥ ४ मिमं प्रती ॥ ५ गृहपतिम् ॥ ६ 'तनद्भव' पुत्रम् ।। ७ अविनष्टश्रेष्ठाजः ॥ ८ 'वैश्वानर इव' अमिरिव ॥ २, द्वितीयः।। १० 'लो चि' प्रतौ ॥११ गज इव ।।