Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 238
________________ देवभदरि विरहओ कहारयण कोसो || सामन्नगुणाहिगारो । ॥२१५॥ तइओ य जसो नाम सुआ अचंतं सुरभिकुसुमाइपरिमललं पडो एगया काणणं गओ । तत्थ य तंकालविय संतमालईमउलमंसल परिमलं दिसिमुहेसु पसरंतमग्घाइऊण परमपरितोस मुहंतो, कीणासचोइउ व निवारिजमाणो वि मालाकारेहिं, पविट्ठो तय-भंतरं । अह तैबेलुल्ल संत सोरभभरमा साईतेण मालईगहणादस्समाणसरीराभोगेण डको सो महाभ्रयंगमेण । अचुकडयाए विसवियारस्स, अणुचिंतेसु वि गारुडिएसु, पगुणीकरसु वि तंतोबयारेसु, अभिभूओ महानिद्दावेगेण, निमिसद्वेण य जमरायरायहाणि गतो ति ॥ चउत्थो वि जसचंदनामधेयो सुअ अच्चंतसरसभोयणलंपडो घरे तहाविहवित्तविरहेण तविहभोयणमपाउणतो वाणिजववएसेण सयणाइसंतियं भंडोल्लमादाय गओ देतरं । पारद्वा य ववसायविसेसा, आवशियं किं पि दविणजायं, जाया य एगेण खुप्पायपुरिसेण समं से मेत्ती । जाणिओ य तेण सरस भोयणाभिलासलालसो सभावो जसचंदस्स । ततो तेण पुरिसेण तदवोवरि जायमुच्छेण हणणोवायंतरमपेच्छमाणेण उग्गविससंजोजिओ निष्फाइतो मोयगो । अह कयविसिद्धभोयणस्स वि पैणामिओ तेण जसचंदस्स । समीवपत्तकयंतपेरिएण व तेण रसलंपडयाए भोत्तुमारद्धो य । अंतमोयगरसो जह जह उदरंतरं उवगओ से । तह तह अमायमाणि व वेयणा अइगया दूरं लोयणनिमेर्स मित्ते काले कालेण कवलिओ सो य । अहह ! दुरंता रसणा असणि व विणासमुवणेह 112 11 ॥ २ ॥ १ तत्कालविकसन्मालतीमुकुलमांसल परिमलम् ॥ २ तो हसत्सौरभ भरमास्यादयता मालतीगहनादृश्यमानशरीराभोगेन दष्टः ॥ ३ भाण्डसमूहमित्यर्थः ॥ ४ उपविषसंयोजितः ॥ ५ अर्पितः ॥ ६ समेते प्र० ॥ एवं सो जसचंदो दुअणजणहिययवड्डियाणंदो | पंचतं अणुपत्तो जाओ अस्थो य विडसोत्थो ॥ ३ ॥ पंचमगो वि चंदाभिहाणो सुओ अहिअं सुहफरिस वेसासंभोगप्पसत्तो भणितो मए-अरे पाव ! निणगयप्पायं कुटुंबं, ता तुममेव एको संपइ जइ वट्टसि बिसिङचेडासु, उज्झसि दुडगोडिं, अणुडेसि सुंदरमत्थोवजणं, ता अणुगिण्हसि अप्पाणं कुटुंबं च, अणुचियपवित्तिवसेण य वच्छ ! किं न दिहं तए नियभाउगाणं अकाले वि तहाविहं विणासपजवसाणं विडंबणाडंबरं १ ति । तेण जंपियं— जत्थ तुज्झ सारिच्छा जणणी दुडमुडी न तत्थ दुल्लभमेवंविहमसमंजसं, ता कालस्यणि व सर्व कुटुंब निविय फुडं तुमं मोणेण ट्ठाइस्ससि । इमं च सोचा अयंडजमदंडताडिय व 'जणणी वि कालरयणी, अहो ! पावस्स भत्तिपयरिसो' त्ति अहं सोगसंरंभनिन्भरं रोविडं पवत्ता, 'एत्तो य होउ किं पि न किंपि मए वत्त' ति मोणमल्लीणा । सोय दुसुतो इतो ततो वैसा गिहेसु वसंतो संकंतो वसंतसेणाघरं आसत्तो य ददं तदंगफरिसम्मि | नवरं दविणत्रियलत्तणेण निवारितो घरप्पवेसो तंवाइगाए । अन्नववएसेण दंसिजइ सेऽवमाणं तत्तप्पओयणेण य निवासिअह मंदिरातो, 'अणवसरु' त्ति रुब्भह दुबारे वि, तह वि निल्लत्तणेण य न मुयइ तदभिगमं उवपुष्फ-फलाइणा । एवं च सो कहं पि अणवबुज्झमाणो भणितो वाइगाए-रे वणियसुय ! एवं अध्पणा न किं पि वियॅरसि, बीयं अन्नेसिं पि इंताण पच्चूहो तुमं, ता मा एत्तो अम्ह घरे एजासि चि । एवं पि पावबुद्धी भणिओ फरुसक्खरेहिं सो तीए । तह वि परिओसम्बद्द ही ! महं मयणमाहष्पं १ विस्थः ॥ २ तन्मात्रा अक्रया इत्यर्थः ॥ ३ अक्षया ॥ ४ 'वितरसि ददासि ॥ ॥ १ ॥ इन्द्रियविजया विजययोः सुजसष्ठि-तत्सुतकथानकम् ३० । ॥२१५॥

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393