________________
2
छन्दोदर्शनम्
अथ प्रथमः त्रिदैवत्योऽनुवाकः ।
अनुवाकः १ । सूक्तम् १ | ऋचः १ - ३ | सविता || अथ सावित्रं प्रथमं सूक्तम् |
असौ मित्रस्तृचं, देवरातो वैश्वामित्रः, मित्रात्मा सविता, गायत्री | 'मित्रः, आत्मा, सविता " इति वा प्रत्यृचं देवताः ||
66
THE RSHI IS DAIVARATA
The First Section (Anuvaka) concerns three Devatas Section I: Hymn 1: Riks 1-3-SAVITA.
1 Hymn is on Savità.
This Hymn beginning with 'asau mitraḥ', contains 3 Rks. Daivarata Vaisvamitra is the Rshi, Savità ;the god, Gayatri is the metre. "Mitra-the soul of the Sukta-is Savita, the Son."
अथ प्रथमा ऋक् ।
असौ मित्रो दिवस्पति॒द्वेष्ट॑णा॒ वसि॑ष्ठ॒ गिर॑ः । पर्तिश्चिकेत विश्वा
पदपाठः- असौ । मित्रः । दि॒िवःऽ प॑तिः । द्रष्टृणां । वसि॑ष्ठः । गिर॑ः ॥ पतिः । चिकेत | विश्वऽथा ||
- ॥ १-१-१ ॥
This Mitra ( Savita ) is Divaspati, the Lord of the sky. He is the greatest of the seers, the Lord of speech. He knows all and everything and from all points of view. (1-1-1)
अथ अन्वयभाष्यम् ।
असौ सविता वस्तुतः अधिदेवततत्त्वेन अन्तर्यामिसत्त्वेन च परोक्षः, अधिभौतिकज्योतिः शरीरदृशा मण्डले प्रत्यक्षः, शास्त्रदृशा च अध्यात्मतत्त्वतः अपरोक्षः प्रत्यगात्मस्वरूपः, एव तत्त्वत्रय सामरस्ययोगेन साक्षात्कृतः । मित्र: सर्वेषां भूतानां प्राणभृतां च मित्रभूतः, सर्वार्थप्रकाशकत्वात् विश्वहिततमत्वाच्च सः मित्रवदुपस्थितः, अत एव मित्रनाम्ना वेदेषु • प्रसिद्ध: । “ मित्रो जनान् यातयति ब्रुवाणः” (ऋ. मं. ३ - ५९ - १ ) इति मन्त्रवर्णोपवर्णितः अनुश्रूयते ॥ दिवस्पतिः द्यलोकाधिपतिः अथवा दिवः इति जात्यैकवचनम्, द्यावस्त्रेधा सस्रुरापः” (ऋ. मं. ७ - १०१ - ४ ) इति श्रवणात् तस्मात् दिवः “भूर्भुवः स्वः"
" तिस्रो