________________
देवमद्दसरिन विरइओ कहारयणकोसो ॥ सामनगुणाहिगारो।
दाक्षिण्यगुणे भव
देवकथाॐनकम् २७।
॥३॥
शखेऽपि शाखेऽपि कृतश्रमोऽस्तु, भवत्वशेषासु कलासु विज्ञः । विज्ञानमेदांश्च विदाकरोतु, काव्यप्रबन्धं च परं तनोतु
॥१॥ चेत् कार्यकाले समुपस्थितानां, प्रावादुकानां कृतमत्सराणाम् । गर्व न खर्व क्षमते विधातुं, तदा स विज्ञोऽपि जडत्वमेति स्वल्पेऽपि विज्ञानवले बलीयान्, दक्षः पुनन्येत्कृतदुष्टपक्षः । पूजाप्रकर्षे च परां च कीर्ति, श्रियं च मोक्षं च लमेत सचः । इति निखिलगुणानां चण्डजाच्चान्धकारावरणपिहितभासा दीपव व्याकोऽयम् । कथमिव न विशिष्टो दक्षभावः ? कथं वा परमसुखसमृद्धे व हेतुर्भवेच?
॥ ४ ॥ ॥ इति श्रीकथारत्नकोशे दक्षत्वगुणचिन्तायां सुरशेखरराजपुत्रकथानकं समाप्तम् ॥ २६ ॥
ecooooooदक्खो वि नरो दक्खिन्नवजिओ भुवि लभेज वयणिज । ता दक्खिण्णसरूवं किं पि निरूविजए एत्तो ॥१॥ जो हि सुहासयगम्भो जोगो मच्छरियदोसनिम्महणो । परकिच्चेसु पयवृह तं वनंतीह दक्खिन तग्गुणपहाणयाए पुरिसो वि हुदक्खिणो ति निद्दिट्ठो। जह दंडजोगउ चिय नरो वि दंडो ति किर्तिति ॥३॥ १ डंड' प्र.॥ २डंडो प्र०॥
॥१९६॥
ASRANASIKAKARSASRANASIRSINHA%A5
दाक्षिण्य
गुणस्य स्वरूपम्
॥१९६॥
निम्माणमिम त्ति । सुरसेहरेण जंपियं-किमिह अम्हारिसा [जाणति १] गुरवो चिय उचिया-ऽणुचियं मुणंति ति । अह जाणियतयभिप्पाएण पुहइवइणाऽणुकूलगहवलोवेए विवाहजोग्गे लग्गे सुरसेहरस्स सायर दिना ललियसुंदरी, कर्य पाणिग्गहणं, वित्तो महया रिद्धिसमुदएण विवाहो । पिईभवणाओ वि सविसेसं रायसुओ सुहेण तत्थ दिणाई गमेइ ति ।।
अनया य राया तेण समं कइवयपहाणपुरिसपरिवुडो पमयवणे वणलच्छि पेच्छिउं पविट्ठो, सुरसेहरखंधारोवियकरतलो य इओ तो तरुवरमवलोईतो विवित्तविभागावट्ठिए पविट्ठो कयलीहरे । एत्थंतरे 'हण हण' ति जता दुवे मीसणायारा महामल्ला निकिंवकिवाणीपाणिणो राइणो घायकरणत्थमुवट्ठिया वेगेण । अह झड ति दक्खयाए अखुद्धेणं सुरसेहरेणं खोणीवई पिटुओ पक्खिविय दोहिं वि हत्थेहिं गहाय सपहरणा चेव मल्ला निजुद्धकुसलयाए पण्हिपहारेहिं चूरिऊण निवाडिया धरणिवढे । पत्ता य तक्खणं राइणो अंगरक्खा, पडिरुद्धा सबओ तेहिं, पुच्छिआ य-अरे ! केण तुम्मे एवंविहकन्जकरणाय निउत्त ? त्ति । सबपयत्तसमुल्लाविया वि जाव न किं पि जंपति ताव निवेइयं राइणो । ततो वाहराविऊण पुट्ठो उजाणपालगो-अरे ! को इह पुर्व पविट्ठो ? ति । तेण जंपियं-देव ! तुम्हाण पुत्तो अपराजिओ विमोत्तूण न अन्नो को वि इहाऽऽगयपुबो । ततो राइणा कसप्पहारेहिं ते ताडाविया सुनिहरं । अह पोरघायवाउलीहृयजीवियवाणं पायडीहूओ सम्भावो, विस्सुमरिओ वयणबंधो । ततो भणियं तेहिं—देव ! तुम्ह मुरण अवराजिएण रजाभिलासिणा दीणारलक्खप्पयाणेण उवलोभिऊण तुह चावायणस्थमित्थं वावारिया अम्हे । इमं च सोचा गरुयकोवावेगरत्तनयणेण राइणा निविसओ |
१ "वयणा' सं० ॥ २ निकृषकृपाणीपाणी ॥ ३ व्यापादनार्थमित्थं व्यापारिती आवाम् ॥
RBOARANASI