SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ देवमहसूरिविरइओ कहारयण कोसो ॥ सामन्नगुमाहिगारो । ॥२३७॥ अने वि खंति- मद्दव अजब-संतोस विणय-करणजया । तत्र चाग दक्ख दक्खिन्नमाइणो निम्मला हि गुणा ॥ ९ ॥ अप्पाणयम्मि पणइत्तणेण तह कह वि निच ठवियद्या । जह दुक्किराण वि दर्द दोसाण न होइ अवगासो ॥ १० ॥ इमाणि य धम्मवयणाणिं सम्ममादाय, जिणं च देवबुद्धीए सुसाहुणो य गुरुत्त्रेण पडिवजिय, बंदियसाहुपाय पंकतो कयकिश्चमप्पाणं मन्त्रंतो गओ मुलसो जहाभिप्पेयगामं । चिंतिया [ई] रित्तसाहियकओ य पडिनियत्तो तेणेव पहेणं, पुट्ठा चिय कयमुष्याणं । सिद्धे य भोयणजाए गतो पुवदिट्ठमुणिवरिसमीवं । जहाविहि वंदिऊण निमंतिओ असणाईहिं । मुणिणा वि पवनमासखवणेण उत्रबूहिओ एसो । जहा अप्पट्टा कय-निट्ठियभोयणमाईहिं सुद्धसद्भागा । पडिलाभिता गिहिणो णिजणमर्जिति पुनचयं कयन्न चंदणज्ज व निजरं पाउणति तत्तो य । पुन्नाणुबंधिपुर्न्नप्फलेण वचंति सिद्धिं पि जमिह मयमत्ततरुणीमयंगणे [...] वग्गुर व सिरी । सोहग्गं पि हु पडिभग्गउग्गकंदप्पगुरुदप्पं लायन्नमवि य विम्ययणं संपया वि जियधणया । आणिस्सरियमपुवं तं पि हु दाणष्फलमसे सं इय यिनीसेसत्थसत्थ वियरण पसिद्धमाहप्पे । कप्पतरुनिविसेसे दाणे धन्नो कुणइ अत्तं अह 'तह' त्ति भत्तिसारपवन्नहिओवएसो विहारेण तं निमंतिऊण सुलसो पयट्टो गंतुं । कमेण य १ आत्मनि प्रणवित्वेन ॥ २ °णि वि स प्रतौ ॥ ३ प्रगुणयन्ति ॥ ४ नफले प्रती ॥ ५ विस्मापित बुधजनम् ॥ ७ वाञ्छित निःशेषार्थसार्थ वितरणप्रसिद्ध माहात्म्ये ॥ ८ जुत्तं प्रतौ यत्नम् ॥ ॥ १ ॥ ॥ २ ॥ किंच॥ ३॥ || 2 || ॥ ५ ॥ नियनयरिपरिसरं ६णफल प्रतौ ॥ पत्तो पेच्छइ विसमत्तूर व बहिरियदियंतरं, अणेगपुरपहाणजणाणुगम्ममाणं, पुरओ पयट्टस दुक्खपुहइपालं, पिटुओ भूरिसोगभरनिब्भररुयंत-विलवंत अंतेउरीजणं, जंपाणाधिरोवियम [ड] गमेगमागच्छमाणं ति । अह पुच्छिओ णेण एगो पुरिसो-भद ! किमेयं । ति । तेण जंपियं-- एसो हि रायपढमपुत्तो जुवरायपए निवेसितुंकामेण पिउणा अअ रयणीए बाहरिओ अप्पणो समीक्षं, भणिओ य-पुत ! जुवरायपयविं पवअसु, कुणसु रजर्चितं श्रेवथैवेणाहं पि तुम्हारिसेसु संकामियपुहद्दपन्भारो ओहरियभरो व भारवाही विस्सामं भयामिति । 'जं देवो आणवेह' त्ति पडिवन्नवयणो विसज्जितो गओ सङ्काणं । केणइ पमायदुबिलसिएण पत्तो थिय विसविगारनिरुद्ध कायवावारो पढमं चिय किंचि मंदमंद मुल्लविऊण, जामिणीपच्छिमजामे उबयरितो वि मंत-तंतवाइजणेण निचेट्टीहूओ, उज्झिओ य पभायसमए 'अचिगिच्छो' ति अयं हुयवहे पक्खिवि मसाणमुवणीओ चि । सुलसेण चिंतियं—अहो ! दूरमसुंदरमेयं जमेस महाणुभावो रायसुओ एवं विवजह, ता गंतूण देवयादिन्नमुदारयणमाहप्पेण पगुणीकरेमि एयं, समासासेमि य एत्तियमेतं रायपमुहं पहाणजणं ति । गतो एसो रन्नो समीवं, जंपिउमारद्धो य, जहा- - देव ! दंसेह मे रायसुयं जेणाहं पि किं पि पउंजेमि नियविन्नाणं । रन्ना जंपियं— अलमियाणि विन्नाणेणं । मंतियणेण भणियं - देव ! किमजुत्तं ? दंसिजउ एयस्स मा कइयाइ एत्तो वि कजनिष्पत्ती होजा, "महतोऽपि यन्न साध्यं, कश्चिलघुरेव तत् प्रसाधयति ।" इति प्रकट एव प्रवादः । राइणा वागरिथं एवं करेह । ततो दंसिओ एसो सुलसस्स । तेणावि १ सितोका' प्रतौ ॥ २ उपचर्यमाणोऽपि ॥ विनयगुणे सुलसकथा नकम् ३३ । मुनिदानस्य फलम् ॥२३७॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy