Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
| परोपकारे भरतनृपकथानकम् ३२।
श
देवभद्दसरिविरइओ कहारयण- कोसो ॥ सामनगुणाहिगारो ॥२२८॥
अह समइकंते खणमित्ते, विसञ्जिएसु सामंतासु, जाए विवित्तजणे विनत्तं मंतीहिं—देव ! पसायं काऊण साहेह, एच्चिरदिणाई कयरी दिसा अलंकिया? किं वा कामज्झवसियं साहियं व? ति । 'हा हा ! कहं अत्तगुणविकत्थणापावमायरियवं?' ति जाव राया लजावससम्मीलंतनयणनलिणो किंकायवयवामूढो इओ तओ पलोएइ ताव विमत्तं पडिहारेणदेव ! लेहहत्थो पुरिसो तुम्ह दसणं समीहइ त्ति । राइणा जंपियं-सिग्धं पवेसेहि । 'तह' त्ति पवेसिओ समप्पियलेहो य पडितो पाएसु । बाइओ य लेहो जुवराएण | जहा
स्वस्ति । श्रीभोगपुरपरमेश्वरं वैरित्रिपुरशङ्करं उदात्तचरितविस्मारितनल-नघुषादिपूर्वभूभुजं श्रीभरतराजाधिराज कालिञ्जरमहानशेषान्तग्रामा (१) ग्रामाधिवासिनः प्रकृतिमहत्तराः सविनयमवनितलविलुलितमौलिमण्डलं प्रणम्य विज्ञपयन्ति । यथा-यद् बचपञ्जरानुकारिभवद्दोर्दण्डमण्डपाश्रितानप्यस्मानभिभवति पल्लीदुर्गबलगर्वितो भीमाभिधानो म्लेच्छराजा, तन्नूनं राजसधानीमभिलपयतीति (?) निविनुमः । स च सम्प्रत्येव यथाभिलषितभाजनं स्यात् तथा विधेयमिति ॥
इय लेहत्थं रायाऽवधारिउं जायगरुयपरिकोवो । आबद्धभिउडिभीमो भीमं पह भणिउमाढत्तो पेच्छह मिलेच्छमुच्छेयमइगयं अविमुर्णितमप्पाणं । नूणमकाले चिय कालवयणकहरं विसिउकामं ॥२॥ मंतीहिं जंपियं देव! मुयह को तम्मि कोवसंरंभो। कुविओ वि न पहरइ कोलेहुयम्मि कइया वि पंचमुहो ॥ ३॥ जइ कह वि दुग्गबलमेत्तओ वि सो मुणइ अप्पयं सूरं । किं देव ! एत्तिएण वि दुजेओ सो जए जाओ? ॥४॥ १ किंकर्तव्यताब्यामूढः ।। २ 'उत्सेकी' गर्ने अतिगतम् अविजानन्तमात्मानम् ॥ ३गाले ॥४ सिंह इत्यर्थः ॥ ५ दुर्गवलमात्रतः ॥
॥२२८॥
अस्थि मलयमहिहरसिरसेहरं हरवसहधवलं वलयागारमहिवीढपरूढभुयगभी[म]मलयदुमारामाभिरामं रामसेहरदेवस्स | भयवओ भवणं । तत्थ य जो छम्मासं देवस्स मञ्जणजलं जलंतजलणनिविसेसं हिट्टओ निवडंत थेवथेवेण करयलेण फरिसइ सो एवंविहं गुलियं लहइ । नवरं तं जलं तह फरिसियवं जह करयलदाहो न हवइ त्ति । ततो सबमिममवधारिऊण रत्ना विसञ्जिओ अणंगकेऊ गओ जहावंछियं ।
राया वि तत्थ चेव सयणिज्जे ताव ठिओ जाव जायं मज्झरतं । अह कयवेसपरियतो नियपरियणेण वि अमुणिजंतो खग्गमेचसहाओ नीहरितो रायभवणातो । अक्खंडियपयाणगेहिं तहा तुरियतुरियं गंतुं पवत्तो जहा पत्तो अकालविलंबमेव मलयाचलं ति।
पेच्छह अतुच्छताविच्छगुच्छसच्छहसमुच्छलियरुइणो । कुंडलियकायवेढियचंदणतरुणो महाफणिणो अणुहवइ य वणकरिकरपहारजअरियचंदणवणातो। पाउन्भूयं पसरतपरिमलेणाऽऽउल अनिलं
॥ २ ॥ आयना किन्नरमिहुणमणहरुग्गीयपंचमुग्गारं । गिरिकुहरपंडिसुयारवनिचलियकुरंगमसमूह इय एत्थ तत्थ सम्बत्थ पत्थिवो गुरुकुऊहलाउलिओ। अवलोएंतो पत्तो गिरिसिहरे तम्मि सुरभवणे ॥४॥ ततो पुक्खरिणितडे पक्खालियसरीरो कयवयणविसुद्धी गहियकइवयकमलो पविट्ठो सुरभवणं । पूडओ देवो । दिट्ठा य १'रओतस्स प्रती ॥ २ जे जाव प्रती ॥ ३ अतुच्छतापिच्छ( तमालवृक्ष )गुच्छसशसमुच्छलितरुचयः कुण्डलितकायवेष्टितचन्दनतरवः ।। ४ प्रतिवदारकः-प्रतिध्वनिशब्दः ॥

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393