SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ देव मद्दसूरिविरहओ कहारयण कोसो ॥ सामन्नगुणाहिगारो ॥१९७॥ -ন6 कोववियारेसु न धम्मववहारेसु, अलियजंपणं भालयलकित्तणेसु न नीइनिवत्तणेसु, सउलविणासो धीवरेसु नाहिगारिमंदिरेसु । ती य पुरीए वत्थवो भूरिवोवजण जाणावियववसायवित्थरो मंथरो नाम सेट्ठी, कमलदलविसालच्छी लच्छी नाम से भज्जा । सबगुणजुत्ता सावदेव भवदेवनामाणो दुवे पुत्ता, अणुरुवकुलुब्भवबालियाकयपाणिग्गहणा य उचिगठिईए कालं बोलेंति । एगम् य अवसरे गेहपुरतो मंडवकरणत्थं वेलिं निहणंतस्स सेट्टिणो जेट्ठसुयस्स सव्वदेवस्सं खडकितो निहाणकंठओ । 'किमेयं ?" ति सवित्थरं खणितस्स पथडीहूओ तंबकलसो । विहाडिऊण मुहमुदं तम्मज्झमवलोयंतस्स पुढभवनिहित्ताभरणदंसणे जायं जाईसरणं, मुच्छानिमीलियच्छो य पडिओ धरणिवट्टे । 'हा हा ! किमेयं ?' ति वीजिओ सो वत्थंचलेण । खणंतरेण य उवलद्धचेयणो पुच्छिओ-वच्छ ! किमेयं १ ति । सावदेवेण भणियं- -ताय ! पुद्दभत्रसरण निमित्तमेयं ति । पिउणा भणिय — कहमेवं संभवइ १ । तेण वागरियं— सम्मं निसामेसु — - एत्तो पंचमे भवे अहं वसू नाम वणियसुओ उज्जेणीपुरीओ पहाणपणियनिवहमादाय एत्थ पुरीए आगतो । विणिवद्वियं भंड, समासाइओ भूरिदवलाभो । जाया य पइदिणदंसणेण सपणयालावेण य एयभवणसामिणा संभुणा सद्धि मेत्ती । एगम्मि य पत्थावे संकुँतो परचकसंखोभो । ततो मए एगते सिद्धं संभुणो, जहा - किमियाणिं काय ? एसो अस्था-ssभरणसंभारो न तीरह जह तह गोविउं । तेण जंपियं—वीसंस्थो होसु, एत्थ तंत्रमयकलसे खिबिऊण सबसारं एत्थ भवणंगणे निहणसु ति । 'तह' त्ति जायपरमविस्सासेण सवं निवत्तियं मए । सुद्धबुद्धित्तणेण य इओ तओ पेसियनियपरियणो तीए चैव १ "स्स घड' सं० ॥ २ पूर्वभवस्मरणनिमित्तमेतत् ॥ ३ 'संवृत्तः' सञ्जातः ॥ ४ विश्वस्तो भव, अत्र ताम्रमयकलशे || रयणीए एगागी सुत्तो तत्थेव । उप्पन्नगाढलोभेण य संभुणा निबिडकंठावीडणविहिणा विणासिओ हं उववनो तत्थेव परे मूसगतणेण । उवलद्धसरीरवलो य पुइजियधणड्डाणे ओहसन्नाए देरिं काऊण ट्ठाउँ पत्तो । सविसेसवडिउच्छाहो तं चैव हेडओ खेणं वतो खइतो विसहरेणं मतो भुज तम्मि य घरे उपबन्त्र भुयगत्तणेण । पुत्रपडिबंधेण य तहिं चैव निहाणपएसे पुणो पुणो संचरंतो तस परिसपिणा मारिओ हं नउलेण । गयजीवितो थ पुणो एत्थेव घरे घरवणो जाओ पुत्तभावेण, बालत्तणमइकंतो पढाविओ किं पि समुचियकलं, पत्तो कमेण तारुन्नं । ताव रई ताव मई तात्र च्चिय दिसिविभागविनाणं । ताब य कुसलं चित्तं ताव य परमुजमो कजे जावऽज वि नो गेहे तत्थ अहं आवसामि निब्र्भतं । गेहागयस्स सवं ज्झड ति तं वच्चए नासं अह पिउणा पडियारा मेगे मंताइणो समारद्वा । तह वि न मे उवयारो थेवो वि हु सक्किओ काउं एगम्मि य पत्थावे निम्मलनाणोवलद्धभवभावो । पत्तो तहिं महत्या संवरनामो मुणिवरिट्ठो दिट्ठो स कहं पि मए पुट्ठो य तमप्पणो सरूवं च । तेणं भणियं भद्दय ! आघायड्डाणमेयं ति कहमेवं ? तो मुणिणा पयंपियं इयभवाउ तुरियभवे । एयघरसामिएणं हओ तुमं दद्दलोमेण घरसामी विहु रमा हणाविओ तुह विणासरुट्टेण । तत्थेव निहाणोवरि मरिउँ सप्पो समुत्पन्नो तं च निहाणस्सोवरि वट्टंतो तेण भद्द । निहओ सि । भुजो य अही हुंतो तेणं नउलेण निम्महिओ १ 'दरिं' बिलम् ॥ २ खनन् ॥ 11 2 11 ॥ २ ॥ ॥३॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ ॥ ७ ॥ || 2 || दाक्षिण्य गुणे भवदेवकथानकम् २७॥ सर्वदेवस्य पूर्वभव वृत्तम् ॥१९७॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy