Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभइसरिविरइओ कद्दारयणकोसो॥ सामन्नगुजाहिगारो। ॥२१७॥
पैशुन्यविपये धनपालबाल
चन्द्रयोः कथानकम्
३१॥
SHAKAKAKIRANA
संता-संते दोसे परस्स पउणेइ जो सपिउणो वि । तकम्म पेसुन्न किलिट्ठमण-बयणवावारी
॥ २ ॥ नयससिगहकालोलो विसिट्टयाहंसपाउसारंभो । कारुनहरिणसिंहो सद्धम्ममहीकसणसीरो
॥३ ॥ दक्खिनमयणहीरो सलकमकमलिणीहिमासारो । नयवेईणाऽवमओ दूरं पेसुन्नसंबंधो
॥ ४ ॥ पेसेनावन्नमणा दिवा-निसं चिय परेसि दोसगणं । पेहंता नियकर्ज पि बालिसा तो परिहरंति सामिम्मि परिचिए वि य उजलवेसे य आमिसदए य । उज्झियभसणं विणियं पिसुणाओ सुणं सगुणमाङ ॥६॥ हीलाए पयं अकोसभायणं वइरठाणमच्चतं । तेणऽप्पा उवणीओ पेसुनं जेण आरद्धं पेसुन्नयस्स चागे अचागे वि य गुणा य दोसा य । पयर्ड चियँ दिढतो धणवालो बालचंदो य ॥८॥
तथाहि-अस्थि देवकुरुभूमि व अणिंदजणाहिट्ठिया, सुररायरायहाणि च सुलेहरामारमणीया कायंदी नाम नयरी । तहिं च हेहयकुलनलिणीवणवियासणेकसूरो नरवीरो नाम राया।
१ "स्स पिउणे जो सपिउणो त्ति प्रतौ ।। २ नयशशिप्रहकालोलः (अहकालोल:-राहुः) विशिष्टताइंसप्रान्टारम्भः । कारुण्यहरिणसिंहः सद्धर्ममहीकषणसीरः ।। ३कसिण' प्रती ॥ ४ दाक्षिण्यमदनहरः स्वकुलकमकमलिनीदिमासारः । नयवेदिनाऽवमतः ।। ५ पैन्यापनमनसः ॥ ६ स्वामिनि परिचितेऽपि च उज्ज्वलयेथे च आमिषदये च । उज्झितभवर्ण विनीत पिशुनात् शुनकं सगुणमाहुः ॥ ७ 'य चिट्ठ प्रती ॥ ८ देवकुरुभूमिः अनिन्द्रजनैः-स्वतन्त्रविहारिजनैः अधिष्ठिता, भमरी पुनः अनिन्यजनाधिषिता । इन्दराजधानी सुष्ट लेखरामाभिः-अप्सरोभिः अभिरामा, नगरी तु मुलेखाभिःसदाम्याभिः रामाभिः-मणीनिः रमणीया ।।
HIKHARHARASTRAGRAKSHARASH
॥२१७॥
SIRAHARASWAROORKERS
चउरंगवलमहोयहिमऽरीण महिऊण खग्गसुरगिरिणा । जेणाऽऽणीया सगिह जयलच्छी लच्छिवइण व ॥१॥
तस्स राइणो वीसासभवणं भवणचंदो नाम सेट्ठी, बंधुमई भजा । ताण धणपालो नाम पुत्तो परमपयरिसपत्तो सपरिसचेद्रिएहि कलासु कुसलो य उभयलोगाविरुद्धवित्तीए व९तो कालं बोलेह । जाया य संकरसेट्टिएण बालचंदाभिहाणेण समं मेत्ती । नवरं उज्जुसीलो धणपालो, इयरो य दुट्ठपयई, तह वि अविभावियदो[स]संपाडियपेमसबस्सं खणं पि न तं विणा रई लहइ धणवालो ।
भमइ य तेणेव समं कीलावण-भवण-देवगेहेसु । दविणञ्जणाइकिचं चिंतह तेणेव सह निचं अह एगम्मि दिणम्मि उजाणगएहिं गयवरो व मुणी । दीसंतसस्सिरीओ सुहदंतो बंदिओ तेहिं ॥२ ॥ अचंतसोम-मुहलक्ख[णे]हिं उवलक्खिउं असामन्नं । तं पुच्छिउं पवत्ता पवइतो किं निमित्तं ? ति
मुणिणा भणियं भद्दा! अणंतवित्तंतगहणभीमम्मि । सीसंति केत्तियाई भवम्मि दिक्खानिमित्ताई? ॥४॥ तह वि हु जइ कोऊहलमायनह ता भवित्तु एगमणा । लेसुदेसेणाहं तुम्हं साहेमि सनिमित्तं
अहं हि अवंतिजणवए बहुलसन्निवेसे पुरंदरस्स सस्थाहस्स पुत्तो रामो नाम, सहोयरी य रामाभिहाणा भइणि ति । अनो य बहू भाइ-भइणिपमुहसयणो सुहेण वसइ ।
अन्नया य निवडिओ दुकालो, खीणो धनसंचयो, पलीणो कय-विकयववहारो, खीणो पागयलोगो, सुन्नीहूयाई १ चतुरमबलमहोदधिम् अरीणां मथयित्वा खङ्गसुरगिरिणा । येनाऽऽनीता स्वगृई जयलक्ष्मीः 'लक्ष्मीपतिना' कृष्णेन इव ॥
रामदेवमुनेरात्मकथा

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393